Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
evamuktaḥ sa bhagavānmaitreyaṃ pratyabhāṣata |
diṣṭyaivaṃ tvaṃ vijānāsi diṣṭyā te buddhirīdṛśī |
loko hyayaṃ guṇāneva bhūyiṣṭhaṃ sma praśaṃsati || 1 ||
[Analyze grammar]

rūpamānavayomānaśrīmānāścāpyasaṃśayam |
diṣṭyā nābhibhavanti tvāṃ daivaste'yamanugrahaḥ |
yatte bhṛśataraṃ dānādvartayiṣyāmi tacchṛṇu || 2 ||
[Analyze grammar]

yānīhāgamaśāstrāṇi yāśca kāścitpravṛttayaḥ |
tāni vedaṃ puraskṛtya pravṛttāni yathākramam || 3 ||
[Analyze grammar]

ahaṃ dānaṃ praśaṃsāmi bhavānapi tapaḥśrute |
tapaḥ pavitraṃ vedasya tapaḥ svargasya sādhanam || 4 ||
[Analyze grammar]

tapasā mahadāpnoti vidyayā ceti naḥ śrutam |
tapasaiva cāpanudedyaccānyadapi duṣkṛtam || 5 ||
[Analyze grammar]

yadyaddhi kiṃcitsaṃdhāya puruṣastapyate tapaḥ |
sarvametadavāpnoti brāhmaṇo vedapāragaḥ || 6 ||
[Analyze grammar]

duranvayaṃ duṣpradhṛṣyaṃ durāpaṃ duratikramam |
sarvaṃ vai tapasābhyeti tapo hi balavattaram || 7 ||
[Analyze grammar]

surāpo'saṃmatādāyī bhrūṇahā gurutalpagaḥ |
tapasā tarate sarvamenasaśca pramucyate || 8 ||
[Analyze grammar]

sarvavidyastu cakṣuṣmānapi yādṛśatādṛśaḥ |
tapasvinau ca tāvāhustābhyāṃ kāryaṃ sadā namaḥ || 9 ||
[Analyze grammar]

sarve pūjyāḥ śrutadhanāstathaiva ca tapasvinaḥ |
dānapradāḥ sukhaṃ pretya prāpnuvantīha ca śriyam || 10 ||
[Analyze grammar]

imaṃ ca brahmalokaṃ ca lokaṃ ca balavattaram |
annadānaiḥ sukṛtinaḥ pratipadyanti laukikāḥ || 11 ||
[Analyze grammar]

pūjitāḥ pūjayantyetānmānitā mānayanti ca |
adātā yatra yatraiti sarvataḥ saṃpraṇudyate || 12 ||
[Analyze grammar]

akartā caiva kartā ca labhate yasya yādṛśam |
yadyevordhvaṃ yadyavākca tvaṃ lokamabhiyāsyasi || 13 ||
[Analyze grammar]

prāpsyase tvannapānāni yāni dāsyasi kānicit |
medhāvyasi kule jātaḥ śrutavānanṛśaṃsavān || 14 ||
[Analyze grammar]

kaumāradāravratavānmaitreya nirato bhava |
etadgṛhāṇa prathamaṃ praśastaṃ gṛhamedhinām || 15 ||
[Analyze grammar]

yo bhartā vāsitātuṣṭo bhartustuṣṭā ca vāsitā |
yasminnevaṃ kule sarvaṃ kalyāṇaṃ tatra vartate || 16 ||
[Analyze grammar]

adbhirgātrānmalamiva tamo'gniprabhayā yathā |
dānena tapasā caiva sarvapāpamapohyate || 17 ||
[Analyze grammar]

svasti prāpnuhi maitreya gṛhānsādhu vrajāmyaham |
etanmanasi kartavyaṃ śreya evaṃ bhaviṣyati || 18 ||
[Analyze grammar]

taṃ praṇamyātha maitreyaḥ kṛtvā cābhipradakṣiṇam |
svasti prāpnotu bhagavānityuvāca kṛtāñjaliḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 123

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: