Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
evamuktaḥ pratyuvāca maitreyaḥ karmapūjakaḥ |
atyantaṃ śrīmati kule jātaḥ prājño bahuśrutaḥ || 1 ||
[Analyze grammar]

asaṃśayaṃ mahāprājña yathaivāttha tathaiva tat |
anujñātastu bhavatā kiṃcidbrūyāmahaṃ vibho || 2 ||
[Analyze grammar]

vyāsa uvāca |
yadyadicchasi maitreya yāvadyāvadyathā tathā |
brūhi tāvanmahāprājña śuśrūṣe vacanaṃ tava || 3 ||
[Analyze grammar]

maitreya uvāca |
nirdoṣaṃ nirmalaṃ caiva vacanaṃ dānasaṃhitam |
vidyātapobhyāṃ hi bhavānbhāvitātmā na saṃśayaḥ || 4 ||
[Analyze grammar]

bhavato bhāvitātmatvāddāyo'yaṃ sumahānmama |
bhūyo buddhyānupaśyāmi susamṛddhatapā iva || 5 ||
[Analyze grammar]

api me darśanādeva bhavato'bhyudayo mahān |
manye bhavatprasādo'yaṃ taddhi karma svabhāvataḥ || 6 ||
[Analyze grammar]

tapaḥ śrutaṃ ca yoniścāpyetadbrāhmaṇyakāraṇam |
tribhirguṇaiḥ samuditastato bhavati vai dvijaḥ || 7 ||
[Analyze grammar]

tasmiṃstṛpte ca tṛpyante pitaro daivatāni ca |
na hi śrutavatāṃ kiṃcidadhikaṃ brāhmaṇādṛte || 8 ||
[Analyze grammar]

yathā hi sukṛte kṣetre phalaṃ vindati mānavaḥ |
evaṃ dattvā śrutavati phalaṃ dātā samaśnute || 9 ||
[Analyze grammar]

brāhmaṇaścenna vidyeta śrutavṛttopasaṃhitaḥ |
pratigrahītā dānasya moghaṃ syāddhanināṃ dhanam || 10 ||
[Analyze grammar]

adanhyavidvānhantyannamadyamānaṃ ca hanti tam |
taṃ ca hanyati yasyānnaṃ sa hatvā hanyate'budhaḥ || 11 ||
[Analyze grammar]

prabhurhyannamadanvidvānpunarjanayatīśvaraḥ |
sa cānnājjāyate tasmātsūkṣma eva vyatikramaḥ || 12 ||
[Analyze grammar]

yadeva dadataḥ puṇyaṃ tadeva pratigṛhṇataḥ |
na hyekacakraṃ varteta ityevamṛṣayo viduḥ || 13 ||
[Analyze grammar]

yatra vai brāhmaṇāḥ santi śrutavṛttopasaṃhitāḥ |
tatra dānaphalaṃ puṇyamiha cāmutra cāśnute || 14 ||
[Analyze grammar]

ye yoniśuddhāḥ satataṃ tapasyabhiratā bhṛśam |
dānādhyayanasaṃpannāste vai pūjyatamāḥ sadā || 15 ||
[Analyze grammar]

tairhi sadbhiḥ kṛtaḥ panthāścetayāno na muhyate |
te hi svargasya netāro yajñavāhāḥ sanātanāḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 122

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: