Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
prāyopaviṣṭe nṛpatau maṇipūreśvare tadā |
pitṛśokasamāviṣṭe saha mātrā paraṃtapa || 1 ||
[Analyze grammar]

ulūpī cintayāmāsa tadā saṃjīvanaṃ maṇim |
sa copātiṣṭhata tadā pannagānāṃ parāyaṇam || 2 ||
[Analyze grammar]

taṃ gṛhītvā tu kauravya nāgarājapateḥ sutā |
manaḥprahlādanīṃ vācaṃ sainikānāmathābravīt || 3 ||
[Analyze grammar]

uttiṣṭha mā śucaḥ putra naiṣa jiṣṇustvayā hataḥ |
ajeyaḥ puruṣaireṣa devairvāpi savāsavaiḥ || 4 ||
[Analyze grammar]

mayā tu mohinī nāma māyaiṣā saṃprayojitā |
priyārthaṃ puruṣendrasya pituste'dya yaśasvinaḥ || 5 ||
[Analyze grammar]

jijñāsurhyeṣa vai putra balasya tava kauravaḥ |
saṃgrāme yudhyato rājannāgataḥ paravīrahā || 6 ||
[Analyze grammar]

tasmādasi mayā putra yuddhārthaṃ paricoditaḥ |
mā pāpamātmanaḥ putra śaṅkethāstvaṇvapi prabho || 7 ||
[Analyze grammar]

ṛṣireṣa mahātejāḥ puruṣaḥ śāśvato'vyayaḥ |
nainaṃ śakto hi saṃgrāme jetuṃ śakro'pi putraka || 8 ||
[Analyze grammar]

ayaṃ tu me maṇirdivyaḥ samānīto viśāṃ pate |
mṛtānmṛtānpannagendrānyo jīvayati nityadā || 9 ||
[Analyze grammar]

etamasyorasi tvaṃ tu sthāpayasva pituḥ prabho |
saṃjīvitaṃ punaḥ putra tato draṣṭāsi pāṇḍavam || 10 ||
[Analyze grammar]

ityuktaḥ sthāpayāmāsa tasyorasi maṇiṃ tadā |
pārthasyāmitatejāḥ sa pituḥ snehādapāpakṛt || 11 ||
[Analyze grammar]

tasminnyaste maṇau vīra jiṣṇurujjīvitaḥ prabhuḥ |
suptotthita ivottasthau mṛṣṭalohitalocanaḥ || 12 ||
[Analyze grammar]

tamutthitaṃ mahātmānaṃ labdhasaṃjñaṃ manasvinam |
samīkṣya pitaraṃ svasthaṃ vavande babhruvāhanaḥ || 13 ||
[Analyze grammar]

utthite puruṣavyāghre punarlakṣmīvati prabho |
divyāḥ sumanasaḥ puṇyā vavṛṣe pākaśāsanaḥ || 14 ||
[Analyze grammar]

anāhatā dundubhayaḥ praṇedurmeghanisvanāḥ |
sādhu sādhviti cākāśe babhūva sumahānsvanaḥ || 15 ||
[Analyze grammar]

utthāya tu mahābāhuḥ paryāśvasto dhanaṃjayaḥ |
babhruvāhanamāliṅgya samājighrata mūrdhani || 16 ||
[Analyze grammar]

dadarśa cāvidūre'sya mātaraṃ śokakarśitām |
ulūpyā saha tiṣṭhantīṃ tato'pṛcchaddhanaṃjayaḥ || 17 ||
[Analyze grammar]

kimidaṃ lakṣyate sarvaṃ śokavismayaharṣavat |
raṇājiramamitraghna yadi jānāsi śaṃsa me || 18 ||
[Analyze grammar]

jananī ca kimarthaṃ te raṇabhūmimupāgatā |
nāgendraduhitā ceyamulūpī kimihāgatā || 19 ||
[Analyze grammar]

jānāmyahamidaṃ yuddhaṃ tvayā madvacanātkṛtam |
strīṇāmāgamane hetumahamicchāmi veditum || 20 ||
[Analyze grammar]

tamuvāca tataḥ pṛṣṭo maṇipūrapatistadā |
prasādya śirasā vidvānulūpī pṛcchyatāmiti || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 81

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: