Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

brāhmaṇā ūcuḥ |
kriyatāmupahāro'dya tryambakasya mahātmanaḥ |
kṛtvopahāraṃ nṛpate tataḥ svārthe yatāmahe || 1 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
śrutvā tu vacanaṃ teṣāṃ brāhmaṇānāṃ yudhiṣṭhiraḥ |
girīśasya yathānyāyamupahāramupāharat || 2 ||
[Analyze grammar]

ājyena tarpayitvāgniṃ vidhivatsaṃskṛtena ha |
mantrasiddhaṃ caruṃ kṛtvā purodhāḥ prayayau tadā || 3 ||
[Analyze grammar]

sa gṛhītvā sumanaso mantrapūtā janādhipa |
modakaiḥ pāyasenātha māṃsaiścopāharadbalim || 4 ||
[Analyze grammar]

sumanobhiśca citrābhirlājairuccāvacairapi |
sarvaṃ sviṣṭakṛtaṃ kṛtvā vidhivadvedapāragaḥ |
kiṃkarāṇāṃ tataḥ paścāccakāra balimuttamam || 5 ||
[Analyze grammar]

yakṣendrāya kuberāya maṇibhadrāya caiva ha |
tathānyeṣāṃ ca yakṣāṇāṃ bhūtādhipatayaśca ye || 6 ||
[Analyze grammar]

kṛsareṇa samāṃsena nivāpaistilasaṃyutaiḥ |
śuśubhe sthānamatyarthaṃ devadevasya pārthiva || 7 ||
[Analyze grammar]

kṛtvā tu pūjāṃ rudrasya gaṇānāṃ caiva sarvaśaḥ |
yayau vyāsaṃ puraskṛtya nṛpo ratnanidhiṃ prati || 8 ||
[Analyze grammar]

pūjayitvā dhanādhyakṣaṃ praṇipatyābhivādya ca |
sumanobhirvicitrābhirapūpaiḥ kṛsareṇa ca || 9 ||
[Analyze grammar]

śaṅkhādīṃśca nidhīnsarvānnidhipālāṃśca sarvaśaḥ |
arcayitvā dvijāgryānsa svasti vācya ca vīryavān || 10 ||
[Analyze grammar]

teṣāṃ puṇyāhaghoṣeṇa tejasā samavasthitaḥ |
prītimānsa kuruśreṣṭhaḥ khānayāmāsa taṃ nidhim || 11 ||
[Analyze grammar]

tataḥ pātryaḥ sakarakāḥ sāśmantakamanoramāḥ |
bhṛṅgārāṇi kaṭāhāni kalaśānvardhamānakān || 12 ||
[Analyze grammar]

bahūni ca vicitrāṇi bhājanāni sahasraśaḥ |
uddhārayāmāsa tadā dharmarājo yudhiṣṭhiraḥ || 13 ||
[Analyze grammar]

teṣāṃ lakṣaṇamapyāsīnmahānkarapuṭastathā |
trilakṣaṃ bhājanaṃ rājaṃstulārdhamabhavannṛpa || 14 ||
[Analyze grammar]

vāhanaṃ pāṇḍuputrasya tatrāsīttu viśāṃ pate |
ṣaṣṭiruṣṭrasahasrāṇi śatāni dviguṇā hayāḥ || 15 ||
[Analyze grammar]

vāraṇāśca mahārāja sahasraśatasaṃmitāḥ |
śakaṭāni rathāścaiva tāvadeva kareṇavaḥ |
kharāṇāṃ puruṣāṇāṃ ca parisaṃkhyā na vidyate || 16 ||
[Analyze grammar]

etadvittaṃ tadabhavadyaduddadhre yudhiṣṭhiraḥ |
ṣoḍaśāṣṭau caturviṃśatsahasraṃ bhāralakṣaṇam || 17 ||
[Analyze grammar]

eteṣvādhāya taddravyaṃ punarabhyarcya pāṇḍavaḥ |
mahādevaṃ prati yayau puraṃ nāgāhvayaṃ prati || 18 ||
[Analyze grammar]

dvaipāyanābhyanujñātaḥ puraskṛtya purohitam |
goyute goyute caiva nyavasatpuruṣarṣabhaḥ || 19 ||
[Analyze grammar]

sā purābhimukhī rājañjagāma mahatī camūḥ |
kṛcchrāddraviṇabhārārtā harṣayantī kurūdvahān || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 64

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: