Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
evaṃ bahuvidhairvākyairmunibhistaistapodhanaiḥ |
samāśvasyata rājarṣirhatabandhuryudhiṣṭhiraḥ || 1 ||
[Analyze grammar]

so'nunīto bhagavatā viṣṭaraśravasā svayam |
dvaipāyanena kṛṣṇena devasthānena cābhibhūḥ || 2 ||
[Analyze grammar]

nāradenātha bhīmena nakulena ca pārthivaḥ |
kṛṣṇayā sahadevena vijayena ca dhīmatā || 3 ||
[Analyze grammar]

anyaiśca puruṣavyāghrairbrāhmaṇaiḥ śāstradṛṣṭibhiḥ |
vyajahācchokajaṃ duḥkhaṃ saṃtāpaṃ caiva mānasam || 4 ||
[Analyze grammar]

arcayāmāsa devāṃśca brāhmaṇāṃśca yudhiṣṭhiraḥ |
kṛtvātha pretakāryāṇi bandhūnāṃ sa punarnṛpaḥ |
anvaśāsata dharmātmā pṛthivīṃ sāgarāmbarām || 5 ||
[Analyze grammar]

praśāntacetāḥ kauravyaḥ svarājyaṃ prāpya kevalam |
vyāsaṃ ca nāradaṃ caiva tāṃścānyānabravīnnṛpaḥ || 6 ||
[Analyze grammar]

āśvāsito'haṃ prāgvṛddhairbhavadbhirmunipuṃgavaiḥ |
na sūkṣmamapi me kiṃcidvyalīkamiha vidyate || 7 ||
[Analyze grammar]

arthaśca sumahānprāpto yena yakṣyāmi devatāḥ |
puraskṛtyeha bhavataḥ samāneṣyāmahe makham || 8 ||
[Analyze grammar]

himavantaṃ tvayā guptā gamiṣyāmaḥ pitāmaha |
bahvāścaryo hi deśaḥ sa śrūyate dvijasattama || 9 ||
[Analyze grammar]

tathā bhagavatā citraṃ kalyāṇaṃ bahu bhāṣitam |
devarṣiṇā nāradena devasthānena caiva ha || 10 ||
[Analyze grammar]

nābhāgadheyaḥ puruṣaḥ kaścidevaṃvidhāngurūn |
labhate vyasanaṃ prāpya suhṛdaḥ sādhusaṃmatān || 11 ||
[Analyze grammar]

evamuktāstu te rājñā sarva eva maharṣayaḥ |
abhyanujñāpya rājānaṃ tathobhau kṛṣṇaphalgunau |
paśyatāmeva sarveṣāṃ tatraivādarśanaṃ yayuḥ || 12 ||
[Analyze grammar]

tato dharmasuto rājā tatraivopāviśatprabhuḥ |
evaṃ nātimahānkālaḥ sa teṣāmabhyavartata || 13 ||
[Analyze grammar]

kurvatāṃ śaucakarmāṇi bhīṣmasya nidhane tadā |
mahādānāni viprebhyo dadatāmaurdhvadaihikam || 14 ||
[Analyze grammar]

bhīṣmakarṇapurogāṇāṃ kurūṇāṃ kurunandana |
sahito dhṛtarāṣṭreṇa pradadāvaurdhvadaihikam || 15 ||
[Analyze grammar]

tato dattvā bahu dhanaṃ viprebhyaḥ pāṇḍavarṣabhaḥ |
dhṛtarāṣṭraṃ puraskṛtya viveśa gajasāhvayam || 16 ||
[Analyze grammar]

sa samāśvāsya pitaraṃ prajñācakṣuṣamīśvaram |
anvaśādvai sa dharmātmā pṛthivīṃ bhrātṛbhiḥ saha || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 14

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: