Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vāsudeva uvāca |
na bāhyaṃ dravyamutsṛjya siddhirbhavati bhārata |
śārīraṃ dravyamutsṛjya siddhirbhavati vā na vā || 1 ||
[Analyze grammar]

bāhyadravyavimuktasya śārīreṣu ca gṛdhyataḥ |
yo dharmo yatsukhaṃ caiva dviṣatāmastu tattathā || 2 ||
[Analyze grammar]

dvyakṣarastu bhavenmṛtyustryakṣaraṃ brahma śāśvatam |
mameti dvyakṣaro mṛtyurna mameti ca śāśvatam || 3 ||
[Analyze grammar]

brahma mṛtyuśca tau rājannātmanyeva vyavasthitau |
adṛśyamānau bhūtāni yodhayetāmasaṃśayam || 4 ||
[Analyze grammar]

avināśo'sya sattvasya niyato yadi bhārata |
bhittvā śarīraṃ bhūtānāmahiṃsāṃ pratipadyate || 5 ||
[Analyze grammar]

labdhvāpi pṛthivīṃ sarvāṃ sahasthāvarajaṅgamām |
mamatvaṃ yasya naiva syātkiṃ tayā sa kariṣyati || 6 ||
[Analyze grammar]

atha vā vasataḥ pārtha vane vanyena jīvataḥ |
mamatā yasya dravyeṣu mṛtyorāsye sa vartate || 7 ||
[Analyze grammar]

bāhyāntarāṇāṃ śatrūṇāṃ svabhāvaṃ paśya bhārata |
yanna paśyati tadbhūtaṃ mucyate sa mahābhayāt || 8 ||
[Analyze grammar]

kāmātmānaṃ na praśaṃsanti loke na cākāmātkācidasti pravṛttiḥ |
dānaṃ hi vedādhyayanaṃ tapaśca kāmena karmāṇi ca vaidikāni || 9 ||
[Analyze grammar]

vrataṃ yajñānniyamāndhyānayogānkāmena yo nārabhate viditvā |
yadyaddhyayaṃ kāmayate sa dharmo na yo dharmo niyamastasya mūlam || 10 ||
[Analyze grammar]

atra gāthāḥ kāmagītāḥ kīrtayanti purāvidaḥ |
śṛṇu saṃkīrtyamānāstā nikhilena yudhiṣṭhira || 11 ||
[Analyze grammar]

nāhaṃ śakyo'nupāyena hantuṃ bhūtena kenacit |
yo māṃ prayatate hantuṃ jñātvā praharaṇe balam |
tasya tasminpraharaṇe punaḥ prādurbhavāmyaham || 12 ||
[Analyze grammar]

yo māṃ prayatate hantuṃ yajñairvividhadakṣiṇaiḥ |
jaṅgameṣviva karmātmā punaḥ prādurbhavāmyaham || 13 ||
[Analyze grammar]

yo māṃ prayatate hantuṃ vedairvedāntasādhanaiḥ |
sthāvareṣviva śāntātmā tasya prādurbhavāmyaham || 14 ||
[Analyze grammar]

yo māṃ prayatate hantuṃ dhṛtyā satyaparākramaḥ |
bhāvo bhavāmi tasyāhaṃ sa ca māṃ nāvabudhyate || 15 ||
[Analyze grammar]

yo māṃ prayatate hantuṃ tapasā saṃśitavrataḥ |
tatastapasi tasyātha punaḥ prādurbhavāmyaham || 16 ||
[Analyze grammar]

yo māṃ prayatate hantuṃ mokṣamāsthāya paṇḍitaḥ |
tasya mokṣaratisthasya nṛtyāmi ca hasāmi ca |
avadhyaḥ sarvabhūtānāmahamekaḥ sanātanaḥ || 17 ||
[Analyze grammar]

tasmāttvamapi taṃ kāmaṃ yajñairvividhadakṣiṇaiḥ |
dharmaṃ kuru mahārāja tatra te sa bhaviṣyati || 18 ||
[Analyze grammar]

yajasva vājimedhena vidhivaddakṣiṇāvatā |
anyaiśca vividhairyajñaiḥ samṛddhairāptadakṣiṇaiḥ || 19 ||
[Analyze grammar]

mā te vyathāstu nihatānbandhūnvīkṣya punaḥ punaḥ |
na śakyāste punardraṣṭuṃ ye hatāsminraṇājire || 20 ||
[Analyze grammar]

sa tvamiṣṭvā mahāyajñaiḥ samṛddhairāptadakṣiṇaiḥ |
loke kīrtiṃ parāṃ prāpya gatimagryāṃ gamiṣyasi || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 13

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: