Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
etasminneva kāle tu vāsudevo'pi vīryavān |
upāyādvṛṣṇibhiḥ sārdhaṃ puraṃ vāraṇasāhvayam || 1 ||
[Analyze grammar]

samayaṃ vājimedhasya viditvā puruṣarṣabhaḥ |
yathokto dharmaputreṇa vrajansa svapurīṃ prati || 2 ||
[Analyze grammar]

raukmiṇeyena sahito yuyudhānena caiva ha |
cārudeṣṇena sāmbena gadena kṛtavarmaṇā || 3 ||
[Analyze grammar]

sāraṇena ca vīreṇa niśaṭhenolmukena ca |
baladevaṃ puraskṛtya subhadrāsahitastadā || 4 ||
[Analyze grammar]

draupadīmuttarāṃ caiva pṛthāṃ cāpyavalokakaḥ |
samāśvāsayituṃ cāpi kṣatriyā nihateśvarāḥ || 5 ||
[Analyze grammar]

tānāgatānsamīkṣyaiva dhṛtarāṣṭro mahīpatiḥ |
pratyagṛhṇādyathānyāyaṃ viduraśca mahāmanāḥ || 6 ||
[Analyze grammar]

tatraiva nyavasatkṛṣṇaḥ svarcitaḥ puruṣarṣabhaḥ |
vidureṇa mahātejāstathaiva ca yuyutsunā || 7 ||
[Analyze grammar]

vasatsu vṛṣṇivīreṣu tatrātha janamejaya |
jajñe tava pitā rājanparikṣitparavīrahā || 8 ||
[Analyze grammar]

sa tu rājā mahārāja brahmāstreṇābhipīḍitaḥ |
śavo babhūva niśceṣṭo harṣaśokavivardhanaḥ || 9 ||
[Analyze grammar]

hṛṣṭānāṃ siṃhanādena janānāṃ tatra nisvanaḥ |
āviśya pradiśaḥ sarvāḥ punareva vyupāramat || 10 ||
[Analyze grammar]

tataḥ so'titvaraḥ kṛṣṇo viveśāntaḥpuraṃ tadā |
yuyudhānadvitīyo vai vyathitendriyamānasaḥ || 11 ||
[Analyze grammar]

tatastvaritamāyāntīṃ dadarśa svāṃ pitṛṣvasām |
krośantīmabhidhāveti vāsudevaṃ punaḥ punaḥ || 12 ||
[Analyze grammar]

pṛṣṭhato draupadīṃ caiva subhadrāṃ ca yaśasvinīm |
savikrośaṃ sakaruṇaṃ bāndhavānāṃ striyo nṛpa || 13 ||
[Analyze grammar]

tataḥ kṛṣṇaṃ samāsādya kuntī rājasutā tadā |
provāca rājaśārdūla bāṣpagadgadayā girā || 14 ||
[Analyze grammar]

vāsudeva mahābāho suprajā devakī tvayā |
tvaṃ no gatiḥ pratiṣṭhā ca tvadāyattamidaṃ kulam || 15 ||
[Analyze grammar]

yadupravīra yo'yaṃ te svasrīyasyātmajaḥ prabho |
aśvatthāmnā hato jātastamujjīvaya keśava || 16 ||
[Analyze grammar]

tvayā hyetatpratijñātamaiṣīke yadunandana |
ahaṃ saṃjīvayiṣyāmi mṛtaṃ jātamiti prabho || 17 ||
[Analyze grammar]

so'yaṃ jāto mṛtastāta paśyainaṃ puruṣarṣabha |
uttarāṃ ca subhadrāṃ ca draupadīṃ māṃ ca mādhava || 18 ||
[Analyze grammar]

dharmaputraṃ ca bhīmaṃ ca phalgunaṃ nakulaṃ tathā |
sahadevaṃ ca durdharṣa sarvānnastrātumarhasi || 19 ||
[Analyze grammar]

asminprāṇāḥ samāyattāḥ pāṇḍavānāṃ mamaiva ca |
pāṇḍośca piṇḍo dāśārha tathaiva śvaśurasya me || 20 ||
[Analyze grammar]

abhimanyośca bhadraṃ te priyasya sadṛśasya ca |
priyamutpādayādya tvaṃ pretasyāpi janārdana || 21 ||
[Analyze grammar]

uttarā hi priyoktaṃ vai kathayatyarisūdana |
abhimanyorvacaḥ kṛṣṇa priyatvātte na saṃśayaḥ || 22 ||
[Analyze grammar]

abravītkila dāśārha vairāṭīmārjuniḥ purā |
mātulasya kulaṃ bhadre tava putro gamiṣyati || 23 ||
[Analyze grammar]

gatvā vṛṣṇyandhakakulaṃ dhanurvedaṃ grahīṣyati |
astrāṇi ca vicitrāṇi nītiśāstraṃ ca kevalam || 24 ||
[Analyze grammar]

ityetatpraṇayāttāta saubhadraḥ paravīrahā |
kathayāmāsa durdharṣastathā caitanna saṃśayaḥ || 25 ||
[Analyze grammar]

tāstvāṃ vayaṃ praṇamyeha yācāmo madhusūdana |
kulasyāsya hitārthaṃ tvaṃ kuru kalyāṇamuttamam || 26 ||
[Analyze grammar]

evamuktvā tu vārṣṇeyaṃ pṛthā pṛthulalocanā |
ucchritya bāhū duḥkhārtā tāścānyāḥ prāpatanbhuvi || 27 ||
[Analyze grammar]

abruvaṃśca mahārāja sarvāḥ sāsrāvilekṣaṇāḥ |
svasrīyo vāsudevasya mṛto jāta iti prabho || 28 ||
[Analyze grammar]

evamukte tataḥ kuntīṃ pratyagṛhṇājjanārdanaḥ |
bhūmau nipatitāṃ caināṃ sāntvayāmāsa bhārata || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 65

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: