Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

brahmovāca |
rajo'haṃ vaḥ pravakṣyāmi yāthātathyena sattamāḥ |
nibodhata mahābhāgā guṇavṛttaṃ ca sarvaśaḥ || 1 ||
[Analyze grammar]

saṃghāto rūpamāyāsaḥ sukhaduḥkhe himātapau |
aiśvaryaṃ vigrahaḥ saṃdhirhetuvādo'ratiḥ kṣamā || 2 ||
[Analyze grammar]

balaṃ śauryaṃ mado roṣo vyāyāmakalahāvapi |
īrṣyepsā paiśunaṃ yuddhaṃ mamatvaṃ paripālanam || 3 ||
[Analyze grammar]

vadhabandhaparikleśāḥ krayo vikraya eva ca |
nikṛnta chindhi bhindhīti paramarmāvakartanam || 4 ||
[Analyze grammar]

ugraṃ dāruṇamākrośaḥ paravittānuśāsanam |
lokacintā vicintā ca matsaraḥ paribhāṣaṇam || 5 ||
[Analyze grammar]

mṛṣāvādo mṛṣādānaṃ vikalpaḥ paribhāṣaṇam |
nindā stutiḥ praśaṃsā ca pratāpaḥ paritarpaṇam || 6 ||
[Analyze grammar]

paricaryā ca śuśrūṣā sevā tṛṣṇā vyapāśrayaḥ |
vyūho'nayaḥ pramādaśca paritāpaḥ parigrahaḥ || 7 ||
[Analyze grammar]

saṃskārā ye ca loke'sminpravartante pṛthakpṛthak |
nṛṣu nārīṣu bhūteṣu dravyeṣu śaraṇeṣu ca || 8 ||
[Analyze grammar]

saṃtāpo'pratyayaścaiva vratāni niyamāśca ye |
pradānamāśīryuktaṃ ca satataṃ me bhavatviti || 9 ||
[Analyze grammar]

svadhākāro namaskāraḥ svāhākāro vaṣaṭkriyā |
yājanādhyāpane cobhe tathaivāhuḥ parigraham || 10 ||
[Analyze grammar]

idaṃ me syādidaṃ me syātsneho guṇasamudbhavaḥ |
abhidrohastathā māyā nikṛtirmāna eva ca || 11 ||
[Analyze grammar]

stainyaṃ hiṃsā parīvādaḥ paritāpaḥ prajāgaraḥ |
stambho dambho'tha rāgaśca bhaktiḥ prītiḥ pramodanam || 12 ||
[Analyze grammar]

dyūtaṃ ca janavādaśca saṃbandhāḥ strīkṛtāśca ye |
nṛttavāditragītāni prasaṅgā ye ca kecana |
sarva ete guṇā viprā rājasāḥ saṃprakīrtitāḥ || 13 ||
[Analyze grammar]

bhūtabhavyabhaviṣyāṇāṃ bhāvānāṃ bhuvi bhāvanāḥ |
trivarganiratā nityaṃ dharmo'rthaḥ kāma ityapi || 14 ||
[Analyze grammar]

kāmavṛttāḥ pramodante sarvakāmasamṛddhibhiḥ |
arvāksrotasa ityete taijasā rajasāvṛtāḥ || 15 ||
[Analyze grammar]

asmiṃlloke pramodante jāyamānāḥ punaḥ punaḥ |
pretyabhāvikamīhanta iha laukikameva ca |
dadati pratigṛhṇanti japantyatha ca juhvati || 16 ||
[Analyze grammar]

rajoguṇā vo bahudhānukīrtitā yathāvaduktaṃ guṇavṛttameva ca |
naro hi yo veda guṇānimānsadā sa rājasaiḥ sarvaguṇairvimucyate || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 37

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: