Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
samāgatānvedavido rājñaśca pṛthivīśvarān |
dṛṣṭvā yudhiṣṭhiro rājā bhīmasenamathābravīt || 1 ||
[Analyze grammar]

upayātā naravyāghrā ya ime jagadīśvarāḥ |
eteṣāṃ kriyatāṃ pūjā pūjārhā hi nareśvarāḥ || 2 ||
[Analyze grammar]

ityuktaḥ sa tathā cakre narendreṇa yaśasvinā |
bhīmaseno mahātejā yamābhyāṃ saha bhārata || 3 ||
[Analyze grammar]

athābhyagacchadgovindo vṛṣṇibhiḥ saha dharmajam |
baladevaṃ puraskṛtya sarvaprāṇabhṛtāṃ varaḥ || 4 ||
[Analyze grammar]

yuyudhānena sahitaḥ pradyumnena gadena ca |
niśaṭhenātha sāmbena tathaiva kṛtavarmaṇā || 5 ||
[Analyze grammar]

teṣāmapi parāṃ pūjāṃ cakre bhīmo mahābhujaḥ |
viviśuste ca veśmāni ratnavanti nararṣabhāḥ || 6 ||
[Analyze grammar]

yudhiṣṭhirasamīpe tu kathānte madhusūdanaḥ |
arjunaṃ kathayāmāsa bahusaṃgrāmakarśitam || 7 ||
[Analyze grammar]

sa taṃ papraccha kaunteyaḥ punaḥ punarariṃdamam |
dharmarāḍbhrātaraṃ jiṣṇuṃ samācaṣṭa jagatpatiḥ || 8 ||
[Analyze grammar]

āgamaddvārakāvāsī mamāptaḥ puruṣo nṛpa |
yo'drākṣītpāṇḍavaśreṣṭhaṃ bahusaṃgrāmakarśitam || 9 ||
[Analyze grammar]

samīpe ca mahābāhumācaṣṭa ca mama prabho |
kuru kāryāṇi kaunteya hayamedhārthasiddhaye || 10 ||
[Analyze grammar]

ityuktaḥ pratyuvācainaṃ dharmarājo yudhiṣṭhiraḥ |
diṣṭyā sa kuśalī jiṣṇurupayāti ca mādhava || 11 ||
[Analyze grammar]

tava yatsaṃdideśāsau pāṇḍavānāṃ balāgraṇīḥ |
tadākhyātumihecchāmi bhavatā yadunandana || 12 ||
[Analyze grammar]

ityukte rājaśārdūla vṛṣṇyandhakapatistadā |
provācedaṃ vaco vāgmī dharmātmānaṃ yudhiṣṭhiram || 13 ||
[Analyze grammar]

idamāha mahārāja pārthavākyaṃ naraḥ sa mām |
vācyo yudhiṣṭhiraḥ kṛṣṇa kāle vākyamidaṃ mama || 14 ||
[Analyze grammar]

āgamiṣyanti rājānaḥ sarvataḥ kauravānprati |
teṣāmekaikaśaḥ pūjā kāryetyetatkṣamaṃ hi naḥ || 15 ||
[Analyze grammar]

ityetadvacanādrājā vijñāpyo mama mānada |
na tadātyayikaṃ hi syādyadarghyānayane bhavet || 16 ||
[Analyze grammar]

kartumarhati tadrājā bhavāṃścāpyanumanyatām |
rājadveṣādvinaśyeyurnemā rājanprajāḥ punaḥ || 17 ||
[Analyze grammar]

idamanyacca kaunteya vacaḥ sa puruṣo'bravīt |
dhanaṃjayasya nṛpate tanme nigadataḥ śṛṇu || 18 ||
[Analyze grammar]

upayāsyati yajñaṃ no maṇipūrapatirnṛpaḥ |
putro mama mahātejā dayito babhruvāhanaḥ || 19 ||
[Analyze grammar]

taṃ bhavānmadapekṣārthaṃ vidhivatpratipūjayet |
sa hi bhakto'nuraktaśca mama nityamiti prabho || 20 ||
[Analyze grammar]

ityetadvacanaṃ śrutvā dharmarājo yudhiṣṭhiraḥ |
abhinandyāsya tadvākyamidaṃ vacanamabravīt || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 88

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: