Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tathā vilapyoparatā bhartuḥ pādau pragṛhya sā |
upaviṣṭābhavaddevī socchvāsaṃ putramīkṣatī || 1 ||
[Analyze grammar]

tataḥ saṃjñāṃ punarlabdhvā sa rājā babhruvāhanaḥ |
mātaraṃ tāmathālokya raṇabhūmāvathābravīt || 2 ||
[Analyze grammar]

ito duḥkhataraṃ kiṃ nu yanme mātā sukhaidhitā |
bhūmau nipatitaṃ vīramanuśete mṛtaṃ patim || 3 ||
[Analyze grammar]

nihantāraṃ raṇe'rīṇāṃ sarvaśastrabhṛtāṃ varam |
mayā vinihataṃ saṃkhye prekṣate durmaraṃ bata || 4 ||
[Analyze grammar]

aho'syā hṛdayaṃ devyā dṛḍhaṃ yanna vidīryate |
vyūḍhoraskaṃ mahābāhuṃ prekṣantyā nihataṃ patim || 5 ||
[Analyze grammar]

durmaraṃ puruṣeṇeha manye hyadhvanyanāgate |
yatra nāhaṃ na me mātā viprayujyeta jīvitāt || 6 ||
[Analyze grammar]

aho dhikkuruvīrasya hyuraḥsthaṃ kāñcanaṃ bhuvi |
vyapaviddhaṃ hatasyeha mayā putreṇa paśyata || 7 ||
[Analyze grammar]

bho bho paśyata me vīraṃ pitaraṃ brāhmaṇā bhuvi |
śayānaṃ vīraśayane mayā putreṇa pātitam || 8 ||
[Analyze grammar]

brāhmaṇāḥ kurumukhyasya prayuktā hayasāriṇaḥ |
kurvantu śāntikāṃ tvadya raṇe yo'yaṃ mayā hataḥ || 9 ||
[Analyze grammar]

vyādiśantu ca kiṃ viprāḥ prāyaścittamihādya me |
sunṛśaṃsasya pāpasya pitṛhantū raṇājire || 10 ||
[Analyze grammar]

duścarā dvādaśa samā hatvā pitaramadya vai |
mameha sunṛśaṃsasya saṃvītasyāsya carmaṇā || 11 ||
[Analyze grammar]

śiraḥkapāle cāsyaiva bhuñjataḥ pituradya me |
prāyaścittaṃ hi nāstyanyaddhatvādya pitaraṃ mama || 12 ||
[Analyze grammar]

paśya nāgottamasute bhartāraṃ nihataṃ mayā |
kṛtaṃ priyaṃ mayā te'dya nihatya samare'rjunam || 13 ||
[Analyze grammar]

so'hamapyadya yāsyāmi gatiṃ pitṛniṣevitām |
na śaknomyātmanātmānamahaṃ dhārayituṃ śubhe || 14 ||
[Analyze grammar]

sā tvaṃ mayi mṛte mātastathā gāṇḍīvadhanvani |
bhava prītimatī devi satyenātmānamālabhe || 15 ||
[Analyze grammar]

ityuktvā sa tadā rājā duḥkhaśokasamāhataḥ |
upaspṛśya mahārāja duḥkhādvacanamabravīt || 16 ||
[Analyze grammar]

śṛṇvantu sarvabhūtāni sthāvarāṇi carāṇi ca |
tvaṃ ca mātaryathā satyaṃ bravīmi bhujagottame || 17 ||
[Analyze grammar]

yadi nottiṣṭhati jayaḥ pitā me bharatarṣabhaḥ |
asminneva raṇoddeśe śoṣayiṣye kalevaram || 18 ||
[Analyze grammar]

na hi me pitaraṃ hatvā niṣkṛtirvidyate kvacit |
narakaṃ pratipatsyāmi dhruvaṃ guruvadhārditaḥ || 19 ||
[Analyze grammar]

vīraṃ hi kṣatriyaṃ hatvā gośatena pramucyate |
pitaraṃ tu nihatyaivaṃ dustarā niṣkṛtirmayā || 20 ||
[Analyze grammar]

eṣa hyeko mahātejāḥ pāṇḍuputro dhanaṃjayaḥ |
pitā ca mama dharmātmā tasya me niṣkṛtiḥ kutaḥ || 21 ||
[Analyze grammar]

ityevamuktvā nṛpate dhanaṃjayasuto nṛpaḥ |
upaspṛśyābhavattūṣṇīṃ prāyopeto mahāmatiḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 80

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: