Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tasminyajñe pravṛtte tu vāgmino hetuvādinaḥ |
hetuvādānbahūnprāhuḥ parasparajigīṣavaḥ || 1 ||
[Analyze grammar]

dadṛśustaṃ nṛpatayo yajñasya vidhimuttamam |
devendrasyeva vihitaṃ bhīmena kurunandana || 2 ||
[Analyze grammar]

dadṛśustoraṇānyatra śātakumbhamayāni te |
śayyāsanavihārāṃśca subahūnratnabhūṣitān || 3 ||
[Analyze grammar]

ghaṭānpātrīḥ kaṭāhāni kalaśānvardhamānakān |
na hi kiṃcidasauvarṇamapaśyaṃstatra pārthivāḥ || 4 ||
[Analyze grammar]

yūpāṃśca śāstrapaṭhitāndāravānhemabhūṣitān |
upakḷptānyathākālaṃ vidhivadbhūrivarcasaḥ || 5 ||
[Analyze grammar]

sthalajā jalajā ye ca paśavaḥ kecana prabho |
sarvāneva samānītāṃstānapaśyanta te nṛpāḥ || 6 ||
[Analyze grammar]

gāścaiva mahiṣīścaiva tathā vṛddhāḥ striyo'pi ca |
audakāni ca sattvāni śvāpadāni vayāṃsi ca || 7 ||
[Analyze grammar]

jarāyujānyaṇḍajāni svedajānyudbhidāni ca |
parvatānūpavanyāni bhūtāni dadṛśuśca te || 8 ||
[Analyze grammar]

evaṃ pramuditaṃ sarvaṃ paśugodhanadhānyataḥ |
yajñavāṭaṃ nṛpā dṛṣṭvā paraṃ vismayamāgaman |
brāhmaṇānāṃ viśāṃ caiva bahumṛṣṭānnamṛddhimat || 9 ||
[Analyze grammar]

pūrṇe śatasahasre tu viprāṇāṃ tatra bhuñjatām |
dundubhirmeghanirghoṣo muhurmuhuratāḍyata || 10 ||
[Analyze grammar]

vinanādāsakṛtso'tha divase divase tadā |
evaṃ sa vavṛte yajño dharmarājasya dhīmataḥ || 11 ||
[Analyze grammar]

annasya bahavo rājannutsargāḥ parvatopamāḥ |
dadhikulyāśca dadṛśuḥ sarpiṣaśca hradāñjanāḥ || 12 ||
[Analyze grammar]

jambūdvīpo hi sakalo nānājanapadāyutaḥ |
rājannadṛśyataikastho rājñastasminmahākratau || 13 ||
[Analyze grammar]

tatra jātisahasrāṇi puruṣāṇāṃ tatastataḥ |
gṛhītvā dhanamājagmurbahūni bharatarṣabha || 14 ||
[Analyze grammar]

rājānaḥ sragviṇaścāpi sumṛṣṭamaṇikuṇḍalāḥ |
paryaveṣandvijāgryāṃstāñśataśo'tha sahasraśaḥ || 15 ||
[Analyze grammar]

vividhānyannapānāni puruṣā ye'nuyāyinaḥ |
teṣāṃ nṛpopabhojyāni brāhmaṇebhyo daduḥ sma te || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 87

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: