Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
spṛśa māṃ pāṇinā bhūyaḥ pariṣvaja ca pāṇḍava |
jīvāmīva hi saṃsparśāttava rājīvalocana || 1 ||
[Analyze grammar]

mūrdhānaṃ ca tavāghrātumicchāmi manujādhipa |
pāṇibhyāṃ ca parispraṣṭuṃ prāṇā hi na jahurmama || 2 ||
[Analyze grammar]

aṣṭamo hyadya kālo'yamāhārasya kṛtasya me |
yenāhaṃ kuruśārdūla na śaknomi viceṣṭitum || 3 ||
[Analyze grammar]

vyāyāmaścāyamatyarthaṃ kṛtastvāmabhiyācatā |
tato glānamanāstāta naṣṭasaṃjña ivābhavam || 4 ||
[Analyze grammar]

tavāmṛtasamasparśaṃ hastasparśamimaṃ vibho |
labdhvā saṃjīvito'smīti manye kurukulodvaha || 5 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktastu kaunteyaḥ pitrā jyeṣṭhena bhārata |
pasparśa sarvagātreṣu sauhārdāttaṃ śanaistadā || 6 ||
[Analyze grammar]

upalabhya tataḥ prāṇāndhṛtarāṣṭro mahīpatiḥ |
bāhubhyāṃ saṃpariṣvajya mūrdhnyājighrata pāṇḍavam || 7 ||
[Analyze grammar]

vidurādayaśca te sarve rurudurduḥkhitā bhṛśam |
atiduḥkhācca rājānaṃ nocuḥ kiṃcana pāṇḍavāḥ || 8 ||
[Analyze grammar]

gāndhārī tveva dharmajñā manasodvahatī bhṛśam |
duḥkhānyavārayadrājanmaivamityeva cābravīt || 9 ||
[Analyze grammar]

itarāstu striyaḥ sarvāḥ kuntyā saha suduḥkhitāḥ |
netrairāgatavikledaiḥ parivārya sthitābhavan || 10 ||
[Analyze grammar]

athābravītpunarvākyaṃ dhṛtarāṣṭro yudhiṣṭhiram |
anujānīhi māṃ rājaṃstāpasye bharatarṣabha || 11 ||
[Analyze grammar]

glāyate me manastāta bhūyo bhūyaḥ prajalpataḥ |
na māmataḥ paraṃ putra parikleṣṭumihārhasi || 12 ||
[Analyze grammar]

tasmiṃstu kauravendre taṃ tathā bruvati pāṇḍavam |
sarveṣāmavarodhānāmārtanādo mahānabhūt || 13 ||
[Analyze grammar]

dṛṣṭvā kṛśaṃ vivarṇaṃ ca rājānamatathocitam |
upavāsapariśrāntaṃ tvagasthiparivāritam || 14 ||
[Analyze grammar]

dharmaputraḥ sa pitaraṃ pariṣvajya mahābhujaḥ |
śokajaṃ bāṣpamutsṛjya punarvacanamabravīt || 15 ||
[Analyze grammar]

na kāmaye naraśreṣṭha jīvitaṃ pṛthivīṃ tathā |
yathā tava priyaṃ rājaṃścikīrṣāmi paraṃtapa || 16 ||
[Analyze grammar]

yadi tvahamanugrāhyo bhavato dayito'pi vā |
kriyatāṃ tāvadāhārastato vetsyāmahe vayam || 17 ||
[Analyze grammar]

tato'bravīnmahātejā dharmaputraṃ sa pārthivaḥ |
anujñātastvayā putra bhuñjīyāmiti kāmaye || 18 ||
[Analyze grammar]

iti bruvati rājendre dhṛtarāṣṭre yudhiṣṭhiram |
ṛṣiḥ satyavatīputro vyāso'bhyetya vaco'bravīt || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 7

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: