Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
sa taṃ dṛṣṭvā tathābhūtaṃ rājānaṃ ghoradarśanam |
dīrghaśmaśrudharaṃ nṝṇāṃ śoṇitena samukṣitam || 1 ||
[Analyze grammar]

cakāra na vyathāṃ vipro rājā tvenamathābravīt |
pratyutthāya mahātejā bhayakartā yamopamaḥ || 2 ||
[Analyze grammar]

diṣṭyā tvamasi kalyāṇa ṣaṣṭhe kāle mamāntikam |
bhakṣaṃ mṛgayamāṇasya saṃprāpto dvijasattama || 3 ||
[Analyze grammar]

uttaṅka uvāca |
rājangurvarthinaṃ viddhi carantaṃ māmihāgatam |
na ca gurvarthamudyuktaṃ hiṃsyamāhurmanīṣiṇaḥ || 4 ||
[Analyze grammar]

rājovāca |
ṣaṣṭhe kāle mamāhāro vihito dvijasattama |
na ca śakyaḥ samutsraṣṭuṃ kṣudhitena mayādya vai || 5 ||
[Analyze grammar]

uttaṅka uvāca |
evamastu mahārāja samayaḥ kriyatāṃ tu me |
gurvarthamabhinirvartya punareṣyāmi te vaśam || 6 ||
[Analyze grammar]

saṃśrutaśca mayā yo'rtho gurave rājasattama |
tvadadhīnaḥ sa rājendra taṃ tvā bhikṣe nareśvara || 7 ||
[Analyze grammar]

dadāsi vipramukhyebhyastvaṃ hi ratnāni sarvaśaḥ |
dātā tvaṃ ca naravyāghra pātrabhūtaḥ kṣitāviha |
pātraṃ pratigrahe cāpi viddhi māṃ nṛpasattama || 8 ||
[Analyze grammar]

upākṛtya gurorarthaṃ tvadāyattamariṃdama |
samayeneha rājendra punareṣyāmi te vaśam || 9 ||
[Analyze grammar]

satyaṃ te pratijānāmi nātra mithyāsti kiṃcana |
anṛtaṃ noktapūrvaṃ me svaireṣvapi kuto'nyathā || 10 ||
[Analyze grammar]

saudāsa uvāca |
yadi mattastvadāyatto gurvarthaḥ kṛta eva saḥ |
yadi cāsmi pratigrāhyaḥ sāṃprataṃ tadbravīhi me || 11 ||
[Analyze grammar]

uttaṅka uvāca |
pratigrāhyo mato me tvaṃ sadaiva puruṣarṣabha |
so'haṃ tvāmanusaṃprāpto bhikṣituṃ maṇikuṇḍale || 12 ||
[Analyze grammar]

saudāsa uvāca |
patnyāste mama viprarṣe rucire maṇikuṇḍale |
varayārthaṃ tvamanyaṃ vai taṃ te dāsyāmi suvrata || 13 ||
[Analyze grammar]

uttaṅka uvāca |
alaṃ te vyapadeśena pramāṇaṃ yadi te vayam |
prayaccha kuṇḍale me tvaṃ satyavāgbhava pārthiva || 14 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ityuktastvabravīdrājā tamuttaṅkaṃ punarvacaḥ |
gaccha madvacanāddevīṃ brūhi dehīti sattama || 15 ||
[Analyze grammar]

saivamuktā tvayā nūnaṃ madvākyena śucismitā |
pradāsyati dvijaśreṣṭha kuṇḍale te na saṃśayaḥ || 16 ||
[Analyze grammar]

uttaṅka uvāca |
kva patnī bhavataḥ śakyā mayā draṣṭuṃ nareśvara |
svayaṃ vāpi bhavānpatnīṃ kimarthaṃ nopasarpati || 17 ||
[Analyze grammar]

saudāsa uvāca |
drakṣyate tāṃ bhavānadya kasmiṃścidvananirjhare |
ṣaṣṭhe kāle na hi mayā sā śakyā draṣṭumadya vai || 18 ||
[Analyze grammar]

uttaṅkastu tathoktaḥ sa jagāma bharatarṣabha |
madayantīṃ ca dṛṣṭvā so'jñāpayatsvaṃ prayojanam || 19 ||
[Analyze grammar]

saudāsavacanaṃ śrutvā tataḥ sā pṛthulocanā |
pratyuvāca mahābuddhimuttaṅkaṃ janamejaya || 20 ||
[Analyze grammar]

evametanmahābrahmannānṛtaṃ vadase'nagha |
abhijñānaṃ tu kiṃcittvaṃ samānetumihārhasi || 21 ||
[Analyze grammar]

ime hi divye maṇikuṇḍale me devāśca yakṣāśca mahoragāśca |
taistairupāyaiḥ parihartukāmāśchidreṣu nityaṃ paritarkayanti || 22 ||
[Analyze grammar]

nikṣiptametadbhuvi pannagāstu ratnaṃ samāsādya parāmṛṣeyuḥ |
yakṣāstathocchiṣṭadhṛtaṃ surāśca nidrāvaśaṃ tvā paridharṣayeyuḥ || 23 ||
[Analyze grammar]

chidreṣveteṣu hi sadā hyadhṛṣyeṣu dvijarṣabha |
devarākṣasanāgānāmapramattena dhāryate || 24 ||
[Analyze grammar]

syandete hi divā rukmaṃ rātrau ca dvijasattama |
naktaṃ nakṣatratārāṇāṃ prabhāmākṣipya vartate || 25 ||
[Analyze grammar]

ete hyāmucya bhagavankṣutpipāsābhayaṃ kutaḥ |
viṣāgniśvāpadebhyaśca bhayaṃ jātu na vidyate || 26 ||
[Analyze grammar]

hrasvena caite āmukte bhavato hrasvake tadā |
anurūpeṇa cāmukte tatpramāṇe hi jāyataḥ || 27 ||
[Analyze grammar]

evaṃvidhe mamaite vai kuṇḍale paramārcite |
triṣu lokeṣu vikhyāte tadabhijñānamānaya || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 56

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: