Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
uktāḥ pitāmaheneha suvarṇasya vidhānataḥ |
vistareṇa pradānasya ye guṇāḥ śrutilakṣaṇāḥ || 1 ||
[Analyze grammar]

yattu kāraṇamutpatteḥ suvarṇasyeha kīrtitam |
sa kathaṃ tārakaḥ prāpto nidhanaṃ tadbravīhi me || 2 ||
[Analyze grammar]

uktaḥ sa devatānāṃ hi avadhya iti pārthiva |
na ca tasyeha te mṛtyurvistareṇa prakīrtitaḥ || 3 ||
[Analyze grammar]

etadicchāmyahaṃ śrotuṃ tvattaḥ kurukulodvaha |
kārtsnyena tārakavadhaṃ paraṃ kautūhalaṃ hi me || 4 ||
[Analyze grammar]

bhīṣma uvāca |
vipannakṛtyā rājendra devatā ṛṣayastathā |
kṛttikāścodayāmāsurapatyabharaṇāya vai || 5 ||
[Analyze grammar]

na devatānāṃ kāciddhi samarthā jātavedasaḥ |
ekāpi śaktā taṃ garbhaṃ saṃdhārayitumojasā || 6 ||
[Analyze grammar]

ṣaṇṇāṃ tāsāṃ tataḥ prītaḥ pāvako garbhadhāraṇāt |
svena tejovisargeṇa vīryeṇa parameṇa ca || 7 ||
[Analyze grammar]

tāstu ṣaṭkṛttikā garbhaṃ pupuṣurjātavedasaḥ |
ṣaṭsu vartmasu tejo'gneḥ sakalaṃ nihitaṃ prabho || 8 ||
[Analyze grammar]

tatastā vardhamānasya kumārasya mahātmanaḥ |
tejasābhiparītāṅgyo na kvaciccharma lebhire || 9 ||
[Analyze grammar]

tatastejaḥparītāṅgyaḥ sarvāḥ kāla upasthite |
samaṃ garbhaṃ suṣuvire kṛttikāstā nararṣabha || 10 ||
[Analyze grammar]

tatastaṃ ṣaḍadhiṣṭhānaṃ garbhamekatvamāgatam |
pṛthivī pratijagrāha kāntīpurasamīpataḥ || 11 ||
[Analyze grammar]

sa garbho divyasaṃsthāno dīptimānpāvakaprabhaḥ |
divyaṃ śaravaṇaṃ prāpya vavṛdhe priyadarśanaḥ || 12 ||
[Analyze grammar]

dadṛśuḥ kṛttikāstaṃ tu bālaṃ vahnisamadyutim |
jātasnehāśca sauhārdātpupuṣuḥ stanyavisravaiḥ || 13 ||
[Analyze grammar]

abhavatkārttikeyaḥ sa trailokye sacarācare |
skannatvātskandatāṃ cāpa guhāvāsādguho'bhavat || 14 ||
[Analyze grammar]

tato devāstrayastriṃśaddiśaśca sadigīśvarāḥ |
rudro dhātā ca viṣṇuśca yajñaḥ pūṣāryamā bhagaḥ || 15 ||
[Analyze grammar]

aṃśo mitraśca sādhyāśca vasavo vāsavo'śvinau |
āpo vāyurnabhaścandro nakṣatrāṇi grahā raviḥ || 16 ||
[Analyze grammar]

pṛthagbhūtāni cānyāni yāni devārpaṇāni vai |
ājagmustatra taṃ draṣṭuṃ kumāraṃ jvalanātmajam |
ṛṣayastuṣṭuvuścaiva gandharvāśca jagustathā || 17 ||
[Analyze grammar]

ṣaḍānanaṃ kumāraṃ taṃ dviṣaḍakṣaṃ dvijapriyam |
pīnāṃsaṃ dvādaśabhujaṃ pāvakādityavarcasam || 18 ||
[Analyze grammar]

śayānaṃ śaragulmasthaṃ dṛṣṭvā devāḥ saharṣibhiḥ |
lebhire paramaṃ harṣaṃ menire cāsuraṃ hatam || 19 ||
[Analyze grammar]

tato devāḥ priyāṇyasya sarva eva samācaran |
krīḍataḥ krīḍanīyāni daduḥ pakṣigaṇāṃśca ha || 20 ||
[Analyze grammar]

suparṇo'sya dadau patraṃ mayūraṃ citrabarhiṇam |
rākṣasāśca dadustasmai varāhamahiṣāvubhau || 21 ||
[Analyze grammar]

kukkuṭaṃ cāgnisaṃkāśaṃ pradadau varuṇaḥ svayam |
candramāḥ pradadau meṣamādityo rucirāṃ prabhām || 22 ||
[Analyze grammar]

gavāṃ mātā ca gā devī dadau śatasahasraśaḥ |
chāgamagnirguṇopetamilā puṣpaphalaṃ bahu || 23 ||
[Analyze grammar]

sudhanvā śakaṭaṃ caiva rathaṃ cāmitakūbaram |
varuṇo vāruṇāndivyānbhujaṃgānpradadau śubhān |
siṃhānsurendro vyāghrāṃśca dvīpino'nyāṃśca daṃṣṭriṇaḥ || 24 ||
[Analyze grammar]

śvāpadāṃśca bahūnghorāṃśchatrāṇi vividhāni ca |
rākṣasāsurasaṃghāśca ye'nujagmustamīśvaram || 25 ||
[Analyze grammar]

vardhamānaṃ tu taṃ dṛṣṭvā prārthayāmāsa tārakaḥ |
upāyairbahubhirhantuṃ nāśakaccāpi taṃ vibhum || 26 ||
[Analyze grammar]

senāpatyena taṃ devāḥ pūjayitvā guhālayam |
śaśaṃsurviprakāraṃ taṃ tasmai tārakakāritam || 27 ||
[Analyze grammar]

sa vivṛddho mahāvīryo devasenāpatiḥ prabhuḥ |
jaghānāmoghayā śaktyā dānavaṃ tārakaṃ guhaḥ || 28 ||
[Analyze grammar]

tena tasminkumāreṇa krīḍatā nihate'sure |
surendraḥ sthāpito rājye devānāṃ punarīśvaraḥ || 29 ||
[Analyze grammar]

sa senāpatirevātha babhau skandaḥ pratāpavān |
īśo goptā ca devānāṃ priyakṛcchaṃkarasya ca || 30 ||
[Analyze grammar]

hiraṇyamūrtirbhagavāneṣa eva ca pāvakiḥ |
sadā kumāro devānāṃ senāpatyamavāptavān || 31 ||
[Analyze grammar]

tasmātsuvarṇaṃ maṅgalyaṃ ratnamakṣayyamuttamam |
sahajaṃ kārttikeyasya vahnestejaḥ paraṃ matam || 32 ||
[Analyze grammar]

evaṃ rāmāya kauravya vasiṣṭho'kathayatpurā |
tasmātsuvarṇadānāya prayatasva narādhipa || 33 ||
[Analyze grammar]

rāmaḥ suvarṇaṃ dattvā hi vimuktaḥ sarvakilbiṣaiḥ |
triviṣṭape mahatsthānamavāpāsulabhaṃ naraiḥ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 86

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: