Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
evamuktastu rājñā sa viduro buddhisattamaḥ |
dhṛtarāṣṭramupetyedaṃ vākyamāha mahārthavat || 1 ||
[Analyze grammar]

ukto yudhiṣṭhiro rājā bhavadvacanamāditaḥ |
sa ca saṃśrutya vākyaṃ te praśaśaṃsa mahādyutiḥ || 2 ||
[Analyze grammar]

bībhatsuśca mahātejā nivedayati te gṛhān |
vasu tasya gṛhe yacca prāṇānapi ca kevalān || 3 ||
[Analyze grammar]

dharmarājaśca putraste rājyaṃ prāṇāndhanāni ca |
anujānāti rājarṣe yaccānyadapi kiṃcana || 4 ||
[Analyze grammar]

bhīmastu sarvaduḥkhāni saṃsmṛtya bahulānyuta |
kṛcchrādiva mahābāhuranumanye viniḥśvasan || 5 ||
[Analyze grammar]

sa rājñā dharmaśīlena bhrātrā bībhatsunā tathā |
anunīto mahābāhuḥ sauhṛde sthāpito'pi ca || 6 ||
[Analyze grammar]

na ca manyustvayā kārya iti tvāṃ prāha dharmarāṭ |
saṃsmṛtya bhīmastadvairaṃ yadanyāyavadācaret || 7 ||
[Analyze grammar]

evaṃprāyo hi dharmo'yaṃ kṣatriyāṇāṃ narādhipa |
yuddhe kṣatriyadharme ca nirato'yaṃ vṛkodaraḥ || 8 ||
[Analyze grammar]

vṛkodarakṛte cāhamarjunaśca punaḥ punaḥ |
prasādayāva nṛpate bhavānprabhurihāsti yat || 9 ||
[Analyze grammar]

pradadātu bhavānvittaṃ yāvadicchasi pārthiva |
tvamīśvaro no rājyasya prāṇānāṃ ceti bhārata || 10 ||
[Analyze grammar]

brahmadeyāgrahārāṃśca putrāṇāṃ caurdhvadehikam |
ito ratnāni gāścaiva dāsīdāsamajāvikam || 11 ||
[Analyze grammar]

ānayitvā kuruśreṣṭho brāhmaṇebhyaḥ prayacchatu |
dīnāndhakṛpaṇebhyaśca tatra tatra nṛpājñayā || 12 ||
[Analyze grammar]

bahvannarasapānāḍhyāḥ sabhā vidura kāraya |
gavāṃ nipānānyanyacca vividhaṃ puṇyakarma yat || 13 ||
[Analyze grammar]

iti māmabravīdrājā pārthaścaiva dhanaṃjayaḥ |
yadatrānantaraṃ kāryaṃ tadbhavānvaktumarhati || 14 ||
[Analyze grammar]

ityukto vidureṇātha dhṛtarāṣṭro'bhinandya tat |
manaścakre mahādāne kārttikyāṃ janamejaya || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 19

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: