Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
yadvaraṃ sarvatīrthānāṃ tadbravīhi pitāmaha |
yatra vai paramaṃ śaucaṃ tanme vyākhyātumarhasi || 1 ||
[Analyze grammar]

bhīṣma uvāca |
sarvāṇi khalu tīrthāni guṇavanti manīṣiṇām |
yattu tīrthaṃ ca śaucaṃ ca tanme śṛṇu samāhitaḥ || 2 ||
[Analyze grammar]

agādhe vimale śuddhe satyatoye dhṛtihrade |
snātavyaṃ mānase tīrthe sattvamālambya śāśvatam || 3 ||
[Analyze grammar]

tīrthaśaucamanarthitvamārdavaṃ satyamārjavam |
ahiṃsā sarvabhūtānāmānṛśaṃsyaṃ damaḥ śamaḥ || 4 ||
[Analyze grammar]

nirmamā nirahaṃkārā nirdvaṃdvā niṣparigrahāḥ |
śucayastīrthabhūtāste ye bhaikṣamupabhuñjate || 5 ||
[Analyze grammar]

tattvavittvanahaṃbuddhistīrthaṃ paramamucyate |
śaucalakṣaṇametatte sarvatraivānvavekṣaṇam || 6 ||
[Analyze grammar]

rajastamaḥ sattvamatho yeṣāṃ nirdhautamātmanaḥ |
śaucāśauce na te saktāḥ svakāryaparimārgiṇaḥ || 7 ||
[Analyze grammar]

sarvatyāgeṣvabhiratāḥ sarvajñāḥ sarvadarśinaḥ |
śaucena vṛttaśaucārthāste tīrthāḥ śucayaśca te || 8 ||
[Analyze grammar]

nodakaklinnagātrastu snāta ityabhidhīyate |
sa snāto yo damasnātaḥ sabāhyābhyantaraḥ śuciḥ || 9 ||
[Analyze grammar]

atīteṣvanapekṣā ye prāpteṣvartheṣu nirmamāḥ |
śaucameva paraṃ teṣāṃ yeṣāṃ notpadyate spṛhā || 10 ||
[Analyze grammar]

prajñānaṃ śaucameveha śarīrasya viśeṣataḥ |
tathā niṣkiṃcanatvaṃ ca manasaśca prasannatā || 11 ||
[Analyze grammar]

vṛttaśaucaṃ manaḥśaucaṃ tīrthaśaucaṃ paraṃ hitam |
jñānotpannaṃ ca yacchaucaṃ tacchaucaṃ paramaṃ matam || 12 ||
[Analyze grammar]

manasātha pradīpena brahmajñānabalena ca |
snātā ye mānase tīrthe tajjñāḥ kṣetrajñadarśinaḥ || 13 ||
[Analyze grammar]

samāropitaśaucastu nityaṃ bhāvasamanvitaḥ |
kevalaṃ guṇasaṃpannaḥ śucireva naraḥ sadā || 14 ||
[Analyze grammar]

śarīrasthāni tīrthāni proktānyetāni bhārata |
pṛthivyāṃ yāni tīrthāni puṇyāni śṛṇu tānyapi || 15 ||
[Analyze grammar]

yathā śarīrasyoddeśāḥ śucayaḥ parinirmitāḥ |
tathā pṛthivyā bhāgāśca puṇyāni salilāni ca || 16 ||
[Analyze grammar]

prārthanāccaiva tīrthasya snānācca pitṛtarpaṇāt |
dhunanti pāpaṃ tīrtheṣu pūtā yānti divaṃ sukham || 17 ||
[Analyze grammar]

parigrahācca sādhūnāṃ pṛthivyāścaiva tejasā |
atīva puṇyāste bhāgāḥ salilasya ca tejasā || 18 ||
[Analyze grammar]

manasaśca pṛthivyāśca puṇyatīrthāstathāpare |
ubhayoreva yaḥ snātaḥ sa siddhiṃ śīghramāpnuyāt || 19 ||
[Analyze grammar]

yathā balaṃ kriyāhīnaṃ kriyā vā balavarjitā |
neha sādhayate kāryaṃ samāyuktastu sidhyati || 20 ||
[Analyze grammar]

evaṃ śarīraśaucena tīrthaśaucena cānvitaḥ |
tataḥ siddhimavāpnoti dvividhaṃ śaucamuttamam || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 111

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: