Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
janmanaiva mahābhāgo brāhmaṇo nāma jāyate |
namasyaḥ sarvabhūtānāmatithiḥ prasṛtāgrabhuk || 1 ||
[Analyze grammar]

sarvānnaḥ suhṛdastāta brāhmaṇāḥ sumanomukhāḥ |
gīrbhirmaṅgalayuktābhiranudhyāyanti pūjitāḥ || 2 ||
[Analyze grammar]

sarvānno dviṣatastāta brāhmaṇā jātamanyavaḥ |
gīrbhirdāruṇayuktābhirabhihanyurapūjitāḥ || 3 ||
[Analyze grammar]

atra gāthā brahmagītāḥ kīrtayanti purāvidaḥ |
sṛṣṭvā dvijātīndhātā hi yathāpūrvaṃ samādadhat || 4 ||
[Analyze grammar]

na vo'nyadiha kartavyaṃ kiṃcidūrdhvaṃ yathāvidhi |
guptā gopāyata brahma śreyo vastena śobhanam || 5 ||
[Analyze grammar]

svameva kurvatāṃ karma śrīrvo brāhmī bhaviṣyati |
pramāṇaṃ sarvabhūtānāṃ pragrahaṃ ca gamiṣyatha || 6 ||
[Analyze grammar]

na śaudraṃ karma kartavyaṃ brāhmaṇena vipaścitā |
śaudraṃ hi kurvataḥ karma dharmaḥ samuparudhyate || 7 ||
[Analyze grammar]

śrīśca buddhiśca tejaśca vibhūtiśca pratāpinī |
svādhyāyenaiva māhātmyaṃ vimalaṃ pratipatsyatha || 8 ||
[Analyze grammar]

hutvā cāhavanīyasthaṃ mahābhāgye pratiṣṭhitāḥ |
agrabhojyāḥ prasūtīnāṃ śriyā brāhmyānukalpitāḥ || 9 ||
[Analyze grammar]

śraddhayā parayā yuktā hyanabhidrohalabdhayā |
damasvādhyāyaniratāḥ sarvānkāmānavāpsyatha || 10 ||
[Analyze grammar]

yaccaiva mānuṣe loke yacca deveṣu kiṃcana |
sarvaṃ tattapasā sādhyaṃ jñānena vinayena ca || 11 ||
[Analyze grammar]

ityetā brahmagītāste samākhyātā mayānagha |
viprānukampārthamidaṃ tena proktaṃ hi dhīmatā || 12 ||
[Analyze grammar]

bhūyasteṣāṃ balaṃ manye yathā rājñastapasvinaḥ |
durāsadāśca caṇḍāśca rabhasāḥ kṣiprakāriṇaḥ || 13 ||
[Analyze grammar]

santyeṣāṃ siṃhasattvāśca vyāghrasattvāstathāpare |
varāhamṛgasattvāśca gajasattvāstathāpare || 14 ||
[Analyze grammar]

karpāsamṛdavaḥ kecittathānye makaraspṛśaḥ |
vibhāṣyaghātinaḥ kecittathā cakṣurhaṇo'pare || 15 ||
[Analyze grammar]

santi cāśīviṣanibhāḥ santi mandāstathāpare |
vividhānīha vṛttāni brāhmaṇānāṃ yudhiṣṭhira || 16 ||
[Analyze grammar]

mekalā dramiḍāḥ kāśāḥ pauṇḍrāḥ kollagirāstathā |
śauṇḍikā daradā darvāścaurāḥ śabarabarbarāḥ || 17 ||
[Analyze grammar]

kirātā yavanāścaiva tāstāḥ kṣatriyajātayaḥ |
vṛṣalatvamanuprāptā brāhmaṇānāmadarśanāt || 18 ||
[Analyze grammar]

brāhmaṇānāṃ paribhavādasurāḥ salileśayāḥ |
brāhmaṇānāṃ prasādācca devāḥ svarganivāsinaḥ || 19 ||
[Analyze grammar]

aśakyaṃ spraṣṭumākāśamacālyo himavāngiriḥ |
avāryā setunā gaṅgā durjayā brāhmaṇā bhuvi || 20 ||
[Analyze grammar]

na brāhmaṇavirodhena śakyā śāstuṃ vasuṃdharā |
brāhmaṇā hi mahātmāno devānāmapi devatāḥ || 21 ||
[Analyze grammar]

tānpūjayasva satataṃ dānena paricaryayā |
yadīcchasi mahīṃ bhoktumimāṃ sāgaramekhalām || 22 ||
[Analyze grammar]

pratigraheṇa tejo hi viprāṇāṃ śāmyate'nagha |
pratigrahaṃ ye neccheyuste'pi rakṣyāstvayānagha || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 35

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: