Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
cāturvarṇyasya dharmātmandharmaḥ proktastvayānagha |
tathaiva me śrāddhavidhiṃ kṛtsnaṃ prabrūhi pārthiva || 1 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
yudhiṣṭhireṇaivamukto bhīṣmaḥ śāṃtanavastadā |
imaṃ śrāddhavidhiṃ kṛtsnaṃ pravaktumupacakrame || 2 ||
[Analyze grammar]

bhīṣma uvāca |
śṛṇuṣvāvahito rājañśrāddhakalpamimaṃ śubham |
dhanyaṃ yaśasyaṃ putrīyaṃ pitṛyajñaṃ paraṃtapa || 3 ||
[Analyze grammar]

devāsuramanuṣyāṇāṃ gandharvoragarakṣasām |
piśācakiṃnarāṇāṃ ca pūjyā vai pitaraḥ sadā || 4 ||
[Analyze grammar]

pitṝnpūjyāditaḥ paścāddevānsaṃtarpayanti vai |
tasmātsarvaprayatnena puruṣaḥ pūjayetsadā || 5 ||
[Analyze grammar]

anvāhāryaṃ mahārāja pitṝṇāṃ śrāddhamucyate |
taccāmiṣeṇa vidhinā vidhiḥ prathamakalpitaḥ || 6 ||
[Analyze grammar]

sarveṣvahaḥsu prīyante kṛtaiḥ śrāddhaiḥ pitāmahāḥ |
pravakṣyāmi tu te sarvāṃstithyāṃ tithyāṃ guṇāguṇān || 7 ||
[Analyze grammar]

yeṣvahaḥsu kṛtaiḥ śrāddhairyatphalaṃ prāpyate'nagha |
tatsarvaṃ kīrtayiṣyāmi yathāvattannibodha me || 8 ||
[Analyze grammar]

pitṝnarcya pratipadi prāpnuyātsvagṛhe striyaḥ |
abhirūpaprajāyinyo darśanīyā bahuprajāḥ || 9 ||
[Analyze grammar]

striyo dvitīyāṃ jāyante tṛtīyāyāṃ tu vandinaḥ |
caturthyāṃ kṣudrapaśavo bhavanti bahavo gṛhe || 10 ||
[Analyze grammar]

pañcamyāṃ bahavaḥ putrā jāyante kurvatāṃ nṛpa |
kurvāṇāstu narāḥ ṣaṣṭhyāṃ bhavanti dyutibhāginaḥ || 11 ||
[Analyze grammar]

kṛṣibhāgī bhavecchrāddhaṃ kurvāṇaḥ saptamīṃ nṛpa |
aṣṭamyāṃ tu prakurvāṇo vāṇijye lābhamāpnuyāt || 12 ||
[Analyze grammar]

navamyāṃ kurvataḥ śrāddhaṃ bhavatyekaśaphaṃ bahu |
vivardhante tu daśamīṃ gāvaḥ śrāddhāni kurvataḥ || 13 ||
[Analyze grammar]

kupyabhāgī bhavenmartyaḥ kurvannekādaśīṃ nṛpa |
brahmavarcasvinaḥ putrā jāyante tasya veśmani || 14 ||
[Analyze grammar]

dvādaśyāmīhamānasya nityameva pradṛśyate |
rajataṃ bahu citraṃ ca suvarṇaṃ ca manoramam || 15 ||
[Analyze grammar]

jñātīnāṃ tu bhavecchreṣṭhaḥ kurvañśrāddhaṃ trayodaśīm |
avaśyaṃ tu yuvāno'sya pramīyante narā gṛhe || 16 ||
[Analyze grammar]

yuddhabhāgī bhavenmartyaḥ śrāddhaṃ kurvaṃścaturdaśīm |
amāvāsyāṃ tu nivapansarvānkāmānavāpnuyāt || 17 ||
[Analyze grammar]

kṛṣṇapakṣe daśamyādau varjayitvā caturdaśīm |
śrāddhakarmaṇi tithyaḥ syuḥ praśastā na tathetarāḥ || 18 ||
[Analyze grammar]

yathā caivāparaḥ pakṣaḥ pūrvapakṣādviśiṣyate |
tathā śrāddhasya pūrvāhṇādaparāhṇo viśiṣyate || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 87

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: