Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

Chapter 137

vaiśaṃpāyana uvāca |
atha rātryāṃ vyatītāyāmaśeṣo nāgaro janaḥ |
tatrājagāma tvarito didṛkṣuḥ pāṇḍunandanān || 1 ||
[Analyze grammar]

nirvāpayanto jvalanaṃ te janā dadṛśustataḥ |
jātuṣaṃ tadgṛhaṃ dagdhamamātyaṃ ca purocanam || 2 ||
[Analyze grammar]

nūnaṃ duryodhanenedaṃ vihitaṃ pāpakarmaṇā |
pāṇḍavānāṃ vināśāya ityevaṃ cukruṣurjanāḥ || 3 ||
[Analyze grammar]

vidite dhṛtarāṣṭrasya dhārtarāṣṭro na saṃśayaḥ |
dagdhavānpāṇḍudāyādānna hyenaṃ pratiṣiddhavān || 4 ||
[Analyze grammar]

nūnaṃ śāṃtanavo bhīṣmo na dharmamanuvartate |
droṇaśca viduraścaiva kṛpaścānye ca kauravāḥ || 5 ||
[Analyze grammar]

te vayaṃ dhṛtarāṣṭrasya preṣayāmo durātmanaḥ |
saṃvṛttaste paraḥ kāmaḥ pāṇḍavāndagdhavānasi || 6 ||
[Analyze grammar]

tato vyapohamānāste pāṇḍavārthe hutāśanam |
niṣādīṃ dadṛśurdagdhāṃ pañcaputrāmanāgasam || 7 ||
[Analyze grammar]

khanakena tu tenaiva veśma śodhayatā bilam |
pāṃsubhiḥ pratyapihitaṃ puruṣaistairalakṣitam || 8 ||
[Analyze grammar]

tataste preṣayāmāsurdhṛtarāṣṭrasya nāgarāḥ |
pāṇḍavānagninā dagdhānamātyaṃ ca purocanam || 9 ||
[Analyze grammar]

śrutvā tu dhṛtarāṣṭrastadrājā sumahadapriyam |
vināśaṃ pāṇḍuputrāṇāṃ vilalāpa suduḥkhitaḥ || 10 ||
[Analyze grammar]

adya pāṇḍurmṛto rājā bhrātā mama sudurlabhaḥ |
teṣu vīreṣu dagdheṣu mātrā saha viśeṣataḥ || 11 ||
[Analyze grammar]

gacchantu puruṣāḥ śīghraṃ nagaraṃ vāraṇāvatam |
satkārayantu tānvīrānkuntirājasutāṃ ca tām || 12 ||
[Analyze grammar]

kārayantu ca kulyāni śubhrāṇi ca mahānti ca |
ye ca tatra mṛtāsteṣāṃ suhṛdo'rcantu tānapi || 13 ||
[Analyze grammar]

evaṃgate mayā śakyaṃ yadyatkārayituṃ hitam |
pāṇḍavānāṃ ca kuntyāśca tatsarvaṃ kriyatāṃ dhanaiḥ || 14 ||
[Analyze grammar]

evamuktvā tataścakre jñātibhiḥ parivāritaḥ |
udakaṃ pāṇḍuputrāṇāṃ dhṛtarāṣṭro'mbikāsutaḥ || 15 ||
[Analyze grammar]

cukruśuḥ kauravāḥ sarve bhṛśaṃ śokaparāyaṇāḥ |
vidurastvalpaśaścakre śokaṃ veda paraṃ hi saḥ || 16 ||
[Analyze grammar]

pāṇḍavāścāpi nirgatya nagarādvāraṇāvatāt |
javena prayayū rājandakṣiṇāṃ diśamāśritāḥ || 17 ||
[Analyze grammar]

vijñāya niśi panthānaṃ nakṣatrairdakṣiṇāmukhāḥ |
yatamānā vanaṃ rājangahanaṃ pratipedire || 18 ||
[Analyze grammar]

tataḥ śrāntāḥ pipāsārtā nidrāndhāḥ pāṇḍunandanāḥ |
punarūcurmahāvīryaṃ bhīmasenamidaṃ vacaḥ || 19 ||
[Analyze grammar]

itaḥ kaṣṭataraṃ kiṃ nu yadvayaṃ gahane vane |
diśaśca na prajānīmo gantuṃ caiva na śaknumaḥ || 20 ||
[Analyze grammar]

taṃ ca pāpaṃ na jānīmo yadi dagdhaḥ purocanaḥ |
kathaṃ nu vipramucyema bhayādasmādalakṣitāḥ || 21 ||
[Analyze grammar]

punarasmānupādāya tathaiva vraja bhārata |
tvaṃ hi no balavāneko yathā satatagastathā || 22 ||
[Analyze grammar]

ityukto dharmarājena bhīmaseno mahābalaḥ |
ādāya kuntīṃ bhrātṝṃśca jagāmāśu mahābalaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 137

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: