Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

brahmovāca |
ataḥ paraṃ pravakṣyāmi tṛtīyaṃ guṇamuttamam |
sarvabhūtahitaṃ loke satāṃ dharmamaninditam || 1 ||
[Analyze grammar]

ānandaḥ prītirudrekaḥ prākāśyaṃ sukhameva ca |
akārpaṇyamasaṃrambhaḥ saṃtoṣaḥ śraddadhānatā || 2 ||
[Analyze grammar]

kṣamā dhṛtirahiṃsā ca samatā satyamārjavam |
akrodhaścānasūyā ca śaucaṃ dākṣyaṃ parākramaḥ || 3 ||
[Analyze grammar]

mudhā jñānaṃ mudhā vṛttaṃ mudhā sevā mudhā śramaḥ |
evaṃ yo yuktadharmaḥ syātso'mutrānantyamaśnute || 4 ||
[Analyze grammar]

nirmamo nirahaṃkāro nirāśīḥ sarvataḥ samaḥ |
akāmahata ityeṣa satāṃ dharmaḥ sanātanaḥ || 5 ||
[Analyze grammar]

viśrambho hrīstitikṣā ca tyāgaḥ śaucamatandritā |
ānṛśaṃsyamasaṃmoho dayā bhūteṣvapaiśunam || 6 ||
[Analyze grammar]

harṣastuṣṭirvismayaśca vinayaḥ sādhuvṛttatā |
śāntikarma viśuddhiśca śubhā buddhirvimocanam || 7 ||
[Analyze grammar]

upekṣā brahmacaryaṃ ca parityāgaśca sarvaśaḥ |
nirmamatvamanāśīstvamaparikrītadharmatā || 8 ||
[Analyze grammar]

mudhā dānaṃ mudhā yajño mudhādhītaṃ mudhā vratam |
mudhā pratigrahaścaiva mudhā dharmo mudhā tapaḥ || 9 ||
[Analyze grammar]

evaṃvṛttāstu ye kecilloke'sminsattvasaṃśrayāḥ |
brāhmaṇā brahmayonisthāste dhīrāḥ sādhudarśinaḥ || 10 ||
[Analyze grammar]

hitvā sarvāṇi pāpāni niḥśokā hyajarāmarāḥ |
divaṃ prāpya tu te dhīrāḥ kurvate vai tatastataḥ || 11 ||
[Analyze grammar]

īśitvaṃ ca vaśitvaṃ ca laghutvaṃ manasaśca te |
vikurvate mahātmāno devāstridivagā iva || 12 ||
[Analyze grammar]

ūrdhvasrotasa ityete devā vaikārikāḥ smṛtāḥ |
vikurvate prakṛtyā vai divaṃ prāptāstatastataḥ |
yadyadicchanti tatsarvaṃ bhajante vibhajanti ca || 13 ||
[Analyze grammar]

ityetatsāttvikaṃ vṛttaṃ kathitaṃ vo dvijarṣabhāḥ |
etadvijñāya vidhivallabhate yadyadicchati || 14 ||
[Analyze grammar]

prakīrtitāḥ sattvaguṇā viśeṣato yathāvaduktaṃ guṇavṛttameva ca |
narastu yo veda guṇānimānsadā guṇānsa bhuṅkte na guṇaiḥ sa bhujyate || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 38

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: