Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
evaṃ vṛṣṇyandhakakule śrutvā mausalamāhavam |
pāṇḍavāḥ kimakurvanta tathā kṛṣṇe divaṃ gate || 1 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
śrutvaiva kauravo rājā vṛṣṇīnāṃ kadanaṃ mahat |
prasthāne matimādhāya vākyamarjunamabravīt || 2 ||
[Analyze grammar]

kālaḥ pacati bhūtāni sarvāṇyeva mahāmate |
karmanyāsamahaṃ manye tvamapi draṣṭumarhasi || 3 ||
[Analyze grammar]

ityuktaḥ sa tu kaunteyaḥ kālaḥ kāla iti bruvan |
anvapadyata tadvākyaṃ bhrāturjyeṣṭhasya vīryavān || 4 ||
[Analyze grammar]

arjunasya mataṃ jñātvā bhīmaseno yamau tathā |
anvapadyanta tadvākyaṃ yaduktaṃ savyasācinā || 5 ||
[Analyze grammar]

tato yuyutsumānāyya pravrajandharmakāmyayā |
rājyaṃ paridadau sarvaṃ vaiśyāputre yudhiṣṭhiraḥ || 6 ||
[Analyze grammar]

abhiṣicya svarājye tu taṃ rājānaṃ parikṣitam |
duḥkhārtaścābravīdrājā subhadrāṃ pāṇḍavāgrajaḥ || 7 ||
[Analyze grammar]

eṣa putrasya te putraḥ kururājo bhaviṣyati |
yadūnāṃ pariśeṣaśca vajro rājā kṛtaśca ha || 8 ||
[Analyze grammar]

parikṣiddhāstinapure śakraprasthe tu yādavaḥ |
vajro rājā tvayā rakṣyo mā cādharme manaḥ kṛthāḥ || 9 ||
[Analyze grammar]

ityuktvā dharmarājaḥ sa vāsudevasya dhīmataḥ |
mātulasya ca vṛddhasya rāmādīnāṃ tathaiva ca || 10 ||
[Analyze grammar]

bhrātṛbhiḥ saha dharmātmā kṛtvodakamatandritaḥ |
śrāddhānyuddiśya sarveṣāṃ cakāra vidhivattadā || 11 ||
[Analyze grammar]

dadau ratnāni vāsāṃsi grāmānaśvānrathānapi |
striyaśca dvijamukhyebhyo gavāṃ śatasahasraśaḥ || 12 ||
[Analyze grammar]

kṛpamabhyarcya ca gurumarthamānapuraskṛtam |
śiṣyaṃ parikṣitaṃ tasmai dadau bharatasattamaḥ || 13 ||
[Analyze grammar]

tatastu prakṛtīḥ sarvāḥ samānāyya yudhiṣṭhiraḥ |
sarvamācaṣṭa rājarṣiścikīrṣitamathātmanaḥ || 14 ||
[Analyze grammar]

te śrutvaiva vacastasya paurajānapadā janāḥ |
bhṛśamudvignamanaso nābhyanandanta tadvacaḥ || 15 ||
[Analyze grammar]

naivaṃ kartavyamiti te tadocuste narādhipam |
na ca rājā tathākārṣītkālaparyāyadharmavit || 16 ||
[Analyze grammar]

tato'numānya dharmātmā paurajānapadaṃ janam |
gamanāya matiṃ cakre bhrātaraścāsya te tadā || 17 ||
[Analyze grammar]

tataḥ sa rājā kauravyo dharmaputro yudhiṣṭhiraḥ |
utsṛjyābharaṇānyaṅgājjagṛhe valkalānyuta || 18 ||
[Analyze grammar]

bhīmārjunau yamau caiva draupadī ca yaśasvinī |
tathaiva sarve jagṛhurvalkalāni janādhipa || 19 ||
[Analyze grammar]

vidhivatkārayitveṣṭiṃ naiṣṭhikīṃ bharatarṣabha |
samutsṛjyāpsu sarve'gnīnpratasthurnarapuṃgavāḥ || 20 ||
[Analyze grammar]

tataḥ praruruduḥ sarvāḥ striyo dṛṣṭvā nararṣabhān |
prasthitāndraupadīṣaṣṭhānpurā dyūtajitānyathā || 21 ||
[Analyze grammar]

harṣo'bhavacca sarveṣāṃ bhrātṝṇāṃ gamanaṃ prati |
yudhiṣṭhiramataṃ jñātvā vṛṣṇikṣayamavekṣya ca || 22 ||
[Analyze grammar]

bhrātaraḥ pañca kṛṣṇā ca ṣaṣṭhī śvā caiva saptamaḥ |
ātmanā saptamo rājā niryayau gajasāhvayāt |
paurairanugato dūraṃ sarvairantaḥpuraistathā || 23 ||
[Analyze grammar]

na cainamaśakatkaścinnivartasveti bhāṣitum |
nyavartanta tataḥ sarve narā nagaravāsinaḥ || 24 ||
[Analyze grammar]

kṛpaprabhṛtayaścaiva yuyutsuṃ paryavārayan |
viveśa gaṅgāṃ kauravya ulūpī bhujagātmajā || 25 ||
[Analyze grammar]

citrāṅgadā yayau cāpi maṇipūrapuraṃ prati |
śiṣṭāḥ parikṣitaṃ tvanyā mātaraḥ paryavārayan || 26 ||
[Analyze grammar]

pāṇḍavāśca mahātmāno draupadī ca yaśasvinī |
kṛtopavāsāḥ kauravya prayayuḥ prāṅmukhāstataḥ || 27 ||
[Analyze grammar]

yogayuktā mahātmānastyāgadharmamupeyuṣaḥ |
abhijagmurbahūndeśānsaritaḥ parvatāṃstathā || 28 ||
[Analyze grammar]

yudhiṣṭhiro yayāvagre bhīmastu tadanantaram |
arjunastasya cānveva yamau caiva yathākramam || 29 ||
[Analyze grammar]

pṛṣṭhatastu varārohā śyāmā padmadalekṣaṇā |
draupadī yoṣitāṃ śreṣṭhā yayau bharatasattama || 30 ||
[Analyze grammar]

śvā caivānuyayāvekaḥ pāṇḍavānprasthitānvane |
krameṇa te yayurvīrā lauhityaṃ salilārṇavam || 31 ||
[Analyze grammar]

gāṇḍīvaṃ ca dhanurdivyaṃ na mumoca dhanaṃjayaḥ |
ratnalobhānmahārāja tau cākṣayyau maheṣudhī || 32 ||
[Analyze grammar]

agniṃ te dadṛśustatra sthitaṃ śailamivāgrataḥ |
mārgamāvṛtya tiṣṭhantaṃ sākṣātpuruṣavigraham || 33 ||
[Analyze grammar]

tato devaḥ sa saptārciḥ pāṇḍavānidamabravīt |
bho bho pāṇḍusutā vīrāḥ pāvakaṃ māṃ vibodhata || 34 ||
[Analyze grammar]

yudhiṣṭhira mahābāho bhīmasena paraṃtapa |
arjunāśvisutau vīrau nibodhata vaco mama || 35 ||
[Analyze grammar]

ahamagniḥ kuruśreṣṭhā mayā dagdhaṃ ca khāṇḍavam |
arjunasya prabhāveṇa tathā nārāyaṇasya ca || 36 ||
[Analyze grammar]

ayaṃ vaḥ phalguno bhrātā gāṇḍīvaṃ paramāyudham |
parityajya vanaṃ yātu nānenārtho'sti kaścana || 37 ||
[Analyze grammar]

cakraratnaṃ tu yatkṛṣṇe sthitamāsīnmahātmani |
gataṃ tacca punarhaste kālenaiṣyati tasya ha || 38 ||
[Analyze grammar]

varuṇādāhṛtaṃ pūrvaṃ mayaitatpārthakāraṇāt |
gāṇḍīvaṃ kārmukaśreṣṭhaṃ varuṇāyaiva dīyatām || 39 ||
[Analyze grammar]

tataste bhrātaraḥ sarve dhanaṃjayamacodayan |
sa jale prākṣipattattu tathākṣayyau maheṣudhī || 40 ||
[Analyze grammar]

tato'gnirbharataśreṣṭha tatraivāntaradhīyata |
yayuśca pāṇḍavā vīrāstataste dakṣiṇāmukhāḥ || 41 ||
[Analyze grammar]

tataste tūttareṇaiva tīreṇa lavaṇāmbhasaḥ |
jagmurbharataśārdūla diśaṃ dakṣiṇapaścimam || 42 ||
[Analyze grammar]

tataḥ punaḥ samāvṛttāḥ paścimāṃ diśameva te |
dadṛśurdvārakāṃ cāpi sāgareṇa pariplutām || 43 ||
[Analyze grammar]

udīcīṃ punarāvṛttya yayurbharatasattamāḥ |
prādakṣiṇyaṃ cikīrṣantaḥ pṛthivyā yogadharmiṇaḥ || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 1

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: