Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
na māṃ prīṇayate rājyaṃ tvayyevaṃ duḥkhite nṛpa |
dhiṅmāmastu sudurbuddhiṃ rājyasaktaṃ pramādinam || 1 ||
[Analyze grammar]

yo'haṃ bhavantaṃ duḥkhārtamupavāsakṛśaṃ nṛpa |
yatāhāraṃ kṣitiśayaṃ nāvindaṃ bhrātṛbhiḥ saha || 2 ||
[Analyze grammar]

aho'smi vañcito mūḍho bhavatā gūḍhabuddhinā |
viśvāsayitvā pūrvaṃ māṃ yadidaṃ duḥkhamaśnuthāḥ || 3 ||
[Analyze grammar]

kiṃ me rājyena bhogairvā kiṃ yajñaiḥ kiṃ sukhena vā |
yasya me tvaṃ mahīpāla duḥkhānyetānyavāptavān || 4 ||
[Analyze grammar]

pīḍitaṃ cāpi jānāmi rājyamātmānameva ca |
anena vacasā tubhyaṃ duḥkhitasya janeśvara || 5 ||
[Analyze grammar]

bhavānpitā bhavānmātā bhavānnaḥ paramo guruḥ |
bhavatā viprahīṇā hi kva nu tiṣṭhāmahe vayam || 6 ||
[Analyze grammar]

auraso bhavataḥ putro yuyutsurnṛpasattama |
astu rājā mahārāja yaṃ cānyaṃ manyate bhavān || 7 ||
[Analyze grammar]

ahaṃ vanaṃ gamiṣyāmi bhavānrājyaṃ praśāstvidam |
na māmayaśasā dagdhaṃ bhūyastvaṃ dagdhumarhasi || 8 ||
[Analyze grammar]

nāhaṃ rājā bhavānrājā bhavatā paravānaham |
kathaṃ guruṃ tvāṃ dharmajñamanujñātumihotsahe || 9 ||
[Analyze grammar]

na manyurhṛdi naḥ kaścidduryodhanakṛte'nagha |
bhavitavyaṃ tathā taddhi vayaṃ te caiva mohitāḥ || 10 ||
[Analyze grammar]

vayaṃ hi putrā bhavato yathā duryodhanādayaḥ |
gāndhārī caiva kuntī ca nirviśeṣe mate mama || 11 ||
[Analyze grammar]

sa māṃ tvaṃ yadi rājendra parityajya gamiṣyasi |
pṛṣṭhatastvānuyāsyāmi satyenātmānamālabhe || 12 ||
[Analyze grammar]

iyaṃ hi vasusaṃpūrṇā mahī sāgaramekhalā |
bhavatā viprahīṇasya na me prītikarī bhavet || 13 ||
[Analyze grammar]

bhavadīyamidaṃ sarvaṃ śirasā tvāṃ prasādaye |
tvadadhīnāḥ sma rājendra vyetu te mānaso jvaraḥ || 14 ||
[Analyze grammar]

bhavitavyamanuprāptaṃ manye tvāṃ tajjanādhipa |
diṣṭyā śuśrūṣamāṇastvāṃ mokṣyāmi manaso jvaram || 15 ||
[Analyze grammar]

dhṛtarāṣṭra uvāca |
tāpasye me manastāta vartate kurunandana |
ucitaṃ hi kule'smākamaraṇyagamanaṃ prabho || 16 ||
[Analyze grammar]

ciramasmyuṣitaḥ putra ciraṃ śuśrūṣitastvayā |
vṛddhaṃ māmabhyanujñātuṃ tvamarhasi janādhipa || 17 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ityuktvā dharmarājānaṃ vepamānaḥ kṛtāñjalim |
uvāca vacanaṃ rājā dhṛtarāṣṭro'mbikāsutaḥ || 18 ||
[Analyze grammar]

saṃjayaṃ ca mahāmātraṃ kṛpaṃ cāpi mahāratham |
anunetumihecchāmi bhavadbhiḥ pṛthivīpatim || 19 ||
[Analyze grammar]

glāyate me mano hīdaṃ mukhaṃ ca pariśuṣyati |
vayasā ca prakṛṣṭena vāgvyāyāmena caiva hi || 20 ||
[Analyze grammar]

ityuktvā sa tu dharmātmā vṛddho rājā kurūdvahaḥ |
gāndhārīṃ śiśriye dhīmānsahasaiva gatāsuvat || 21 ||
[Analyze grammar]

taṃ tu dṛṣṭvā tathāsīnaṃ niśceṣṭaṃ kurupārthivam |
ārtiṃ rājā yayau tūrṇaṃ kaunteyaḥ paravīrahā || 22 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
yasya nāgasahasreṇa daśasaṃkhyena vai balam |
so'yaṃ nārīmupāśritya śete rājā gatāsuvat || 23 ||
[Analyze grammar]

āyasī pratimā yena bhīmasenasya vai purā |
cūrṇīkṛtā balavatā sa balārthī śritaḥ striyam || 24 ||
[Analyze grammar]

dhigastu māmadharmajñaṃ dhigbuddhiṃ dhikca me śrutam |
yatkṛte pṛthivīpālaḥ śete'yamatathocitaḥ || 25 ||
[Analyze grammar]

ahamapyupavatsyāmi yathaivāyaṃ gururmama |
yadi rājā na bhuṅkte'yaṃ gāndhārī ca yaśasvinī || 26 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tato'sya pāṇinā rājā jalaśītena pāṇḍavaḥ |
uro mukhaṃ ca śanakaiḥ paryamārjata dharmavit || 27 ||
[Analyze grammar]

tena ratnauṣadhimatā puṇyena ca sugandhinā |
pāṇisparśena rājñastu rājā saṃjñāmavāpa ha || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 6

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: