Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
maṇḍalāni ca budhyethāḥ pareṣāmātmanastathā |
udāsīnaguṇānāṃ ca madhyamānāṃ tathaiva ca || 1 ||
[Analyze grammar]

caturṇāṃ śatrujātānāṃ sarveṣāmātatāyinām |
mitraṃ cāmitramitraṃ ca boddhavyaṃ te'rikarśana || 2 ||
[Analyze grammar]

tathāmātyā janapadā durgāṇi viṣamāṇi ca |
balāni ca kuruśreṣṭha bhavantyeṣāṃ yathecchakam || 3 ||
[Analyze grammar]

te ca dvādaśa kaunteya rājñāṃ vai vividhātmakāḥ |
mantripradhānāśca guṇāḥ ṣaṣṭirdvādaśa ca prabho || 4 ||
[Analyze grammar]

etanmaṇḍalamityāhurācāryā nītikovidāḥ |
atra ṣāḍguṇyamāyattaṃ yudhiṣṭhira nibodha tat || 5 ||
[Analyze grammar]

vṛddhikṣayau ca vijñeyau sthānaṃ ca kurunandana |
dvisaptatyā mahābāho tataḥ ṣāḍguṇyacāriṇaḥ || 6 ||
[Analyze grammar]

yadā svapakṣo balavānparapakṣastathābalaḥ |
vigṛhya śatrūnkaunteya yāyātkṣitipatistadā |
yadā svapakṣo'balavāṃstadā saṃdhiṃ samāśrayet || 7 ||
[Analyze grammar]

dravyāṇāṃ saṃcayaścaiva kartavyaḥ syānmahāṃstathā |
yadā samartho yānāya nacireṇaiva bhārata || 8 ||
[Analyze grammar]

tadā sarvaṃ vidheyaṃ syātsthānaṃ ca na vibhājayet |
bhūmiralpaphalā deyā viparītasya bhārata || 9 ||
[Analyze grammar]

hiraṇyaṃ kupyabhūyiṣṭhaṃ mitraṃ kṣīṇamakośavat |
viparītānna gṛhṇīyātsvayaṃ saṃdhiviśāradaḥ || 10 ||
[Analyze grammar]

saṃdhyarthaṃ rājaputraṃ ca lipsethā bharatarṣabha |
viparītastu te'deyaḥ putra kasyāṃcidāpadi |
tasya pramokṣe yatnaṃ ca kuryāḥ sopāyamantravit || 11 ||
[Analyze grammar]

prakṛtīnāṃ ca kaunteya rājā dīnāṃ vibhāvayet |
krameṇa yugapaddvaṃdvaṃ vyasanānāṃ balābalam || 12 ||
[Analyze grammar]

pīḍanaṃ stambhanaṃ caiva kośabhaṅgastathaiva ca |
kāryaṃ yatnena śatrūṇāṃ svarāṣṭraṃ rakṣatā svayam || 13 ||
[Analyze grammar]

na ca hiṃsyo'bhyupagataḥ sāmanto vṛddhimicchatā |
kaunteya taṃ na hiṃseta yo mahīṃ vijigīṣate || 14 ||
[Analyze grammar]

gaṇānāṃ bhedane yogaṃ gacchethāḥ saha mantribhiḥ |
sādhusaṃgrahaṇāccaiva pāpanigrahaṇāttathā || 15 ||
[Analyze grammar]

durbalāścāpi satataṃ nāvaṣṭabhyā balīyasā |
tiṣṭhethā rājaśārdūla vaitasīṃ vṛttimāsthitaḥ || 16 ||
[Analyze grammar]

yadyevamabhiyāyācca durbalaṃ balavānnṛpaḥ |
sāmādibhirupāyaistaṃ krameṇa vinivartayet || 17 ||
[Analyze grammar]

aśaknuvaṃstu yuddhāya niṣpatetsaha mantribhiḥ |
kośena paurairdaṇḍena ye cānye priyakāriṇaḥ || 18 ||
[Analyze grammar]

asaṃbhave tu sarvasya yathāmukhyena niṣpatet |
krameṇānena mokṣaḥ syāccharīramapi kevalam || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 11

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: