Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
vyuṣitāyāṃ rajanyāṃ tu dhṛtarāṣṭro'mbikāsutaḥ |
viduraṃ preṣayāmāsa yudhiṣṭhiraniveśanam || 1 ||
[Analyze grammar]

sa gatvā rājavacanāduvācācyutamīśvaram |
yudhiṣṭhiraṃ mahātejāḥ sarvabuddhimatāṃ varaḥ || 2 ||
[Analyze grammar]

dhṛtarāṣṭro mahārāja vanavāsāya dīkṣitaḥ |
gamiṣyati vanaṃ rājankārttikīmāgatāmimām || 3 ||
[Analyze grammar]

sa tvā kurukulaśreṣṭha kiṃcidarthamabhīpsati |
śrāddhamicchati dātuṃ sa gāṅgeyasya mahātmanaḥ || 4 ||
[Analyze grammar]

droṇasya somadattasya bāhlīkasya ca dhīmataḥ |
putrāṇāṃ caiva sarveṣāṃ ye cāsya suhṛdo hatāḥ |
yadi cābhyanujānīṣe saindhavāpasadasya ca || 5 ||
[Analyze grammar]

etacchrutvā tu vacanaṃ vidurasya yudhiṣṭhiraḥ |
hṛṣṭaḥ saṃpūjayāmāsa guḍākeśaśca pāṇḍavaḥ || 6 ||
[Analyze grammar]

na tu bhīmo dṛḍhakrodhastadvaco jagṛhe tadā |
vidurasya mahātejā duryodhanakṛtaṃ smaran || 7 ||
[Analyze grammar]

abhiprāyaṃ viditvā tu bhīmasenasya phalgunaḥ |
kirīṭī kiṃcidānamya bhīmaṃ vacanamabravīt || 8 ||
[Analyze grammar]

bhīma rājā pitā vṛddho vanavāsāya dīkṣitaḥ |
dātumicchati sarveṣāṃ suhṛdāmaurdhvadehikam || 9 ||
[Analyze grammar]

bhavatā nirjitaṃ vittaṃ dātumicchati kauravaḥ |
bhīṣmādīnāṃ mahābāho tadanujñātumarhasi || 10 ||
[Analyze grammar]

diṣṭyā tvadya mahābāho dhṛtarāṣṭraḥ prayācati |
yācito yaḥ purāsmābhiḥ paśya kālasya paryayam || 11 ||
[Analyze grammar]

yo'sau pṛthivyāḥ kṛtsnāyā bhartā bhūtvā narādhipaḥ |
parairvinihatāpatyo vanaṃ gantumabhīpsati || 12 ||
[Analyze grammar]

mā te'nyatpuruṣavyāghra dānādbhavatu darśanam |
ayaśasyamato'nyatsyādadharmyaṃ ca mahābhuja || 13 ||
[Analyze grammar]

rājānamupatiṣṭhasva jyeṣṭhaṃ bhrātaramīśvaram |
arhastvamasi dātuṃ vai nādātuṃ bharatarṣabha |
evaṃ bruvāṇaṃ kaunteyaṃ dharmarājo'bhyapūjayat || 14 ||
[Analyze grammar]

bhīmasenastu sakrodhaḥ provācedaṃ vacastadā |
vayaṃ bhīṣmasya kurmeha pretakāryāṇi phalguna || 15 ||
[Analyze grammar]

somadattasya nṛpaterbhūriśravasa eva ca |
bāhlīkasya ca rājarṣerdroṇasya ca mahātmanaḥ || 16 ||
[Analyze grammar]

anyeṣāṃ caiva suhṛdāṃ kuntī karṇāya dāsyati |
śrāddhāni puruṣavyāghra mādātkauravako nṛpaḥ || 17 ||
[Analyze grammar]

iti me vartate buddhirmā vo nandantu śatravaḥ |
kaṣṭātkaṣṭataraṃ yāntu sarve duryodhanādayaḥ |
yairiyaṃ pṛthivī sarvā ghātitā kulapāṃsanaiḥ || 18 ||
[Analyze grammar]

kutastvamadya vismṛtya vairaṃ dvādaśavārṣikam |
ajñātavāsagamanaṃ draupadīśokavardhanam |
kva tadā dhṛtarāṣṭrasya sneho'smāsvabhavattadā || 19 ||
[Analyze grammar]

kṛṣṇājinopasaṃvīto hṛtābharaṇabhūṣaṇaḥ |
sārdhaṃ pāñcālaputryā tvaṃ rājānamupajagmivān |
kva tadā droṇabhīṣmau tau somadatto'pi vābhavat || 20 ||
[Analyze grammar]

yatra trayodaśa samā vane vanyena jīvasi |
na tadā tvā pitā jyeṣṭhaḥ pitṛtvenābhivīkṣate || 21 ||
[Analyze grammar]

kiṃ te tadvismṛtaṃ pārtha yadeṣa kulapāṃsanaḥ |
durvṛtto viduraṃ prāha dyūte kiṃ jitamityuta || 22 ||
[Analyze grammar]

tamevaṃvādinaṃ rājā kuntīputro yudhiṣṭhiraḥ |
uvāca bhrātaraṃ dhīmāñjoṣamāsveti bhartsayan || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 17

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: