Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vyāsa uvāca |
yudhiṣṭhira mahābāho yadāha kurunandanaḥ |
dhṛtarāṣṭro mahātmā tvāṃ tatkuruṣvāvicārayan || 1 ||
[Analyze grammar]

ayaṃ hi vṛddho nṛpatirhataputro viśeṣataḥ |
nedaṃ kṛcchraṃ cirataraṃ sahediti matirmama || 2 ||
[Analyze grammar]

gāndhārī ca mahābhāgā prājñā karuṇavedinī |
putraśokaṃ mahārāja dhairyeṇodvahate bhṛśam || 3 ||
[Analyze grammar]

ahamapyetadeva tvāṃ bravīmi kuru me vacaḥ |
anujñāṃ labhatāṃ rājā mā vṛtheha mariṣyati || 4 ||
[Analyze grammar]

rājarṣīṇāṃ purāṇānāmanuyātu gatiṃ nṛpaḥ |
rājarṣīṇāṃ hi sarveṣāmante vanamupāśrayaḥ || 5 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ityuktaḥ sa tadā rājā vyāsenādbhutakarmaṇā |
pratyuvāca mahātejā dharmarājo yudhiṣṭhiraḥ || 6 ||
[Analyze grammar]

bhagavāneva no mānyo bhagavāneva no guruḥ |
bhagavānasya rājyasya kulasya ca parāyaṇam || 7 ||
[Analyze grammar]

ahaṃ tu putro bhagavānpitā rājā guruśca me |
nideśavartī ca pituḥ putro bhavati dharmataḥ || 8 ||
[Analyze grammar]

ityuktaḥ sa tu taṃ prāha vyāso dharmabhṛtāṃ varaḥ |
yudhiṣṭhiraṃ mahātejāḥ punareva viśāṃ pate || 9 ||
[Analyze grammar]

evametanmahābāho yathā vadasi bhārata |
rājāyaṃ vṛddhatāṃ prāptaḥ pramāṇe parame sthitaḥ || 10 ||
[Analyze grammar]

so'yaṃ mayābhyanujñātastvayā ca pṛthivīpate |
karotu svamabhiprāyaṃ māsya vighnakaro bhava || 11 ||
[Analyze grammar]

eṣa eva paro dharmo rājarṣīṇāṃ yudhiṣṭhira |
samare vā bhavenmṛtyurvane vā vidhipūrvakam || 12 ||
[Analyze grammar]

pitrā tu tava rājendra pāṇḍunā pṛthivīkṣitā |
śiṣyabhūtena rājāyaṃ guruvatparyupāsitaḥ || 13 ||
[Analyze grammar]

kratubhirdakṣiṇāvadbhirannaparvataśobhitaiḥ |
mahadbhiriṣṭaṃ bhogāśca bhuktāḥ putrāśca pālitāḥ || 14 ||
[Analyze grammar]

putrasaṃsthaṃ ca vipulaṃ rājyaṃ viproṣite tvayi |
trayodaśasamā bhuktaṃ dattaṃ ca vividhaṃ vasu || 15 ||
[Analyze grammar]

tvayā cāyaṃ naravyāghra guruśuśrūṣayā nṛpaḥ |
ārādhitaḥ sabhṛtyena gāndhārī ca yaśasvinī || 16 ||
[Analyze grammar]

anujānīhi pitaraṃ samayo'sya tapovidhau |
na manyurvidyate cāsya susūkṣmo'pi yudhiṣṭhira || 17 ||
[Analyze grammar]

etāvaduktvā vacanamanujñāpya ca pārthivam |
tathāstviti ca tenoktaḥ kaunteyena yayau vanam || 18 ||
[Analyze grammar]

gate bhagavati vyāse rājā pāṇḍusutastataḥ |
provāca pitaraṃ vṛddhaṃ mandaṃ mandamivānataḥ || 19 ||
[Analyze grammar]

yadāha bhagavānvyāso yaccāpi bhavato matam |
yadāha ca maheṣvāsaḥ kṛpo vidura eva ca || 20 ||
[Analyze grammar]

yuyutsuḥ saṃjayaścaiva tatkartāsmyahamañjasā |
sarve hyete'numānyā me kulasyāsya hitaiṣiṇaḥ || 21 ||
[Analyze grammar]

idaṃ tu yāce nṛpate tvāmahaṃ śirasā nataḥ |
kriyatāṃ tāvadāhārastato gacchāśramaṃ prati || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 8

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: