Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tato rājñābhyanujñāto dhṛtarāṣṭraḥ pratāpavān |
yayau svabhavanaṃ rājā gāndhāryānugatastadā || 1 ||
[Analyze grammar]

mandaprāṇagatirdhīmānkṛcchrādiva samuddharan |
padātiḥ sa mahīpālo jīrṇo gajapatiryathā || 2 ||
[Analyze grammar]

tamanvagacchadviduro vidvānsūtaśca saṃjayaḥ |
sa cāpi parameṣvāsaḥ kṛpaḥ śāradvatastathā || 3 ||
[Analyze grammar]

sa praviśya gṛhaṃ rājā kṛtapūrvāhṇikakriyaḥ |
tarpayitvā dvijaśreṣṭhānāhāramakarottadā || 4 ||
[Analyze grammar]

gāndhārī caiva dharmajñā kuntyā saha manasvinī |
vadhūbhirupacāreṇa pūjitābhuṅkta bhārata || 5 ||
[Analyze grammar]

kṛtāhāraṃ kṛtāhārāḥ sarve te vidurādayaḥ |
pāṇḍavāśca kuruśreṣṭhamupātiṣṭhanta taṃ nṛpam || 6 ||
[Analyze grammar]

tato'bravīnmahārāja kuntīputramupahvare |
niṣaṇṇaṃ pāṇinā pṛṣṭhe saṃspṛśannambikāsutaḥ || 7 ||
[Analyze grammar]

apramādastvayā kāryaḥ sarvathā kurunandana |
aṣṭāṅge rājaśārdūla rājye dharmapuraskṛte || 8 ||
[Analyze grammar]

tattu śakyaṃ yathā tāta rakṣituṃ pāṇḍunandana |
rājyaṃ dharmaṃ ca kaunteya vidvānasi nibodha tat || 9 ||
[Analyze grammar]

vidyāvṛddhānsadaiva tvamupāsīthā yudhiṣṭhira |
śṛṇuyāste ca yadbrūyuḥ kuryāścaivāvicārayan || 10 ||
[Analyze grammar]

prātarutthāya tānrājanpūjayitvā yathāvidhi |
kṛtyakāle samutpanne pṛcchethāḥ kāryamātmanaḥ || 11 ||
[Analyze grammar]

te tu saṃmānitā rājaṃstvayā rājyahitārthinā |
pravakṣyanti hitaṃ tāta sarvaṃ kauravanandana || 12 ||
[Analyze grammar]

indriyāṇi ca sarvāṇi vājivatparipālaya |
hitāya vai bhaviṣyanti rakṣitaṃ draviṇaṃ yathā || 13 ||
[Analyze grammar]

amātyānupadhātītānpitṛpaitāmahāñśucīn |
dāntānkarmasu sarveṣu mukhyānmukhyeṣu yojayeḥ || 14 ||
[Analyze grammar]

cārayethāśca satataṃ cārairaviditaiḥ parān |
parīkṣitairbahuvidhaṃ svarāṣṭreṣu pareṣu ca || 15 ||
[Analyze grammar]

puraṃ ca te suguptaṃ syāddṛḍhaprākāratoraṇam |
aṭṭāṭṭālakasaṃbādhaṃ ṣaṭpathaṃ sarvatodiśam || 16 ||
[Analyze grammar]

tasya dvārāṇi kāryāṇi paryāptāni bṛhanti ca |
sarvataḥ suvibhaktāni yantrairārakṣitāni ca || 17 ||
[Analyze grammar]

puruṣairalamarthajñairviditaiḥ kulaśīlataḥ |
ātmā ca rakṣyaḥ satataṃ bhojanādiṣu bhārata || 18 ||
[Analyze grammar]

vihārāhārakāleṣu mālyaśayyāsaneṣu ca |
striyaśca te suguptāḥ syurvṛddhairāptairadhiṣṭhitāḥ |
śīlavadbhiḥ kulīnaiśca vidvadbhiśca yudhiṣṭhira || 19 ||
[Analyze grammar]

mantriṇaścaiva kurvīthā dvijānvidyāviśāradān |
vinītāṃśca kulīnāṃśca dharmārthakuśalānṛjūn || 20 ||
[Analyze grammar]

taiḥ sārdhaṃ mantrayethāstvaṃ nātyarthaṃ bahubhiḥ saha |
samastairapi ca vyastairvyapadeśena kenacit || 21 ||
[Analyze grammar]

susaṃvṛtaṃ mantragṛhaṃ sthalaṃ cāruhya mantrayeḥ |
araṇye niḥśalāke vā na ca rātrau kathaṃcana || 22 ||
[Analyze grammar]

vānarāḥ pakṣiṇaścaiva ye manuṣyānukāriṇaḥ |
sarve mantragṛhe varjyā ye cāpi jaḍapaṅgukāḥ || 23 ||
[Analyze grammar]

mantrabhede hi ye doṣā bhavanti pṛthivīkṣitām |
na te śakyāḥ samādhātuṃ kathaṃciditi me matiḥ || 24 ||
[Analyze grammar]

doṣāṃśca mantrabhedeṣu brūyāstvaṃ mantrimaṇḍale |
abhede ca guṇānrājanpunaḥ punarariṃdama || 25 ||
[Analyze grammar]

paurajānapadānāṃ ca śaucāśaucaṃ yudhiṣṭhira |
yathā syādviditaṃ rājaṃstathā kāryamariṃdama || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 9

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: