Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

arjuna uvāca |
bhīma jyeṣṭho gururme tvaṃ nāto'nyadvaktumutsahe |
dhṛtarāṣṭro hi rājarṣiḥ sarvathā mānamarhati || 1 ||
[Analyze grammar]

na smarantyaparāddhāni smaranti sukṛtāni ca |
asaṃbhinnārthamaryādāḥ sādhavaḥ puruṣottamāḥ || 2 ||
[Analyze grammar]

idaṃ madvacanātkṣattaḥ kauravaṃ brūhi pārthivam |
yāvadicchati putrāṇāṃ dātuṃ tāvaddadāmyaham || 3 ||
[Analyze grammar]

bhīṣmādīnāṃ ca sarveṣāṃ suhṛdāmupakāriṇām |
mama kośāditi vibho mā bhūdbhīmaḥ sudurmanāḥ || 4 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ityukte dharmarājastamarjunaṃ pratyapūjayat |
bhīmasenaḥ kaṭākṣeṇa vīkṣāṃ cakre dhanaṃjayam || 5 ||
[Analyze grammar]

tataḥ sa viduraṃ dhīmānvākyamāha yudhiṣṭhiraḥ |
na bhīmasene kopaṃ sa nṛpatiḥ kartumarhati || 6 ||
[Analyze grammar]

parikliṣṭo hi bhīmo'yaṃ himavṛṣṭyātapādibhiḥ |
duḥkhairbahuvidhairdhīmānaraṇye viditaṃ tava || 7 ||
[Analyze grammar]

kiṃ tu madvacanādbrūhi rājānaṃ bharatarṣabham |
yadyadicchasi yāvacca gṛhyatāṃ madgṛhāditi || 8 ||
[Analyze grammar]

yanmātsaryamayaṃ bhīmaḥ karoti bhṛśaduḥkhitaḥ |
na tanmanasi kartavyamiti vācyaḥ sa pārthivaḥ || 9 ||
[Analyze grammar]

yanmamāsti dhanaṃ kiṃcidarjunasya ca veśmani |
tasya svāmī mahārāja iti vācyaḥ sa pārthivaḥ || 10 ||
[Analyze grammar]

dadātu rājā viprebhyo yatheṣṭaṃ kriyatāṃ vyayaḥ |
putrāṇāṃ suhṛdāṃ caiva gacchatvānṛṇyamadya saḥ || 11 ||
[Analyze grammar]

idaṃ cāpi śarīraṃ me tavāyattaṃ janādhipa |
dhanāni ceti viddhi tvaṃ kṣattarnāstyatra saṃśayaḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 18

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: