Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
sa mitrasahamāsādya tvabhijñānamayācata |
tasmai dadāvabhijñānaṃ sa cekṣvākuvarastadā || 1 ||
[Analyze grammar]

saudāsa uvāca |
na caivaiṣā gatiḥ kṣemyā na cānyā vidyate gatiḥ |
etanme matamājñāya prayaccha maṇikuṇḍale || 2 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ityuktastāmuttaṅkastu bharturvākyamathābravīt |
śrutvā ca sā tataḥ prādāttasmai te maṇikuṇḍale || 3 ||
[Analyze grammar]

avāpya kuṇḍale te tu rājānaṃ punarabravīt |
kimetadguhyavacanaṃ śrotumicchāmi pārthiva || 4 ||
[Analyze grammar]

saudāsa uvāca |
prajā nisargādviprānvai kṣatriyāḥ pūjayanti ha |
viprebhyaścāpi bahavo doṣāḥ prādurbhavanti naḥ || 5 ||
[Analyze grammar]

so'haṃ dvijebhyaḥ praṇato viprāddoṣamavāptavān |
gatimanyāṃ na paśyāmi madayantīsahāyavān |
svargadvārasya gamane sthāne ceha dvijottama || 6 ||
[Analyze grammar]

na hi rājñā viśeṣeṇa viruddhena dvijātibhiḥ |
śakyaṃ nṛloke saṃsthātuṃ pretya vā sukhamedhitum || 7 ||
[Analyze grammar]

tadiṣṭe te mayaivaite datte sve maṇikuṇḍale |
yaḥ kṛtaste'dya samayaḥ saphalaṃ taṃ kuruṣva me || 8 ||
[Analyze grammar]

uttaṅka uvāca |
rājaṃstatheha kartāsmi punareṣyāmi te vaśam |
praśnaṃ tu kaṃcitpraṣṭuṃ tvāṃ vyavasiṣye paraṃtapa || 9 ||
[Analyze grammar]

saudāsa uvāca |
brūhi vipra yathākāmaṃ prativaktāsmi te vacaḥ |
chettāsmi saṃśayaṃ te'dya na me'trāsti vicāraṇā || 10 ||
[Analyze grammar]

uttaṅka uvāca |
prāhurvāksaṃgataṃ mitraṃ dharmanaipuṇyadarśinaḥ |
mitreṣu yaśca viṣamaḥ stena ityeva taṃ viduḥ || 11 ||
[Analyze grammar]

sa bhavānmitratāmadya saṃprāpto mama pārthiva |
sa me buddhiṃ prayacchasva samāṃ buddhimatāṃ vara || 12 ||
[Analyze grammar]

avāptārtho'hamadyeha bhavāṃśca puruṣādakaḥ |
bhavatsakāśamāgantuṃ kṣamaṃ mama na veti vā || 13 ||
[Analyze grammar]

saudāsa uvāca |
kṣamaṃ cediha vaktavyaṃ mayā dvijavarottama |
matsamīpaṃ dvijaśreṣṭha nāgantavyaṃ kathaṃcana || 14 ||
[Analyze grammar]

evaṃ tava prapaśyāmi śreyo bhṛgukulodvaha |
āgacchato hi te vipra bhavenmṛtyurasaṃśayam || 15 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
ityuktaḥ sa tadā rājñā kṣamaṃ buddhimatā hitam |
samanujñāpya rājānamahalyāṃ prati jagmivān || 16 ||
[Analyze grammar]

gṛhītvā kuṇḍale divye gurupatnyāḥ priyaṃkaraḥ |
javena mahatā prāyādgautamasyāśramaṃ prati || 17 ||
[Analyze grammar]

yathā tayo rakṣaṇaṃ ca madayantyābhibhāṣitam |
tathā te kuṇḍale baddhvā tathā kṛṣṇājine'nayat || 18 ||
[Analyze grammar]

sa kasmiṃścitkṣudhāviṣṭaḥ phalabhārasamanvitam |
bilvaṃ dadarśa kasmiṃścidāruroha kṣudhānvitaḥ || 19 ||
[Analyze grammar]

śākhāsvāsajya tasyaiva kṛṣṇājinamariṃdama |
yasmiṃste kuṇḍale baddhe tadā dvijavareṇa vai || 20 ||
[Analyze grammar]

viśīrṇabandhane tasmingate kṛṣṇājine mahīm |
apaśyadbhujagaḥ kaścitte tatra maṇikuṇḍale || 21 ||
[Analyze grammar]

airāvatakulotpannaḥ śīghro bhūtvā tadā sa vai |
vidaśyāsyena valmīkaṃ viveśātha sa kuṇḍale || 22 ||
[Analyze grammar]

hriyamāṇe tu dṛṣṭvā sa kuṇḍale bhujagena ha |
papāta vṛkṣātsodvego duḥkhātparamakopanaḥ || 23 ||
[Analyze grammar]

sa daṇḍakāṣṭhamādāya valmīkamakhanattadā |
krodhāmarṣābhitaptāṅgastato vai dvijapuṃgavaḥ || 24 ||
[Analyze grammar]

tasya vegamasahyaṃ tamasahantī vasuṃdharā |
daṇḍakāṣṭhābhinunnāṅgī cacāla bhṛśamāturā || 25 ||
[Analyze grammar]

tataḥ khanata evātha viprarṣerdharaṇītalam |
nāgalokasya panthānaṃ kartukāmasya niścayāt || 26 ||
[Analyze grammar]

rathena hariyuktena taṃ deśamupajagmivān |
vajrapāṇirmahātejā dadarśa ca dvijottamam || 27 ||
[Analyze grammar]

sa tu taṃ brāhmaṇo bhūtvā tasya duḥkhena duḥkhitaḥ |
uttaṅkamabravīttāta naitacchakyaṃ tvayeti vai || 28 ||
[Analyze grammar]

ito hi nāgaloko vai yojanāni sahasraśaḥ |
na daṇḍakāṣṭhasādhyaṃ ca manye kāryamidaṃ tava || 29 ||
[Analyze grammar]

uttaṅka uvāca |
nāgaloke yadi brahmanna śakye kuṇḍale mayā |
prāptuṃ prāṇānvimokṣyāmi paśyataste dvijottama || 30 ||
[Analyze grammar]

yadā sa nāśakattasya niścayaṃ kartumanyathā |
vajrapāṇistadā daṇḍaṃ vajrāstreṇa yuyoja ha || 31 ||
[Analyze grammar]

tato vajraprahāraistairdāryamāṇā vasuṃdharā |
nāgalokasya panthānamakarojjanamejaya || 32 ||
[Analyze grammar]

sa tena mārgeṇa tadā nāgalokaṃ viveśa ha |
dadarśa nāgalokaṃ ca yojanāni sahasraśaḥ || 33 ||
[Analyze grammar]

prākāranicayairdivyairmaṇimuktābhyalaṃkṛtaiḥ |
upapannaṃ mahābhāga śātakumbhamayaistathā || 34 ||
[Analyze grammar]

vāpīḥ sphaṭikasopānā nadīśca vimalodakāḥ |
dadarśa vṛkṣāṃśca bahūnnānādvijagaṇāyutān || 35 ||
[Analyze grammar]

tasya lokasya ca dvāraṃ dadarśa sa bhṛgūdvahaḥ |
pañcayojanavistāramāyataṃ śatayojanam || 36 ||
[Analyze grammar]

nāgalokamuttaṅkastu prekṣya dīno'bhavattadā |
nirāśaścābhavattāta kuṇḍalāharaṇe punaḥ || 37 ||
[Analyze grammar]

tatra provāca turagastaṃ kṛṣṇaśvetavāladhiḥ |
tāmrāsyanetraḥ kauravya prajvalanniva tejasā || 38 ||
[Analyze grammar]

dhamasvāpānametanme tatastvaṃ vipra lapsyase |
airāvatasuteneha tavānīte hi kuṇḍale || 39 ||
[Analyze grammar]

mā jugupsāṃ kṛthāḥ putra tvamatrārthe kathaṃcana |
tvayaitaddhi samācīrṇaṃ gautamasyāśrame tadā || 40 ||
[Analyze grammar]

uttaṅka uvāca |
kathaṃ bhavantaṃ jānīyāmupādhyāyāśramaṃ prati |
yanmayā cīrṇapūrvaṃ ca śrotumicchāmi taddhyaham || 41 ||
[Analyze grammar]

aśva uvāca |
gurorguruṃ māṃ jānīhi jvalitaṃ jātavedasam |
tvayā hyahaṃ sadā vatsa gurorarthe'bhipūjitaḥ || 42 ||
[Analyze grammar]

satataṃ pūjito vipra śucinā bhṛgunandana |
tasmācchreyo vidhāsyāmi tavaivaṃ kuru mā ciram || 43 ||
[Analyze grammar]

ityuktaḥ sa tathākārṣīduttaṅkaścitrabhānunā |
ghṛtārciḥ prītimāṃścāpi prajajvāla didhakṣayā || 44 ||
[Analyze grammar]

tato'sya romakūpebhyo dhmāyamānasya bhārata |
ghanaḥ prādurabhūddhūmo nāgalokabhayāvahaḥ || 45 ||
[Analyze grammar]

tena dhūmena sahasā vardhamānena bhārata |
nāgaloke mahārāja na prajñāyata kiṃcana || 46 ||
[Analyze grammar]

hāhākṛtamabhūtsarvamairāvataniveśanam |
vāsukipramukhānāṃ ca nāgānāṃ janamejaya || 47 ||
[Analyze grammar]

na prakāśanta veśmāni dhūmaruddhāni bhārata |
nīhārasaṃvṛtānīva vanāni girayastathā || 48 ||
[Analyze grammar]

te dhūmaraktanayanā vahnitejobhitāpitāḥ |
ājagmurniścayaṃ jñātuṃ bhārgavasyātitejasaḥ || 49 ||
[Analyze grammar]

śrutvā ca niścayaṃ tasya maharṣestigmatejasaḥ |
saṃbhrāntamanasaḥ sarve pūjāṃ cakruryathāvidhi || 50 ||
[Analyze grammar]

sarve prāñjalayo nāgā vṛddhabālapurogamāḥ |
śirobhiḥ praṇipatyocuḥ prasīda bhagavanniti || 51 ||
[Analyze grammar]

prasādya brāhmaṇaṃ te tu pādyamarghyaṃ nivedya ca |
prāyacchankuṇḍale divye pannagāḥ paramārcite || 52 ||
[Analyze grammar]

tataḥ saṃpūjito nāgaistatrottaṅkaḥ pratāpavān |
agniṃ pradakṣiṇaṃ kṛtvā jagāma gurusadma tat || 53 ||
[Analyze grammar]

sa gatvā tvarito rājangautamasya niveśanam |
prāyacchatkuṇḍale divye gurupatnyai tadānagha || 54 ||
[Analyze grammar]

evaṃ mahātmanā tena trīṃllokāñjanamejaya |
parikramyāhṛte divye tataste maṇikuṇḍale || 55 ||
[Analyze grammar]

evaṃprabhāvaḥ sa muniruttaṅko bharatarṣabha |
pareṇa tapasā yukto yanmāṃ tvaṃ paripṛcchasi || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 57

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: