Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
dvijātayo vratopetā haviste yadi bhuñjate |
annaṃ brāhmaṇakāmāya kathametatpitāmaha || 1 ||
[Analyze grammar]

bhīṣma uvāca |
avedoktavratāścaiva bhuñjānāḥ kāryakāriṇaḥ |
vedokteṣu tu bhuñjānā vrataluptā yudhiṣṭhira || 2 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
yadidaṃ tapa ityāhurupavāsaṃ pṛthagjanāḥ |
tapaḥ syādetadiha vai tapo'nyadvāpi kiṃ bhavet || 3 ||
[Analyze grammar]

bhīṣma uvāca |
māsārdhamāsau nopavasedyattapo manyate janaḥ |
ātmatantropaghātī yo na tapasvī na dharmavit || 4 ||
[Analyze grammar]

tyāgasyāpi ca saṃpattiḥ śiṣyate tapa uttamam |
sadopavāsī ca bhavedbrahmacārī tathaiva ca || 5 ||
[Analyze grammar]

muniśca syātsadā vipro devāṃścaiva sadā yajet |
kuṭumbiko dharmakāmaḥ sadāsvapnaśca bhārata || 6 ||
[Analyze grammar]

amṛtāśī sadā ca syātpavitrī ca sadā bhavet |
ṛtavādī sadā ca syānniyataśca sadā bhavet || 7 ||
[Analyze grammar]

vighasāśī sadā ca syātsadā caivātithipriyaḥ |
amāṃsāśī sadā ca syātpavitrī ca sadā bhavet || 8 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kathaṃ sadopavāsī syādbrahmacārī ca pārthiva |
vighasāśī kathaṃ ca syātkathaṃ caivātithipriyaḥ || 9 ||
[Analyze grammar]

bhīṣma uvāca |
antarā sāyamāśaṃ ca prātarāśaṃ tathaiva ca |
sadopavāsī bhavati yo na bhuṅkte'ntarā punaḥ || 10 ||
[Analyze grammar]

bhāryāṃ gacchanbrahmacārī sadā bhavati caiva ha |
ṛtavādī sadā ca syāddānaśīlaśca mānavaḥ || 11 ||
[Analyze grammar]

abhakṣayanvṛthā māṃsamamāṃsāśī bhavatyuta |
dānaṃ dadatpavitrī syādasvapnaśca divāsvapan || 12 ||
[Analyze grammar]

bhṛtyātithiṣu yo bhuṅkte bhuktavatsu naraḥ sadā |
amṛtaṃ kevalaṃ bhuṅkte iti viddhi yudhiṣṭhira || 13 ||
[Analyze grammar]

abhuktavatsu nāśnāti brāhmaṇeṣu tu yo naraḥ |
abhojanena tenāsya jitaḥ svargo bhavatyuta || 14 ||
[Analyze grammar]

devebhyaśca pitṛbhyaśca bhṛtyebhyo'tithibhiḥ saha |
avaśiṣṭāni yo bhuṅkte tamāhurvighasāśinam || 15 ||
[Analyze grammar]

teṣāṃ lokā hyaparyantāḥ sadane brahmaṇaḥ smṛtāḥ |
upasthitā hyapsarobhirgandharvaiśca janādhipa || 16 ||
[Analyze grammar]

devatātithibhiḥ sārdhaṃ pitṛbhiścopabhuñjate |
ramante putrapautraiśca teṣāṃ gatiranuttamā || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 93

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: