Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
saṃdhivigrahamapyatra paśyethā rājasattama |
dviyoniṃ trividhopāyaṃ bahukalpaṃ yudhiṣṭhira || 1 ||
[Analyze grammar]

rājendra paryupāsīthāśchittvā dvaividhyamātmanaḥ |
tuṣṭapuṣṭabalaḥ śatrurātmavāniti ca smaret || 2 ||
[Analyze grammar]

paryupāsanakāle tu viparītaṃ vidhīyate |
āmardakāle rājendra vyapasarpastato varaḥ || 3 ||
[Analyze grammar]

vyasanaṃ bhedanaṃ caiva śatrūṇāṃ kārayettataḥ |
karśanaṃ bhīṣaṇaṃ caiva yuddhe cāpi bahukṣayam || 4 ||
[Analyze grammar]

prayāsyamāno nṛpatistrividhaṃ paricintayet |
ātmanaścaiva śatrośca śaktiṃ śāstraviśāradaḥ || 5 ||
[Analyze grammar]

utsāhaprabhuśaktibhyāṃ mantraśaktyā ca bhārata |
upapanno naro yāyādviparītamato'nyathā || 6 ||
[Analyze grammar]

ādadīta balaṃ rājā maulaṃ mitrabalaṃ tathā |
aṭavībalaṃ bhṛtaṃ caiva tathā śreṇībalaṃ ca yat || 7 ||
[Analyze grammar]

tatra mitrabalaṃ rājanmaulena na viśiṣyate |
śreṇībalaṃ bhṛtaṃ caiva tulya eveti me matiḥ || 8 ||
[Analyze grammar]

tathā cārabalaṃ caiva parasparasamaṃ nṛpa |
vijñeyaṃ balakāleṣu rājñā kāla upasthite || 9 ||
[Analyze grammar]

āpadaścāpi boddhavyā bahurūpā narādhipa |
bhavanti rājñāṃ kauravya yāstāḥ pṛthagataḥ śṛṇu || 10 ||
[Analyze grammar]

vikalpā bahavo rājannāpadāṃ pāṇḍunandana |
sāmādibhirupanyasya śamayettānnṛpaḥ sadā || 11 ||
[Analyze grammar]

yātrāṃ yāyādbalairyukto rājā ṣaḍbhiḥ paraṃtapa |
saṃyukto deśakālābhyāṃ balairātmaguṇaistathā || 12 ||
[Analyze grammar]

tuṣṭapuṣṭabalo yāyādrājā vṛddhyudaye rataḥ |
āhūtaścāpyatho yāyādanṛtāvapi pārthivaḥ || 13 ||
[Analyze grammar]

sthūṇāśmānaṃ vājirathapradhānāṃ dhvajadrumaiḥ saṃvṛtakūlarodhasam |
padātināgairbahukardamāṃ nadīṃ sapatnanāśe nṛpatiḥ prayāyāt || 14 ||
[Analyze grammar]

athopapattyā śakaṭaṃ padmaṃ vajraṃ ca bhārata |
uśanā veda yacchāstraṃ tatraitadvihitaṃ vibho || 15 ||
[Analyze grammar]

sādayitvā parabalaṃ kṛtvā ca balaharṣaṇam |
svabhūmau yojayedyuddhaṃ parabhūmau tathaiva ca || 16 ||
[Analyze grammar]

labdhaṃ praśamayedrājā nikṣipeddhanino narān |
jñātvā svaviṣayaṃ taṃ ca sāmādibhirupakramet || 17 ||
[Analyze grammar]

sarvathaiva mahārāja śarīraṃ dhārayediha |
pretyeha caiva kartavyamātmaniḥśreyasaṃ param || 18 ||
[Analyze grammar]

evaṃ kurvañśubhā vāco loke'smiñśṛṇute nṛpaḥ |
pretya svargaṃ tathāpnoti prajā dharmeṇa pālayan || 19 ||
[Analyze grammar]

evaṃ tvayā kuruśreṣṭha vartitavyaṃ prajāhitam |
ubhayorlokayostāta prāptaye nityameva ca || 20 ||
[Analyze grammar]

bhīṣmeṇa pūrvamukto'si kṛṣṇena vidureṇa ca |
mayāpyavaśyaṃ vaktavyaṃ prītyā te nṛpasattama || 21 ||
[Analyze grammar]

etatsarvaṃ yathānyāyaṃ kurvīthā bhūridakṣiṇa |
priyastathā prajānāṃ tvaṃ svarge sukhamavāpsyasi || 22 ||
[Analyze grammar]

aśvamedhasahasreṇa yo yajetpṛthivīpatiḥ |
pālayedvāpi dharmeṇa prajāstulyaṃ phalaṃ labhet || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 12

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: