Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
vijite pāṇḍaveyaistu praśānte ca dvijottama |
rāṣṭre kiṃ cakraturvīrau vāsudevadhanaṃjayau || 1 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
vijite pāṇḍaveyaistu praśānte ca viśāṃ pate |
rāṣṭre babhūvaturhṛṣṭau vāsudevadhanaṃjayau || 2 ||
[Analyze grammar]

vijahrāte mudā yuktau divi deveśvarāviva |
tau vaneṣu vicitreṣu parvatānāṃ ca sānuṣu || 3 ||
[Analyze grammar]

śaileṣu ramaṇīyeṣu palvaleṣu nadīṣu ca |
caṅkramyamāṇau saṃhṛṣṭāvaśvināviva nandane || 4 ||
[Analyze grammar]

indraprasthe mahātmānau remāte kṛṣṇapāṇḍavau |
praviśya tāṃ sabhāṃ ramyāṃ vijahrāte ca bhārata || 5 ||
[Analyze grammar]

tatra yuddhakathāścitrāḥ parikleśāṃśca pārthiva |
kathāyoge kathāyoge kathayāmāsatustadā || 6 ||
[Analyze grammar]

ṛṣīṇāṃ devatānāṃ ca vaṃśāṃstāvāhatustadā |
prīyamāṇau mahātmānau purāṇāvṛṣisattamau || 7 ||
[Analyze grammar]

madhurāstu kathāścitrāścitrārthapadaniścayāḥ |
niścayajñaḥ sa pārthāya kathayāmāsa keśavaḥ || 8 ||
[Analyze grammar]

putraśokābhisaṃtaptaṃ jñātīnāṃ ca sahasraśaḥ |
kathābhiḥ śamayāmāsa pārthaṃ śaurirjanārdanaḥ || 9 ||
[Analyze grammar]

sa tamāśvāsya vidhivadvidhānajño mahātapāḥ |
apahṛtyātmano bhāraṃ viśaśrāmeva sātvataḥ || 10 ||
[Analyze grammar]

tataḥ kathānte govindo guḍākeśamuvāca ha |
sāntvayañślakṣṇayā vācā hetuyuktamidaṃ vacaḥ || 11 ||
[Analyze grammar]

vijiteyaṃ dharā kṛtsnā savyasācinparaṃtapa |
tvadbāhubalamāśritya rājñā dharmasutena ha || 12 ||
[Analyze grammar]

asapatnāṃ mahīṃ bhuṅkte dharmarājo yudhiṣṭhiraḥ |
bhīmasenaprabhāvena yamayośca narottama || 13 ||
[Analyze grammar]

dharmeṇa rājñā dharmajña prāptaṃ rājyamakaṇṭakam |
dharmeṇa nihataḥ saṃkhye sa ca rājā suyodhanaḥ || 14 ||
[Analyze grammar]

adharmarucayo lubdhāḥ sadā cāpriyavādinaḥ |
dhārtarāṣṭrā durātmānaḥ sānubandhā nipātitāḥ || 15 ||
[Analyze grammar]

praśāntāmakhilāṃ pārtha pṛthivīṃ pṛthivīpatiḥ |
bhuṅkte dharmasuto rājā tvayā guptaḥ kurūdvaha || 16 ||
[Analyze grammar]

rame cāhaṃ tvayā sārdhamaraṇyeṣvapi pāṇḍava |
kimu yatra jano'yaṃ vai pṛthā cāmitrakarśana || 17 ||
[Analyze grammar]

yatra dharmasuto rājā yatra bhīmo mahābalaḥ |
yatra mādravatīputrau ratistatra parā mama || 18 ||
[Analyze grammar]

tathaiva svargakalpeṣu sabhoddeśeṣu bhārata |
ramaṇīyeṣu puṇyeṣu sahitasya tvayānagha || 19 ||
[Analyze grammar]

kālo mahāṃstvatīto me śūraputramapaśyataḥ |
baladevaṃ ca kauravya tathānyānvṛṣṇipuṃgavān || 20 ||
[Analyze grammar]

so'haṃ gantumabhīpsāmi purīṃ dvāravatīṃ prati |
rocatāṃ gamanaṃ mahyaṃ tavāpi puruṣarṣabha || 21 ||
[Analyze grammar]

ukto bahuvidhaṃ rājā tatra tatra yudhiṣṭhiraḥ |
sa ha bhīṣmeṇa yadyuktamasmābhiḥ śokakārite || 22 ||
[Analyze grammar]

śiṣṭo yudhiṣṭhiro'smābhiḥ śāstā sannapi pāṇḍavaḥ |
tena tacca vacaḥ samyaggṛhītaṃ sumahātmanā || 23 ||
[Analyze grammar]

dharmaputre hi dharmajñe kṛtajñe satyavādini |
satyaṃ dharmo matiścāgryā sthitiśca satataṃ sthirā || 24 ||
[Analyze grammar]

tadgatvā taṃ mahātmānaṃ yadi te rocate'rjuna |
asmadgamanasaṃyuktaṃ vaco brūhi janādhipam || 25 ||
[Analyze grammar]

na hi tasyāpriyaṃ kuryāṃ prāṇatyāge'pyupasthite |
kuto gantuṃ mahābāho purīṃ dvāravatīṃ prati || 26 ||
[Analyze grammar]

sarvaṃ tvidamahaṃ pārtha tvatprītihitakāmyayā |
bravīmi satyaṃ kauravya na mithyaitatkathaṃcana || 27 ||
[Analyze grammar]

prayojanaṃ ca nirvṛttamiha vāse mamārjuna |
dhārtarāṣṭro hato rājā sabalaḥ sapadānugaḥ || 28 ||
[Analyze grammar]

pṛthivī ca vaśe tāta dharmaputrasya dhīmataḥ |
sthitā samudravasanā saśailavanakānanā |
citā ratnairbahuvidhaiḥ kururājasya pāṇḍava || 29 ||
[Analyze grammar]

dharmeṇa rājā dharmajñaḥ pātu sarvāṃ vasuṃdharām |
upāsyamāno bahubhiḥ siddhaiścāpi mahātmabhiḥ |
stūyamānaśca satataṃ bandibhirbharatarṣabha || 30 ||
[Analyze grammar]

tanmayā saha gatvādya rājānaṃ kuruvardhanam |
āpṛccha kuruśārdūla gamanaṃ dvārakāṃ prati || 31 ||
[Analyze grammar]

idaṃ śarīraṃ vasu yacca me gṛhe niveditaṃ pārtha sadā yudhiṣṭhire |
priyaśca mānyaśca hi me yudhiṣṭhiraḥ sadā kurūṇāmadhipo mahāmatiḥ || 32 ||
[Analyze grammar]

prayojanaṃ cāpi nivāsakāraṇe na vidyate me tvadṛte mahābhuja |
sthitā hi pṛthvī tava pārtha śāsane guroḥ suvṛttasya yudhiṣṭhirasya ha || 33 ||
[Analyze grammar]

itīdamuktaṃ sa tadā mahātmanā janārdanenāmitavikramo'rjunaḥ |
tatheti kṛcchrādiva vācamīrayajjanārdanaṃ saṃpratipūjya pārthiva || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 15

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: