Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
vyavahārāśca te tāta nityamāptairadhiṣṭhitāḥ |
yojyāstuṣṭairhitai rājannityaṃ cārairanuṣṭhitāḥ || 1 ||
[Analyze grammar]

parimāṇaṃ viditvā ca daṇḍaṃ daṇḍyeṣu bhārata |
praṇayeyuryathānyāyaṃ puruṣāste yudhiṣṭhira || 2 ||
[Analyze grammar]

ādānarucayaścaiva paradārābhimarśakāḥ |
ugradaṇḍapradhānāśca mithyā vyāhāriṇastathā || 3 ||
[Analyze grammar]

ākroṣṭāraśca lubdhāśca hantāraḥ sāhasapriyāḥ |
sabhāvihārabhettāro varṇānāṃ ca pradūṣakāḥ |
hiraṇyadaṇḍyā vadhyāśca kartavyā deśakālataḥ || 4 ||
[Analyze grammar]

prātareva hi paśyethā ye kuryurvyayakarma te |
alaṃkāramatho bhojyamata ūrdhvaṃ samācareḥ || 5 ||
[Analyze grammar]

paśyethāśca tato yodhānsadā tvaṃ pariharṣayan |
dūtānāṃ ca carāṇāṃ ca pradoṣaste sadā bhavet || 6 ||
[Analyze grammar]

sadā cāpararātraṃ te bhavetkāryārthanirṇaye |
madhyarātre vihāraste madhyāhne ca sadā bhavet || 7 ||
[Analyze grammar]

sarve tvātyayikāḥ kālāḥ kāryāṇāṃ bharatarṣabha |
tathaivālaṃkṛtaḥ kāle tiṣṭhethā bhūridakṣiṇaḥ |
cakravatkarmaṇāṃ tāta paryāyo hyeṣa nityaśaḥ || 8 ||
[Analyze grammar]

kośasya saṃcaye yatnaṃ kurvīthā nyāyataḥ sadā |
dvividhasya mahārāja viparītaṃ vivarjayeḥ || 9 ||
[Analyze grammar]

cārairviditvā śatrūṃśca ye te rājyāntarāyiṇaḥ |
tānāptaiḥ puruṣairdūrādghātayethāḥ parasparam || 10 ||
[Analyze grammar]

karmadṛṣṭyātha bhṛtyāṃstvaṃ varayethāḥ kurūdvaha |
kārayethāśca karmāṇi yuktāyuktairadhiṣṭhitaiḥ || 11 ||
[Analyze grammar]

senāpraṇetā ca bhavettava tāta dṛḍhavrataḥ |
śūraḥ kleśasahaścaiva priyaśca tava mānavaḥ || 12 ||
[Analyze grammar]

sarve jānapadāścaiva tava karmāṇi pāṇḍava |
paurogavāśca sabhyāśca kuryurye vyavahāriṇaḥ || 13 ||
[Analyze grammar]

svarandhraṃ pararandhraṃ ca sveṣu caiva pareṣu ca |
upalakṣayitavyaṃ te nityameva yudhiṣṭhira || 14 ||
[Analyze grammar]

deśāntarasthāśca narā vikrāntāḥ sarvakarmasu |
mātrābhiranurūpābhiranugrāhyā hitāstvayā || 15 ||
[Analyze grammar]

guṇārthināṃ guṇaḥ kāryo viduṣāṃ te janādhipa |
avicālyāśca te te syuryathā merurmahāgiriḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 10

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: