Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
śrāddhakāle ca daive ca dharme cāpi pitāmaha |
icchāmīha tvayākhyātaṃ vihitaṃ yatsurarṣibhiḥ || 1 ||
[Analyze grammar]

bhīṣma uvāca |
daivaṃ pūrvāhṇike kuryādaparāhṇe tu paitṛkam |
maṅgalācārasaṃpannaḥ kṛtaśaucaḥ prayatnavān || 2 ||
[Analyze grammar]

manuṣyāṇāṃ tu madhyāhne pradadyādupapattitaḥ |
kālahīnaṃ tu yaddānaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ || 3 ||
[Analyze grammar]

laṅghitaṃ cāvalīḍhaṃ ca kalipūrvaṃ ca yatkṛtam |
rajasvalābhirdṛṣṭaṃ ca taṃ bhāgaṃ rakṣasāṃ viduḥ || 4 ||
[Analyze grammar]

avaghuṣṭaṃ ca yadbhuktamavratena ca bhārata |
parāmṛṣṭaṃ śunā caiva taṃ bhāgaṃ rakṣasāṃ viduḥ || 5 ||
[Analyze grammar]

keśakīṭāvapatitaṃ kṣutaṃ śvabhiravekṣitam |
ruditaṃ cāvadhūtaṃ ca taṃ bhāgaṃ rakṣasāṃ viduḥ || 6 ||
[Analyze grammar]

niroṃkāreṇa yadbhuktaṃ saśastreṇa ca bhārata |
durātmanā ca yadbhuktaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ || 7 ||
[Analyze grammar]

parocchiṣṭaṃ ca yadbhuktaṃ paribhuktaṃ ca yadbhavet |
daive pitrye ca satataṃ taṃ bhāgaṃ rakṣasāṃ viduḥ || 8 ||
[Analyze grammar]

garhitaṃ ninditaṃ caiva pariviṣṭaṃ samanyunā |
daivaṃ vāpyatha vā paitryaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ || 9 ||
[Analyze grammar]

mantrahīnaṃ kriyāhīnaṃ yacchrāddhaṃ pariviṣyate |
tribhirvarṇairnaraśreṣṭha taṃ bhāgaṃ rakṣasāṃ viduḥ || 10 ||
[Analyze grammar]

ājyāhutiṃ vinā caiva yatkiṃcitpariviṣyate |
durācāraiśca yadbhuktaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ || 11 ||
[Analyze grammar]

ye bhāgā rakṣasāṃ proktāsta uktā bharatarṣabha |
ata ūrdhvaṃ visargasya parīkṣāṃ brāhmaṇe śṛṇu || 12 ||
[Analyze grammar]

yāvantaḥ patitā viprā jaḍonmattāstathaiva ca |
daive vāpyatha vā pitrye rājannārhanti ketanam || 13 ||
[Analyze grammar]

śvitrī kuṣṭhī ca klībaśca tathā yakṣmahataśca yaḥ |
apasmārī ca yaścāndho rājannārhanti satkṛtim || 14 ||
[Analyze grammar]

cikitsakā devalakā vṛthāniyamadhāriṇaḥ |
somavikrayiṇaścaiva śrāddhe nārhanti ketanam || 15 ||
[Analyze grammar]

gāyanā nartakāścaiva plavakā vādakāstathā |
kathakā yodhakāścaiva rājannārhanti ketanam || 16 ||
[Analyze grammar]

hotāro vṛṣalānāṃ ca vṛṣalādhyāpakāstathā |
tathā vṛṣalaśiṣyāśca rājannārhanti ketanam || 17 ||
[Analyze grammar]

anuyoktā ca yo vipro anuyuktaśca bhārata |
nārhatastāvapi śrāddhaṃ brahmavikrayiṇau hi tau || 18 ||
[Analyze grammar]

agraṇīryaḥ kṛtaḥ pūrvaṃ varṇāvaraparigrahaḥ |
brāhmaṇaḥ sarvavidyo'pi rājannārhati ketanam || 19 ||
[Analyze grammar]

anagnayaśca ye viprā mṛtaniryātakāśca ye |
stenāśca patitāścaiva rājannārhanti ketanam || 20 ||
[Analyze grammar]

aparijñātapūrvāśca gaṇapūrvāśca bhārata |
putrikāpūrvaputrāśca śrāddhe nārhanti ketanam || 21 ||
[Analyze grammar]

ṛṇakartā ca yo rājanyaśca vārdhuṣiko dvijaḥ |
prāṇivikrayavṛttiśca rājannārhanti ketanam || 22 ||
[Analyze grammar]

strīpūrvāḥ kāṇḍapṛṣṭhāśca yāvanto bharatarṣabha |
ajapā brāhmaṇāścaiva śrāddhe nārhanti ketanam || 23 ||
[Analyze grammar]

śrāddhe daive ca nirdiṣṭā brāhmaṇā bharatarṣabha |
dātuḥ pratigrahītuśca śṛṇuṣvānugrahaṃ punaḥ || 24 ||
[Analyze grammar]

cīrṇavratā guṇairyuktā bhaveyurye'pi karṣakāḥ |
sāvitrījñāḥ kriyāvantaste rājanketanakṣamāḥ || 25 ||
[Analyze grammar]

kṣātradharmiṇamapyājau ketayetkulajaṃ dvijam |
na tveva vaṇijaṃ tāta śrāddheṣu parikalpayet || 26 ||
[Analyze grammar]

agnihotrī ca yo vipro grāmavāsī ca yo bhavet |
astenaścātithijñaśca sa rājanketanakṣamaḥ || 27 ||
[Analyze grammar]

sāvitrīṃ japate yastu trikālaṃ bharatarṣabha |
bhikṣāvṛttiḥ kriyāvāṃśca sa rājanketanakṣamaḥ || 28 ||
[Analyze grammar]

uditāstamito yaśca tathaivāstamitoditaḥ |
ahiṃsraścālpadoṣaśca sa rājanketanakṣamaḥ || 29 ||
[Analyze grammar]

akalkako hyatarkaśca brāhmaṇo bharatarṣabha |
sasaṃjño bhaikṣyavṛttiśca sa rājanketanakṣamaḥ || 30 ||
[Analyze grammar]

avratī kitavaḥ stenaḥ prāṇivikrayyatho vaṇik |
paścācca pītavānsomaṃ sa rājanketanakṣamaḥ || 31 ||
[Analyze grammar]

arjayitvā dhanaṃ pūrvaṃ dāruṇaiḥ kṛṣikarmabhiḥ |
bhavetsarvātithiḥ paścātsa rājanketanakṣamaḥ || 32 ||
[Analyze grammar]

brahmavikrayanirdiṣṭaṃ striyā yaccārjitaṃ dhanam |
adeyaṃ pitṛdevebhyo yacca klaibyādupārjitam || 33 ||
[Analyze grammar]

kriyamāṇe'pavarge tu yo dvijo bharatarṣabha |
na vyāharati yadyuktaṃ tasyādharmo gavānṛtam || 34 ||
[Analyze grammar]

śrāddhasya brāhmaṇaḥ kālaḥ prāptaṃ dadhi ghṛtaṃ tathā |
somakṣayaśca māṃsaṃ ca yadāraṇyaṃ yudhiṣṭhira || 35 ||
[Analyze grammar]

śrāddhāpavarge viprasya svadhā vai svaditā bhavet |
kṣatriyasyāpyatho brūyātprīyantāṃ pitarastviti || 36 ||
[Analyze grammar]

apavarge tu vaiśyasya śrāddhakarmaṇi bhārata |
akṣayyamabhidhātavyaṃ svasti śūdrasya bhārata || 37 ||
[Analyze grammar]

puṇyāhavācanaṃ daive brāhmaṇasya vidhīyate |
etadeva niroṃkāraṃ kṣatriyasya vidhīyate |
vaiśyasya caiva vaktavyaṃ prīyantāṃ devatā iti || 38 ||
[Analyze grammar]

karmaṇāmānupūrvīṃ ca vidhipūrvakṛtaṃ śṛṇu |
jātakarmādikānsarvāṃstriṣu varṇeṣu bhārata |
brahmakṣatre hi mantroktā vaiśyasya ca yudhiṣṭhira || 39 ||
[Analyze grammar]

viprasya raśanā mauñjī maurvī rājanyagāminī |
bālvajītyeva vaiśyasya dharma eṣa yudhiṣṭhira || 40 ||
[Analyze grammar]

dātuḥ pratigrahītuśca dharmādharmāvimau śṛṇu |
brāhmaṇasyānṛte'dharmaḥ proktaḥ pātakasaṃjñitaḥ |
caturguṇaḥ kṣatriyasya vaiśyasyāṣṭaguṇaḥ smṛtaḥ || 41 ||
[Analyze grammar]

nānyatra brāhmaṇo'śnīyātpūrvaṃ vipreṇa ketitaḥ |
yavīyānpaśuhiṃsāyāṃ tulyadharmo bhavetsa hi || 42 ||
[Analyze grammar]

atha rājanyavaiśyābhyāṃ yadyaśnīyāttu ketitaḥ |
yavīyānpaśuhiṃsāyāṃ bhāgārdhaṃ samavāpnuyāt || 43 ||
[Analyze grammar]

daivaṃ vāpyatha vā pitryaṃ yo'śnīyādbrāhmaṇādiṣu |
asnāto brāhmaṇo rājaṃstasyādharmo gavānṛtam || 44 ||
[Analyze grammar]

āśauco brāhmaṇo rājanyo'śnīyādbrāhmaṇādiṣu |
jñānapūrvamatho lobhāttasyādharmo gavānṛtam || 45 ||
[Analyze grammar]

annenānnaṃ ca yo lipsetkarmārthaṃ caiva bhārata |
āmantrayati rājendra tasyādharmo'nṛtaṃ smṛtam || 46 ||
[Analyze grammar]

avedavratacāritrāstribhirvarṇairyudhiṣṭhira |
mantravatpariviṣyante teṣvadharmo gavānṛtam || 47 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
pitryaṃ vāpyatha vā daivaṃ dīyate yatpitāmaha |
etadicchāmyahaṃ śrotuṃ dattaṃ yeṣu mahāphalam || 48 ||
[Analyze grammar]

bhīṣma uvāca |
yeṣāṃ dārāḥ pratīkṣante suvṛṣṭimiva karṣakāḥ |
uccheṣapariśeṣaṃ hi tānbhojaya yudhiṣṭhira || 49 ||
[Analyze grammar]

cāritraniyatā rājanye kṛśāḥ kṛśavṛttayaḥ |
arthinaścopagacchanti teṣu dattaṃ mahāphalam || 50 ||
[Analyze grammar]

tadbhaktāstadgṛhā rājaṃstaddhanāstadapāśrayāḥ |
arthinaśca bhavantyarthe teṣu dattaṃ mahāphalam || 51 ||
[Analyze grammar]

taskarebhyaḥ parebhyo vā ye bhayārtā yudhiṣṭhira |
arthino bhoktumicchanti teṣu dattaṃ mahāphalam || 52 ||
[Analyze grammar]

akalkakasya viprasya bhaikṣotkarakṛtātmanaḥ |
baṭavo yasya bhikṣanti tebhyo dattaṃ mahāphalam || 53 ||
[Analyze grammar]

hṛtasvā hṛtadārāśca ye viprā deśasaṃplave |
arthārthamabhigacchanti tebhyo dattaṃ mahāphalam || 54 ||
[Analyze grammar]

vratino niyamasthāśca ye viprāḥ śrutasaṃmatāḥ |
tatsamāptyarthamicchanti teṣu dattaṃ mahāphalam || 55 ||
[Analyze grammar]

avyutkrāntāśca dharmeṣu pāṣaṇḍasamayeṣu ca |
kṛśaprāṇāḥ kṛśadhanāsteṣu dattaṃ mahāphalam || 56 ||
[Analyze grammar]

kṛtasarvasvaharaṇā nirdoṣāḥ prabhaviṣṇubhiḥ |
spṛhayanti ca bhuktānnaṃ teṣu dattaṃ mahāphalam || 57 ||
[Analyze grammar]

tapasvinastaponiṣṭhāsteṣāṃ bhaikṣacarāśca ye |
arthinaḥ kiṃcidicchanti teṣu dattaṃ mahāphalam || 58 ||
[Analyze grammar]

mahāphalavidhirdāne śrutaste bharatarṣabha |
nirayaṃ yena gacchanti svargaṃ caiva hi tacchṛṇu || 59 ||
[Analyze grammar]

gurvarthaṃ vābhayārthaṃ vā varjayitvā yudhiṣṭhira |
ye'nṛtaṃ kathayanti sma te vai nirayagāminaḥ || 60 ||
[Analyze grammar]

paradārābhihartāraḥ paradārābhimarśinaḥ |
paradāraprayoktāraste vai nirayagāminaḥ || 61 ||
[Analyze grammar]

ye parasvāpahartāraḥ parasvānāṃ ca nāśakāḥ |
sūcakāśca pareṣāṃ ye te vai nirayagāminaḥ || 62 ||
[Analyze grammar]

prapāṇāṃ ca sabhānāṃ ca saṃkramāṇāṃ ca bhārata |
agārāṇāṃ ca bhettāro narā nirayagāminaḥ || 63 ||
[Analyze grammar]

anāthāṃ pramadāṃ bālāṃ vṛddhāṃ bhītāṃ tapasvinīm |
vañcayanti narā ye ca te vai nirayagāminaḥ || 64 ||
[Analyze grammar]

vṛtticchedaṃ gṛhacchedaṃ dāracchedaṃ ca bhārata |
mitracchedaṃ tathāśāyāste vai nirayagāminaḥ || 65 ||
[Analyze grammar]

sūcakāḥ saṃdhibhettāraḥ paravṛttyupajīvakāḥ |
akṛtajñāśca mitrāṇāṃ te vai nirayagāminaḥ || 66 ||
[Analyze grammar]

pāṣaṇḍā dūṣakāścaiva samayānāṃ ca dūṣakāḥ |
ye pratyavasitāścaiva te vai nirayagāminaḥ || 67 ||
[Analyze grammar]

kṛtāśaṃ kṛtanirveśaṃ kṛtabhaktaṃ kṛtaśramam |
bhedairye vyapakarṣanti te vai nirayagāminaḥ || 68 ||
[Analyze grammar]

paryaśnanti ca ye dārānagnibhṛtyātithīṃstathā |
utsannapitṛdevejyāste vai nirayagāminaḥ || 69 ||
[Analyze grammar]

vedavikrayiṇaścaiva vedānāṃ caiva dūṣakāḥ |
vedānāṃ lekhakāścaiva te vai nirayagāminaḥ || 70 ||
[Analyze grammar]

cāturāśramyabāhyāśca śrutibāhyāśca ye narāḥ |
vikarmabhiśca jīvanti te vai nirayagāminaḥ || 71 ||
[Analyze grammar]

keśavikrayikā rājanviṣavikrayikāśca ye |
kṣīravikrayikāścaiva te vai nirayagāminaḥ || 72 ||
[Analyze grammar]

brāhmaṇānāṃ gavāṃ caiva kanyānāṃ ca yudhiṣṭhira |
ye'ntaraṃ yānti kāryeṣu te vai nirayagāminaḥ || 73 ||
[Analyze grammar]

śastravikrayakāścaiva kartāraśca yudhiṣṭhira |
śalyānāṃ dhanuṣāṃ caiva te vai nirayagāminaḥ || 74 ||
[Analyze grammar]

śalyairvā śaṅkubhirvāpi śvabhrairvā bharatarṣabha |
ye mārgamanurundhanti te vai nirayagāminaḥ || 75 ||
[Analyze grammar]

upādhyāyāṃśca bhṛtyāṃśca bhaktāṃśca bharatarṣabha |
ye tyajantyasamarthāṃstāṃste vai nirayagāminaḥ || 76 ||
[Analyze grammar]

aprāptadamakāścaiva nāsānāṃ vedhakāstathā |
bandhakāśca paśūnāṃ ye te vai nirayagāminaḥ || 77 ||
[Analyze grammar]

agoptāraśchaladravyā baliṣaḍbhāgatatparāḥ |
samarthāścāpyadātāraste vai nirayagāminaḥ || 78 ||
[Analyze grammar]

kṣāntāndāntāṃstathā prājñāndīrghakālaṃ sahoṣitān |
tyajanti kṛtakṛtyā ye te vai nirayagāminaḥ || 79 ||
[Analyze grammar]

bālānāmatha vṛddhānāṃ dāsānāṃ caiva ye narāḥ |
adattvā bhakṣayantyagre te vai nirayagāminaḥ || 80 ||
[Analyze grammar]

ete pūrvarṣibhirdṛṣṭāḥ proktā nirayagāminaḥ |
bhāginaḥ svargalokasya vakṣyāmi bharatarṣabha || 81 ||
[Analyze grammar]

sarveṣveva tu kāryeṣu daivapūrveṣu bhārata |
hanti putrānpaśūnkṛtsnānbrāhmaṇātikramaḥ kṛtaḥ || 82 ||
[Analyze grammar]

dānena tapasā caiva satyena ca yudhiṣṭhira |
ye dharmamanuvartante te narāḥ svargagāminaḥ || 83 ||
[Analyze grammar]

śuśrūṣābhistapobhiśca śrutamādāya bhārata |
ye pratigrahaniḥsnehāste narāḥ svargagāminaḥ || 84 ||
[Analyze grammar]

bhayātpāpāttathābādhāddāridryādvyādhidharṣaṇāt |
yatkṛte pratimucyante te narāḥ svargagāminaḥ || 85 ||
[Analyze grammar]

kṣamāvantaśca dhīrāśca dharmakāryeṣu cotthitāḥ |
maṅgalācārayuktāśca te narāḥ svargagāminaḥ || 86 ||
[Analyze grammar]

nivṛttā madhumāṃsebhyaḥ paradārebhya eva ca |
nivṛttāścaiva madyebhyaste narāḥ svargagāminaḥ || 87 ||
[Analyze grammar]

āśramāṇāṃ ca kartāraḥ kulānāṃ caiva bhārata |
deśānāṃ nagarāṇāṃ ca te narāḥ svargagāminaḥ || 88 ||
[Analyze grammar]

vastrābharaṇadātāro bhakṣapānānnadāstathā |
kuṭumbānāṃ ca dātāraste narāḥ svargagāminaḥ || 89 ||
[Analyze grammar]

sarvahiṃsānivṛttāśca narāḥ sarvasahāśca ye |
sarvasyāśrayabhūtāśca te narāḥ svargagāminaḥ || 90 ||
[Analyze grammar]

mātaraṃ pitaraṃ caiva śuśrūṣanti jitendriyāḥ |
bhrātṝṇāṃ caiva sasnehāste narāḥ svargagāminaḥ || 91 ||
[Analyze grammar]

āḍhyāśca balavantaśca yauvanasthāśca bhārata |
ye vai jitendriyā dhīrāste narāḥ svargagāminaḥ || 92 ||
[Analyze grammar]

aparāddheṣu sasnehā mṛdavo mitravatsalāḥ |
ārādhanasukhāścāpi te narāḥ svargagāminaḥ || 93 ||
[Analyze grammar]

sahasrapariveṣṭārastathaiva ca sahasradāḥ |
trātāraśca sahasrāṇāṃ puruṣāḥ svargagāminaḥ || 94 ||
[Analyze grammar]

suvarṇasya ca dātāro gavāṃ ca bharatarṣabha |
yānānāṃ vāhanānāṃ ca te narāḥ svargagāminaḥ || 95 ||
[Analyze grammar]

vaivāhikānāṃ kanyānāṃ preṣyāṇāṃ ca yudhiṣṭhira |
dātāro vāsasāṃ caiva te narāḥ svargagāminaḥ || 96 ||
[Analyze grammar]

vihārāvasathodyānakūpārāmasabhāpradāḥ |
vaprāṇāṃ caiva kartāraste narāḥ svargagāminaḥ || 97 ||
[Analyze grammar]

niveśanānāṃ kṣetrāṇāṃ vasatīnāṃ ca bhārata |
dātāraḥ prārthitānāṃ ca te narāḥ svargagāminaḥ || 98 ||
[Analyze grammar]

rasānāmatha bījānāṃ dhānyānāṃ ca yudhiṣṭhira |
svayamutpādya dātāraḥ puruṣāḥ svargagāminaḥ || 99 ||
[Analyze grammar]

yasminkasminkule jātā bahuputrāḥ śatāyuṣaḥ |
sānukrośā jitakrodhāḥ puruṣāḥ svargagāminaḥ || 100 ||
[Analyze grammar]

etaduktamamutrārthaṃ daivaṃ pitryaṃ ca bhārata |
dharmādharmau ca dānasya yathā pūrvarṣibhiḥ kṛtau || 101 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 24

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: