Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

brahmovāca |
naiva śakyā guṇā vaktuṃ pṛthaktveneha sarvaśaḥ |
avicchinnāni dṛśyante rajaḥ sattvaṃ tamastathā || 1 ||
[Analyze grammar]

anyonyamanuṣajjante anyonyaṃ cānujīvinaḥ |
anyonyāpāśrayāḥ sarve tathānyonyānuvartinaḥ || 2 ||
[Analyze grammar]

yāvatsattvaṃ tamastāvadvartate nātra saṃśayaḥ |
yāvattamaśca sattvaṃ ca rajastāvadihocyate || 3 ||
[Analyze grammar]

saṃhatya kurvate yātrāṃ sahitāḥ saṃghacāriṇaḥ |
saṃghātavṛttayo hyete vartante hetvahetubhiḥ || 4 ||
[Analyze grammar]

udrekavyatirekāṇāṃ teṣāmanyonyavartinām |
vartate tadyathānyūnaṃ vyatiriktaṃ ca sarvaśaḥ || 5 ||
[Analyze grammar]

vyatiriktaṃ tamo yatra tiryagbhāvagataṃ bhavet |
alpaṃ tatra rajo jñeyaṃ sattvaṃ cālpataraṃ tataḥ || 6 ||
[Analyze grammar]

udriktaṃ ca rajo yatra madhyasrotogataṃ bhavet |
alpaṃ tatra tamo jñeyaṃ sattvaṃ cālpataraṃ tataḥ || 7 ||
[Analyze grammar]

udriktaṃ ca yadā sattvamūrdhvasrotogataṃ bhavet |
alpaṃ tatra rajo jñeyaṃ tamaścālpataraṃ tataḥ || 8 ||
[Analyze grammar]

sattvaṃ vaikārikaṃ yonirindriyāṇāṃ prakāśikā |
na hi sattvātparo bhāvaḥ kaścidanyo vidhīyate || 9 ||
[Analyze grammar]

ūrdhvaṃ gacchanti sattvasthā madhye tiṣṭhanti rājasāḥ |
jaghanyaguṇasaṃyuktā yāntyadhastāmasā janāḥ || 10 ||
[Analyze grammar]

tamaḥ śūdre rajaḥ kṣatre brāhmaṇe sattvamuttamam |
ityevaṃ triṣu varṇeṣu vivartante guṇāstrayaḥ || 11 ||
[Analyze grammar]

dūrādapi hi dṛśyante sahitāḥ saṃghacāriṇaḥ |
tamaḥ sattvaṃ rajaścaiva pṛthaktvaṃ nānuśuśruma || 12 ||
[Analyze grammar]

dṛṣṭvā cādityamudyantaṃ kucorāṇāṃ bhayaṃ bhavet |
adhvagāḥ paritapyeraṃstṛṣṇārtā duḥkhabhāginaḥ || 13 ||
[Analyze grammar]

ādityaḥ sattvamuddiṣṭaṃ kucorāstu yathā tamaḥ |
paritāpo'dhvagānāṃ ca rājaso guṇa ucyate || 14 ||
[Analyze grammar]

prākāśyaṃ sattvamāditye saṃtāpo rājaso guṇaḥ |
upaplavastu vijñeyastāmasastasya parvasu || 15 ||
[Analyze grammar]

evaṃ jyotiḥṣu sarveṣu vivartante guṇāstrayaḥ |
paryāyeṇa ca vartante tatra tatra tathā tathā || 16 ||
[Analyze grammar]

sthāvareṣu ca bhūteṣu tiryagbhāvagataṃ tamaḥ |
rājasāstu vivartante snehabhāvastu sāttvikaḥ || 17 ||
[Analyze grammar]

ahastridhā tu vijñeyaṃ tridhā rātrirvidhīyate |
māsārdhamāsavarṣāṇi ṛtavaḥ saṃdhayastathā || 18 ||
[Analyze grammar]

tridhā dānāni dīyante tridhā yajñaḥ pravartate |
tridhā lokāstridhā vedāstridhā vidyāstridhā gatiḥ || 19 ||
[Analyze grammar]

bhūtaṃ bhavyaṃ bhaviṣyacca dharmo'rthaḥ kāma ityapi |
prāṇāpānāvudānaścāpyeta eva trayo guṇāḥ || 20 ||
[Analyze grammar]

yatkiṃcidiha vai loke sarvameṣveva tattriṣu |
trayo guṇāḥ pravartante avyaktā nityameva tu |
sattvaṃ rajastamaścaiva guṇasargaḥ sanātanaḥ || 21 ||
[Analyze grammar]

tamo'vyaktaṃ śivaṃ nityamajaṃ yoniḥ sanātanaḥ |
prakṛtirvikāraḥ pralayaḥ pradhānaṃ prabhavāpyayau || 22 ||
[Analyze grammar]

anudriktamanūnaṃ ca hyakampamacalaṃ dhruvam |
sadasaccaiva tatsarvamavyaktaṃ triguṇaṃ smṛtam |
jñeyāni nāmadheyāni narairadhyātmacintakaiḥ || 23 ||
[Analyze grammar]

avyaktanāmāni guṇāṃśca tattvato yo veda sarvāṇi gatīśca kevalāḥ |
vimuktadehaḥ pravibhāgatattvavitsa mucyate sarvaguṇairnirāmayaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 39

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: