Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

arjuna uvāca |
kimāgamanakṛtyaṃ te kauravyakulanandini |
maṇipūrapatermātustathaiva ca raṇājire || 1 ||
[Analyze grammar]

kaccitkuśalakāmāsi rājño'sya bhujagātmaje |
mama vā cañcalāpāṅge kaccittvaṃ śubhamicchasi || 2 ||
[Analyze grammar]

kaccitte pṛthulaśroṇi nāpriyaṃ śubhadarśane |
akārṣamahamajñānādayaṃ vā babhruvāhanaḥ || 3 ||
[Analyze grammar]

kaccicca rājaputrī te sapatnī caitravāhinī |
citrāṅgadā varārohā nāparādhyati kiṃcana || 4 ||
[Analyze grammar]

tamuvācoragapaterduhitā prahasantyatha |
na me tvamaparāddho'si na nṛpo babhruvāhanaḥ |
na janitrī tathāsyeyaṃ mama yā preṣyavatsthitā || 5 ||
[Analyze grammar]

śrūyatāṃ yadyathā cedaṃ mayā sarvaṃ viceṣṭitam |
na me kopastvayā kāryaḥ śirasā tvāṃ prasādaye || 6 ||
[Analyze grammar]

tvatprītyarthaṃ hi kauravya kṛtametanmayānagha |
yattacchṛṇu mahābāho nikhilena dhanaṃjaya || 7 ||
[Analyze grammar]

mahābhāratayuddhe yattvayā śāṃtanavo nṛpaḥ |
adharmeṇa hataḥ pārtha tasyaiṣā niṣkṛtiḥ kṛtā || 8 ||
[Analyze grammar]

na hi bhīṣmastvayā vīra yudhyamāno nipātitaḥ |
śikhaṇḍinā tu saṃsaktastamāśritya hatastvayā || 9 ||
[Analyze grammar]

tasya śāntimakṛtvā tu tyajestvaṃ yadi jīvitam |
karmaṇā tena pāpena patethā niraye dhruvam || 10 ||
[Analyze grammar]

eṣā tu vihitā śāntiḥ putrādyāṃ prāptavānasi |
vasubhirvasudhāpāla gaṅgayā ca mahāmate || 11 ||
[Analyze grammar]

purā hi śrutametadvai vasubhiḥ kathitaṃ mayā |
gaṅgāyāstīramāgamya hate śāṃtanave nṛpe || 12 ||
[Analyze grammar]

āplutya devā vasavaḥ sametya ca mahānadīm |
idamūcurvaco ghoraṃ bhāgīrathyā mate tadā || 13 ||
[Analyze grammar]

eṣa śāṃtanavo bhīṣmo nihataḥ savyasācinā |
ayudhyamānaḥ saṃgrāme saṃsakto'nyena bhāmini || 14 ||
[Analyze grammar]

tadanenābhiṣaṅgeṇa vayamapyarjunaṃ śubhe |
śāpena yojayāmeti tathāstviti ca sābravīt || 15 ||
[Analyze grammar]

tadahaṃ piturāvedya bhṛśaṃ pravyathitendriyā |
abhavaṃ sa ca tacchrutvā viṣādamagamatparam || 16 ||
[Analyze grammar]

pitā tu me vasūngatvā tvadarthaṃ samayācata |
punaḥ punaḥ prasādyaināṃsta enamidamabruvan || 17 ||
[Analyze grammar]

punastasya mahābhāga maṇipūreśvaro yuvā |
sa enaṃ raṇamadhyasthaṃ śaraiḥ pātayitā bhuvi || 18 ||
[Analyze grammar]

evaṃ kṛte sa nāgendra muktaśāpo bhaviṣyati |
gaccheti vasubhiścokto mama cedaṃ śaśaṃsa saḥ || 19 ||
[Analyze grammar]

tacchrutvā tvaṃ mayā tasmācchāpādasi vimokṣitaḥ |
na hi tvāṃ devarājo'pi samareṣu parājayet || 20 ||
[Analyze grammar]

ātmā putraḥ smṛtastasmāttenehāsi parājitaḥ |
nātra doṣo mama mataḥ kathaṃ vā manyase vibho || 21 ||
[Analyze grammar]

ityevamukto vijayaḥ prasannātmābravīdidam |
sarvaṃ me supriyaṃ devi yadetatkṛtavatyasi || 22 ||
[Analyze grammar]

ityuktvāthābravītputraṃ maṇipūreśvaraṃ jayaḥ |
citrāṅgadāyāḥ śṛṇvantyāḥ kauravyaduhitustathā || 23 ||
[Analyze grammar]

yudhiṣṭhirasyāśvamedhaḥ parāṃ caitrīṃ bhaviṣyati |
tatrāgaccheḥ sahāmātyo mātṛbhyāṃ sahito nṛpa || 24 ||
[Analyze grammar]

ityevamuktaḥ pārthena sa rājā babhruvāhanaḥ |
uvāca pitaraṃ dhīmānidamasrāvilekṣaṇaḥ || 25 ||
[Analyze grammar]

upayāsyāmi dharmajña bhavataḥ śāsanādaham |
aśvamedhe mahāyajñe dvijātipariveṣakaḥ || 26 ||
[Analyze grammar]

mama tvanugrahārthāya praviśasva puraṃ svakam |
bhāryābhyāṃ saha śatrughna mā bhūtte'tra vicāraṇā || 27 ||
[Analyze grammar]

uṣitveha viśalyastvaṃ sukhaṃ sve veśmani prabho |
punaraśvānugamanaṃ kartāsi jayatāṃ vara || 28 ||
[Analyze grammar]

ityuktaḥ sa tu putreṇa tadā vānaraketanaḥ |
smayanprovāca kaunteyastadā citrāṅgadāsutam || 29 ||
[Analyze grammar]

viditaṃ te mahābāho yathā dīkṣāṃ carāmyaham |
na sa tāvatpravekṣyāmi puraṃ te pṛthulocana || 30 ||
[Analyze grammar]

yathākāmaṃ prayātyeṣa yajñiyaśca turaṃgamaḥ |
svasti te'stu gamiṣyāmi na sthānaṃ vidyate mama || 31 ||
[Analyze grammar]

sa tatra vidhivattena pūjitaḥ pākaśāsaniḥ |
bhāryābhyāmabhyanujñātaḥ prāyādbharatasattamaḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 82

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: