Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

śrīkṛṣṇa uvāca |
sarvairguṇairmahārāja rājasūyaṃ tvamarhasi |
jānatastveva te sarvaṃ kiṃcidvakṣyāmi bhārata || 1 ||
[Analyze grammar]

jāmadagnyena rāmeṇa kṣatraṃ yadavaśeṣitam |
tasmādavarajaṃ loke yadidaṃ kṣatrasaṃjñitam || 2 ||
[Analyze grammar]

kṛto'yaṃ kulasaṃkalpaḥ kṣatriyairvasudhādhipa |
nideśavāgbhistatte ha viditaṃ bharatarṣabha || 3 ||
[Analyze grammar]

ailasyekṣvākuvaṃśasya prakṛtiṃ paricakṣate |
rājānaḥ śreṇibaddhāśca tato'nye kṣatriyā bhuvi || 4 ||
[Analyze grammar]

ailavaṃśyāstu ye rājaṃstathaivekṣvākavo nṛpāḥ |
tāni caikaśataṃ viddhi kulāni bharatarṣabha || 5 ||
[Analyze grammar]

yayātestveva bhojānāṃ vistaro'tiguṇo mahān |
bhajate ca mahārāja vistaraḥ sa caturdiśam || 6 ||
[Analyze grammar]

teṣāṃ tathaiva tāṃ lakṣmīṃ sarvakṣatramupāsate |
so'vanīṃ madhyamāṃ bhuktvā mithobhedeṣvamanyata || 7 ||
[Analyze grammar]

caturyustvaparo rājā yasminnekaśato'bhavat |
sa sāmrājyaṃ jarāsaṃdhaḥ prāpto bhavati yonitaḥ || 8 ||
[Analyze grammar]

taṃ sa rājā mahāprājña saṃśritya kila sarvaśaḥ |
rājansenāpatirjātaḥ śiśupālaḥ pratāpavān || 9 ||
[Analyze grammar]

tameva ca mahārāja śiṣyavatsamupasthitaḥ |
vakraḥ karūṣādhipatirmāyāyodhī mahābalaḥ || 10 ||
[Analyze grammar]

aparau ca mahāvīryau mahātmānau samāśritau |
jarāsaṃdhaṃ mahāvīryaṃ tau haṃsaḍibhakāvubhau || 11 ||
[Analyze grammar]

dantavakraḥ karūṣaśca kalabho meghavāhanaḥ |
mūrdhnā divyaṃ maṇiṃ bibhradyaṃ taṃ bhūtamaṇiṃ viduḥ || 12 ||
[Analyze grammar]

muraṃ ca narakaṃ caiva śāsti yo yavanādhipau |
aparyantabalo rājā pratīcyāṃ varuṇo yathā || 13 ||
[Analyze grammar]

bhagadatto mahārāja vṛddhastava pituḥ sakhā |
sa vācā praṇatastasya karmaṇā caiva bhārata || 14 ||
[Analyze grammar]

snehabaddhastu pitṛvanmanasā bhaktimāṃstvayi |
pratīcyāṃ dakṣiṇaṃ cāntaṃ pṛthivyāḥ pāti yo nṛpaḥ || 15 ||
[Analyze grammar]

mātulo bhavataḥ śūraḥ purujitkuntivardhanaḥ |
sa te saṃnatimānekaḥ snehataḥ śatrutāpanaḥ || 16 ||
[Analyze grammar]

jarāsaṃdhaṃ gatastvevaṃ purā yo na mayā hataḥ |
puruṣottamavijñāto yo'sau cediṣu durmatiḥ || 17 ||
[Analyze grammar]

ātmānaṃ pratijānāti loke'sminpuruṣottamam |
ādatte satataṃ mohādyaḥ sa cihnaṃ ca māmakam || 18 ||
[Analyze grammar]

vaṅgapuṇḍrakirāteṣu rājā balasamanvitaḥ |
pauṇḍrako vāsudeveti yo'sau lokeṣu viśrutaḥ || 19 ||
[Analyze grammar]

caturyuḥ sa mahārāja bhoja indrasakho balī |
vidyābalādyo vyajayatpāṇḍyakrathakakaiśikān || 20 ||
[Analyze grammar]

bhrātā yasyāhṛtiḥ śūro jāmadagnyasamo yudhi |
sa bhakto māgadhaṃ rājā bhīṣmakaḥ paravīrahā || 21 ||
[Analyze grammar]

priyāṇyācarataḥ prahvānsadā saṃbandhinaḥ sataḥ |
bhajato na bhajatyasmānapriyeṣu vyavasthitaḥ || 22 ||
[Analyze grammar]

na kulaṃ na balaṃ rājannabhijānaṃstathātmanaḥ |
paśyamāno yaśo dīptaṃ jarāsaṃdhamupāśritaḥ || 23 ||
[Analyze grammar]

udīcyabhojāśca tathā kulānyaṣṭādaśābhibho |
jarāsaṃdhabhayādeva pratīcīṃ diśamāśritāḥ || 24 ||
[Analyze grammar]

śūrasenā bhadrakārā bodhāḥ śālvāḥ paṭaccarāḥ |
sustharāśca sukuṭṭāśca kuṇindāḥ kuntibhiḥ saha || 25 ||
[Analyze grammar]

śālveyānāṃ ca rājānaḥ sodaryānucaraiḥ saha |
dakṣiṇā ye ca pāñcālāḥ pūrvāḥ kuntiṣu kośalāḥ || 26 ||
[Analyze grammar]

tathottarāṃ diśaṃ cāpi parityajya bhayārditāḥ |
matsyāḥ saṃnyastapādāśca dakṣiṇāṃ diśamāśritāḥ || 27 ||
[Analyze grammar]

tathaiva sarvapāñcālā jarāsaṃdhabhayārditāḥ |
svarāṣṭraṃ saṃparityajya vidrutāḥ sarvatodiśam || 28 ||
[Analyze grammar]

kasyacittvatha kālasya kaṃso nirmathya bāndhavān |
bārhadrathasute devyāvupāgacchadvṛthāmatiḥ || 29 ||
[Analyze grammar]

astiḥ prāptiśca nāmnā te sahadevānuje'bale |
balena tena sa jñātīnabhibhūya vṛthāmatiḥ || 30 ||
[Analyze grammar]

śraiṣṭhyaṃ prāptaḥ sa tasyāsīdatīvāpanayo mahān |
bhojarājanyavṛddhaistu pīḍyamānairdurātmanā || 31 ||
[Analyze grammar]

jñātitrāṇamabhīpsadbhirasmatsaṃbhāvanā kṛtā |
dattvākrūrāya sutanuṃ tāmāhukasutāṃ tadā || 32 ||
[Analyze grammar]

saṃkarṣaṇadvitīyena jñātikāryaṃ mayā kṛtam |
hatau kaṃsasunāmānau mayā rāmeṇa cāpyuta || 33 ||
[Analyze grammar]

bhaye tu samupakrānte jarāsaṃdhe samudyate |
mantro'yaṃ mantrito rājankulairaṣṭādaśāvaraiḥ || 34 ||
[Analyze grammar]

anāramanto nighnanto mahāstraiḥ śataghātibhiḥ |
na hanyāma vayaṃ tasya tribhirvarṣaśatairbalam || 35 ||
[Analyze grammar]

tasya hyamarasaṃkāśau balena balināṃ varau |
nāmabhyāṃ haṃsaḍibhakāvityāstāṃ yodhasattamau || 36 ||
[Analyze grammar]

tāvubhau sahitau vīrau jarāsaṃdhaśca vīryavān |
trayastrayāṇāṃ lokānāṃ paryāptā iti me matiḥ || 37 ||
[Analyze grammar]

na hi kevalamasmākaṃ yāvanto'nye ca pārthivāḥ |
tathaiva teṣāmāsīcca buddhirbuddhimatāṃ vara || 38 ||
[Analyze grammar]

atha haṃsa iti khyātaḥ kaścidāsīnmahānnṛpaḥ |
sa cānyaiḥ sahito rājansaṃgrāme'ṣṭādaśāvaraiḥ || 39 ||
[Analyze grammar]

hato haṃsa iti proktamatha kenāpi bhārata |
tacchrutvā ḍibhako rājanyamunāmbhasyamajjata || 40 ||
[Analyze grammar]

vinā haṃsena loke'sminnāhaṃ jīvitumutsahe |
ityetāṃ matimāsthāya ḍibhako nidhanaṃ gataḥ || 41 ||
[Analyze grammar]

tathā tu ḍibhakaṃ śrutvā haṃsaḥ parapuraṃjayaḥ |
prapede yamunāmeva so'pi tasyāṃ nyamajjata || 42 ||
[Analyze grammar]

tau sa rājā jarāsaṃdhaḥ śrutvāpsu nidhanaṃ gatau |
svapuraṃ śūrasenānāṃ prayayau bharatarṣabha || 43 ||
[Analyze grammar]

tato vayamamitraghna tasminpratigate nṛpe |
punarānanditāḥ sarve mathurāyāṃ vasāmahe || 44 ||
[Analyze grammar]

yadā tvabhyetya pitaraṃ sā vai rājīvalocanā |
kaṃsabhāryā jarāsaṃdhaṃ duhitā māgadhaṃ nṛpam || 45 ||
[Analyze grammar]

codayatyeva rājendra pativyasanaduḥkhitā |
patighnaṃ me jahītyevaṃ punaḥ punarariṃdama || 46 ||
[Analyze grammar]

tato vayaṃ mahārāja taṃ mantraṃ pūrvamantritam |
saṃsmaranto vimanaso vyapayātā narādhipa || 47 ||
[Analyze grammar]

pṛthaktvena drutā rājansaṃkṣipya mahatīṃ śriyam |
prapatāmo bhayāttasya sadhanajñātibāndhavāḥ || 48 ||
[Analyze grammar]

iti saṃcintya sarve sma pratīcīṃ diśamāśritāḥ |
kuśasthalīṃ purīṃ ramyāṃ raivatenopaśobhitām || 49 ||
[Analyze grammar]

punarniveśanaṃ tasyāṃ kṛtavanto vayaṃ nṛpa |
tathaiva durgasaṃskāraṃ devairapi durāsadam || 50 ||
[Analyze grammar]

striyo'pi yasyāṃ yudhyeyuḥ kiṃ punarvṛṣṇipuṃgavāḥ |
tasyāṃ vayamamitraghna nivasāmo'kutobhayāḥ || 51 ||
[Analyze grammar]

ālokya girimukhyaṃ taṃ mādhavītīrthameva ca |
mādhavāḥ kuruśārdūla parāṃ mudamavāpnuvan || 52 ||
[Analyze grammar]

evaṃ vayaṃ jarāsaṃdhādāditaḥ kṛtakilbiṣāḥ |
sāmarthyavantaḥ saṃbandhādbhavantaṃ samupāśritāḥ || 53 ||
[Analyze grammar]

triyojanāyataṃ sadma triskandhaṃ yojanādadhi |
yojanānte śatadvāraṃ vikramakramatoraṇam |
aṣṭādaśāvarairnaddhaṃ kṣatriyairyuddhadurmadaiḥ || 54 ||
[Analyze grammar]

aṣṭādaśa sahasrāṇi vrātānāṃ santi naḥ kule |
āhukasya śataṃ putrā ekaikastriśatāvaraḥ || 55 ||
[Analyze grammar]

cārudeṣṇaḥ saha bhrātrā cakradevo'tha sātyakiḥ |
ahaṃ ca rauhiṇeyaśca sāmbaḥ śaurisamo yudhi || 56 ||
[Analyze grammar]

evamete rathāḥ sapta rājannanyānnibodha me |
kṛtavarmā anādhṛṣṭiḥ samīkaḥ samitiṃjayaḥ || 57 ||
[Analyze grammar]

kahvaḥ śaṅkurnidāntaśca saptaivaite mahārathāḥ |
putrau cāndhakabhojasya vṛddho rājā ca te daśa || 58 ||
[Analyze grammar]

lokasaṃhananā vīrā vīryavanto mahābalāḥ |
smaranto madhyamaṃ deśaṃ vṛṣṇimadhye gatavyathāḥ || 59 ||
[Analyze grammar]

sa tvaṃ samrāḍguṇairyuktaḥ sadā bharatasattama |
kṣatre samrājamātmānaṃ kartumarhasi bhārata || 60 ||
[Analyze grammar]

na tu śakyaṃ jarāsaṃdhe jīvamāne mahābale |
rājasūyastvayā prāptumeṣā rājanmatirmama || 61 ||
[Analyze grammar]

tena ruddhā hi rājānaḥ sarve jitvā girivraje |
kandarāyāṃ girīndrasya siṃheneva mahādvipāḥ || 62 ||
[Analyze grammar]

so'pi rājā jarāsaṃdho yiyakṣurvasudhādhipaiḥ |
ārādhya hi mahādevaṃ nirjitāstena pārthivāḥ || 63 ||
[Analyze grammar]

sa hi nirjitya nirjitya pārthivānpṛtanāgatān |
puramānīya baddhvā ca cakāra puruṣavrajam || 64 ||
[Analyze grammar]

vayaṃ caiva mahārāja jarāsaṃdhabhayāttadā |
mathurāṃ saṃparityajya gatā dvāravatīṃ purīm || 65 ||
[Analyze grammar]

yadi tvenaṃ mahārāja yajñaṃ prāptumihecchasi |
yatasva teṣāṃ mokṣāya jarāsaṃdhavadhāya ca || 66 ||
[Analyze grammar]

samārambho hi śakyo'yaṃ nānyathā kurunandana |
rājasūyasya kārtsnyena kartuṃ matimatāṃ vara || 67 ||
[Analyze grammar]

ityeṣā me matī rājanyathā vā manyase'nagha |
evaṃ gate mamācakṣva svayaṃ niścitya hetubhiḥ || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 13

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: