Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yājñavalkya uvāca |
avyaktasthaṃ paraṃ yattatpṛṣṭaste'haṃ narādhipa |
paraṃ guhyamimaṃ praśnaṃ śṛṇuṣvāvahito nṛpa || 1 ||
[Analyze grammar]

yathārṣeṇeha vidhinā caratāvamatena ha |
mayādityādavāptāni yajūṃṣi mithilādhipa || 2 ||
[Analyze grammar]

mahatā tapasā devastapiṣṭhaḥ sevito mayā |
prītena cāhaṃ vibhunā sūryeṇoktastadānagha || 3 ||
[Analyze grammar]

varaṃ vṛṇīṣva viprarṣe yadiṣṭaṃ te sudurlabham |
tatte dāsyāmi prītātmā matprasādo hi durlabhaḥ || 4 ||
[Analyze grammar]

tataḥ praṇamya śirasā mayoktastapatāṃ varaḥ |
yajūṃṣi nopayuktāni kṣipramicchāmi veditum || 5 ||
[Analyze grammar]

tato māṃ bhagavānāha vitariṣyāmi te dvija |
sarasvatīha vāgbhūtā śarīraṃ te pravekṣyati || 6 ||
[Analyze grammar]

tato māmāha bhagavānāsyaṃ svaṃ vivṛtaṃ kuru |
vivṛtaṃ ca tato me''syaṃ praviṣṭā ca sarasvatī || 7 ||
[Analyze grammar]

tato vidahyamāno'haṃ praviṣṭo'mbhastadānagha |
avijñānādamarṣācca bhāskarasya mahātmanaḥ || 8 ||
[Analyze grammar]

tato vidahyamānaṃ māmuvāca bhagavānraviḥ |
muhūrtaṃ sahyatāṃ dāhastataḥ śītībhaviṣyasi || 9 ||
[Analyze grammar]

śītībhūtaṃ ca māṃ dṛṣṭvā bhagavānāha bhāskaraḥ |
pratiṣṭhāsyati te vedaḥ sottaraḥ sakhilo dvija || 10 ||
[Analyze grammar]

kṛtsnaṃ śatapathaṃ caiva praṇeṣyasi dvijarṣabha |
tasyānte cāpunarbhāve buddhistava bhaviṣyati || 11 ||
[Analyze grammar]

prāpsyase ca yadiṣṭaṃ tatsāṃkhyayogepsitaṃ padam |
etāvaduktvā bhagavānastamevābhyavartata || 12 ||
[Analyze grammar]

tato'nuvyāhṛtaṃ śrutvā gate deve vibhāvasau |
gṛhamāgatya saṃhṛṣṭo'cintayaṃ vai sarasvatīm || 13 ||
[Analyze grammar]

tataḥ pravṛttātiśubhā svaravyañjanabhūṣitā |
oṃkāramāditaḥ kṛtvā mama devī sarasvatī || 14 ||
[Analyze grammar]

tato'hamarghyaṃ vidhivatsarasvatyai nyavedayam |
tapatāṃ ca variṣṭhāya niṣaṇṇastatparāyaṇaḥ || 15 ||
[Analyze grammar]

tataḥ śatapathaṃ kṛtsnaṃ sarahasyaṃ sasaṃgraham |
cakre sapariśeṣaṃ ca harṣeṇa parameṇa ha || 16 ||
[Analyze grammar]

kṛtvā cādhyayanaṃ teṣāṃ śiṣyāṇāṃ śatamuttamam |
vipriyārthaṃ saśiṣyasya mātulasya mahātmanaḥ || 17 ||
[Analyze grammar]

tataḥ saśiṣyeṇa mayā sūryeṇeva gabhastibhiḥ |
vyāpto yajño mahārāja pitustava mahātmanaḥ || 18 ||
[Analyze grammar]

miṣato devalasyāpi tato'rdhaṃ hṛtavānaham |
svavedadakṣiṇāyātha vimarde mātulena ha || 19 ||
[Analyze grammar]

sumantunātha pailena tathā jaimininā ca vai |
pitrā te munibhiścaiva tato'hamanumānitaḥ || 20 ||
[Analyze grammar]

daśa pañca ca prāptāni yajūṃṣyarkānmayānagha |
tathaiva lomaharṣācca purāṇamavadhāritam || 21 ||
[Analyze grammar]

bījametatpuraskṛtya devīṃ caiva sarasvatīm |
sūryasya cānubhāvena pravṛtto'haṃ narādhipa || 22 ||
[Analyze grammar]

kartuṃ śatapathaṃ vedamapūrvaṃ kāritaṃ ca me |
yathābhilaṣitaṃ mārgaṃ tathā taccopapāditam || 23 ||
[Analyze grammar]

śiṣyāṇāmakhilaṃ kṛtsnamanujñātaṃ sasaṃgraham |
sarve ca śiṣyāḥ śucayo gatāḥ paramaharṣitāḥ || 24 ||
[Analyze grammar]

śākhāḥ pañcadaśemāstu vidyā bhāskaradarśitāḥ |
pratiṣṭhāpya yathākāmaṃ vedyaṃ tadanucintayam || 25 ||
[Analyze grammar]

kimatra brahmaṇyamṛtaṃ kiṃ ca vedyamanuttamam |
cintaye tatra cāgatya gandharvo māmapṛcchata || 26 ||
[Analyze grammar]

viśvāvasustato rājanvedāntajñānakovidaḥ |
caturviṃśatikānpraśnānpṛṣṭvā vedasya pārthiva |
pañcaviṃśatimaṃ praśnaṃ papracchānvīkṣikīṃ tathā || 27 ||
[Analyze grammar]

viśvāviśvaṃ tathāśvāśvaṃ mitraṃ varuṇameva ca |
jñānaṃ jñeyaṃ tathājño jñaḥ kastapā atapāstathā |
sūryādaḥ sūrya iti ca vidyāvidye tathaiva ca || 28 ||
[Analyze grammar]

vedyāvedyaṃ tathā rājannacalaṃ calameva ca |
apūrvamakṣayaṃ kṣayyametatpraśnamanuttamam || 29 ||
[Analyze grammar]

athoktaśca mayā rājanrājā gandharvasattamaḥ |
pṛṣṭavānanupūrveṇa praśnamuttamamarthavat || 30 ||
[Analyze grammar]

muhūrtaṃ mṛṣyatāṃ tāvadyāvadenaṃ vicintaye |
bāḍhamityeva kṛtvā sa tūṣṇīṃ gandharva āsthitaḥ || 31 ||
[Analyze grammar]

tato'nvacintayamahaṃ bhūyo devīṃ sarasvatīm |
manasā sa ca me praśno dadhno ghṛtamivoddhṛtam || 32 ||
[Analyze grammar]

tatropaniṣadaṃ caiva pariśeṣaṃ ca pārthiva |
mathnāmi manasā tāta dṛṣṭvā cānvīkṣikīṃ parām || 33 ||
[Analyze grammar]

caturthī rājaśārdūla vidyaiṣā sāṃparāyikī |
udīritā mayā tubhyaṃ pañcaviṃśe'dhi dhiṣṭhitā || 34 ||
[Analyze grammar]

athoktastu mayā rājanrājā viśvāvasustadā |
śrūyatāṃ yadbhavānasmānpraśnaṃ saṃpṛṣṭavāniha || 35 ||
[Analyze grammar]

viśvāviśveti yadidaṃ gandharvendrānupṛcchasi |
viśvāvyaktaṃ paraṃ vidyādbhūtabhavyabhayaṃkaram || 36 ||
[Analyze grammar]

triguṇaṃ guṇakartṛtvādaviśvo niṣkalastathā |
aśvastathaiva mithunamevamevānudṛśyate || 37 ||
[Analyze grammar]

avyaktaṃ prakṛtiṃ prāhuḥ puruṣeti ca nirguṇam |
tathaiva mitraṃ puruṣaṃ varuṇaṃ prakṛtiṃ tathā || 38 ||
[Analyze grammar]

jñānaṃ tu prakṛtiṃ prāhurjñeyaṃ niṣkalameva ca |
ajñaśca jñaśca puruṣastasmānniṣkala ucyate || 39 ||
[Analyze grammar]

kastapā atapāḥ proktaḥ ko'sau puruṣa ucyate |
tapāḥ prakṛtirityāhuratapā niṣkalaḥ smṛtaḥ || 40 ||
[Analyze grammar]

tathaivāvedyamavyaktaṃ vedyaḥ puruṣa ucyate |
calācalamiti proktaṃ tvayā tadapi me śṛṇu || 41 ||
[Analyze grammar]

calāṃ tu prakṛtiṃ prāhuḥ kāraṇaṃ kṣepasargayoḥ |
akṣepasargayoḥkartā niścalaḥ puruṣaḥ smṛtaḥ || 42 ||
[Analyze grammar]

ajāvubhāvaprajau ca akṣayau cāpyubhāvapi |
ajau nityāvubhau prāhuradhyātmagatiniścayāḥ || 43 ||
[Analyze grammar]

akṣayatvātprajanane ajamatrāhuravyayam |
akṣayaṃ puruṣaṃ prāhuḥ kṣayo hyasya na vidyate || 44 ||
[Analyze grammar]

guṇakṣayatvātprakṛtiḥ kartṛtvādakṣayaṃ budhāḥ |
eṣā te''nvīkṣikī vidyā caturthī sāṃparāyikī || 45 ||
[Analyze grammar]

vidyopetaṃ dhanaṃ kṛtvā karmaṇā nityakarmaṇi |
ekāntadarśanā vedāḥ sarve viśvāvaso smṛtāḥ || 46 ||
[Analyze grammar]

jāyante ca mriyante ca yasminnete yataścyutāḥ |
vedārthaṃ ye na jānanti vedyaṃ gandharvasattama || 47 ||
[Analyze grammar]

sāṅgopāṅgānapi yadi pañca vedānadhīyate |
vedavedyaṃ na jānīte vedabhāravaho hi saḥ || 48 ||
[Analyze grammar]

yo ghṛtārthī kharīkṣīraṃ mathedgandharvasattama |
viṣṭhāṃ tatrānupaśyeta na maṇḍaṃ nāpi vā ghṛtam || 49 ||
[Analyze grammar]

tathā vedyamavedyaṃ ca vedavidyo na vindati |
sa kevalaṃ mūḍhamatirjñānabhāravahaḥ smṛtaḥ || 50 ||
[Analyze grammar]

draṣṭavyau nityamevaitau tatpareṇāntarātmanā |
yathāsya janmanidhane na bhavetāṃ punaḥ punaḥ || 51 ||
[Analyze grammar]

ajasraṃ janmanidhanaṃ cintayitvā trayīmimām |
parityajya kṣayamiha akṣayaṃ dharmamāsthitaḥ || 52 ||
[Analyze grammar]

yadā tu paśyate'tyantamahanyahani kāśyapa |
tadā sa kevalībhūtaḥ ṣaḍviṃśamanupaśyati || 53 ||
[Analyze grammar]

anyaśca śaśvadavyaktastathānyaḥ pañcaviṃśakaḥ |
tasya dvāvanupaśyeta tamekamiti sādhavaḥ || 54 ||
[Analyze grammar]

tenaitannābhijānanti pañcaviṃśakamacyutam |
janmamṛtyubhayādyogāḥ sāṃkhyāśca paramaiṣiṇaḥ || 55 ||
[Analyze grammar]

viśvāvasuruvāca |
pañcaviṃśaṃ yadetatte proktaṃ brāhmaṇasattama |
tathā tanna tathā veti tadbhavānvaktumarhati || 56 ||
[Analyze grammar]

jaigīṣavyasyāsitasya devalasya ca me śrutam |
parāśarasya viprarṣervārṣagaṇyasya dhīmataḥ || 57 ||
[Analyze grammar]

bhikṣoḥ pañcaśikhasyātha kapilasya śukasya ca |
gautamasyārṣṭiṣeṇasya gargasya ca mahātmanaḥ || 58 ||
[Analyze grammar]

nāradasyāsureścaiva pulastyasya ca dhīmataḥ |
sanatkumārasya tataḥ śukrasya ca mahātmanaḥ || 59 ||
[Analyze grammar]

kaśyapasya pituścaiva pūrvameva mayā śrutam |
tadanantaraṃ ca rudrasya viśvarūpasya dhīmataḥ || 60 ||
[Analyze grammar]

daivatebhyaḥ pitṛbhyaśca daityebhyaśca tatastataḥ |
prāptametanmayā kṛtsnaṃ vedyaṃ nityaṃ vadantyuta || 61 ||
[Analyze grammar]

tasmāttadvai bhavadbuddhyā śrotumicchāmi brāhmaṇa |
bhavānprabarhaḥ śāstrāṇāṃ pragalbhaścātibuddhimān || 62 ||
[Analyze grammar]

na tavāviditaṃ kiṃcidbhavāñśrutinidhiḥ smṛtaḥ |
kathyate devaloke ca pitṛloke ca brāhmaṇa || 63 ||
[Analyze grammar]

brahmalokagatāścaiva kathayanti maharṣayaḥ |
patiśca tapatāṃ śaśvadādityastava bhāṣate || 64 ||
[Analyze grammar]

sāṃkhyajñānaṃ tvayā brahmannavāptaṃ kṛtsnameva ca |
tathaiva yogajñānaṃ ca yājñavalkya viśeṣataḥ || 65 ||
[Analyze grammar]

niḥsaṃdigdhaṃ prabuddhastvaṃ budhyamānaścarācaram |
śrotumicchāmi tajjñānaṃ ghṛtaṃ maṇḍamayaṃ yathā || 66 ||
[Analyze grammar]

yājñavalkya uvāca |
kṛtsnadhāriṇameva tvāṃ manye gandharvasattama |
jijñāsasi ca māṃ rājaṃstannibodha yathāśrutam || 67 ||
[Analyze grammar]

abudhyamānāṃ prakṛtiṃ budhyate pañcaviṃśakaḥ |
na tu budhyati gandharva prakṛtiḥ pañcaviṃśakam || 68 ||
[Analyze grammar]

anenāpratibodhena pradhānaṃ pravadanti tam |
sāṃkhyayogāśca tattvajñā yathāśrutinidarśanāt || 69 ||
[Analyze grammar]

paśyaṃstathaivāpaśyaṃśca paśyatyanyastathānagha |
ṣaḍviṃśaḥ pañcaviṃśaṃ ca caturviṃśaṃ ca paśyati |
na tu paśyati paśyaṃstu yaścainamanupaśyati || 70 ||
[Analyze grammar]

pañcaviṃśo'bhimanyeta nānyo'sti paramo mama |
na caturviṃśako'grāhyo manujairjñānadarśibhiḥ || 71 ||
[Analyze grammar]

matsyevodakamanveti pravartati pravartanāt |
yathaiva budhyate matsyastathaiṣo'pyanubudhyate |
sasnehaḥ sahavāsācca sābhimānaśca nityaśaḥ || 72 ||
[Analyze grammar]

sa nimajjati kālasya yadaikatvaṃ na budhyate |
unmajjati hi kālasya mamatvenābhisaṃvṛtaḥ || 73 ||
[Analyze grammar]

yadā tu manyate'nyo'hamanya eṣa iti dvijaḥ |
tadā sa kevalībhūtaḥ ṣaḍviṃśamanupaśyati || 74 ||
[Analyze grammar]

anyaśca rājannavarastathānyaḥ pañcaviṃśakaḥ |
tatsthatvādanupaśyanti eka eveti sādhavaḥ || 75 ||
[Analyze grammar]

tenaitannābhinandanti pañcaviṃśakamacyutam |
janmamṛtyubhayādbhītā yogāḥ sāṃkhyāśca kāśyapa |
ṣaḍviṃśamanupaśyanti śucayastatparāyaṇāḥ || 76 ||
[Analyze grammar]

yadā sa kevalībhūtaḥ ṣaḍviṃśamanupaśyati |
tadā sa sarvavidvidvānna punarjanma vindati || 77 ||
[Analyze grammar]

evamapratibuddhaśca budhyamānaśca te'nagha |
buddhaścokto yathātattvaṃ mayā śrutinidarśanāt || 78 ||
[Analyze grammar]

paśyāpaśyaṃ yo'nupaśyetkṣemaṃ tattvaṃ ca kāśyapa |
kevalākevalaṃ cādyaṃ pañcaviṃśātparaṃ ca yat || 79 ||
[Analyze grammar]

viśvāvasuruvāca |
tathyaṃ śubhaṃ caitaduktaṃ tvayā bhoḥ samyakkṣemyaṃ devatādyaṃ yathāvat |
svastyakṣayaṃ bhavataścāstu nityaṃ buddhyā sadā buddhiyuktaṃ namaste || 80 ||
[Analyze grammar]

yājñavalkya uvāca |
evamuktvā saṃprayāto divaṃ sa vibhrājanvai śrīmatā darśanena |
tuṣṭaśca tuṣṭyā parayābhinandya pradakṣiṇaṃ mama kṛtvā mahātmā || 81 ||
[Analyze grammar]

brahmādīnāṃ khecarāṇāṃ kṣitau ca ye cādhastātsaṃvasante narendra |
tatraiva taddarśanaṃ darśayanvai samyakkṣemyaṃ ye pathaṃ saṃśritā vai || 82 ||
[Analyze grammar]

sāṃkhyāḥ sarve sāṃkhyadharme ratāśca tadvadyogā yogadharme ratāśca |
ye cāpyanye mokṣakāmā manuṣyāsteṣāmetaddarśanaṃ jñānadṛṣṭam || 83 ||
[Analyze grammar]

jñānānmokṣo jāyate pūruṣāṇāṃ nāstyajñānādevamāhurnarendra |
tasmājjñānaṃ tattvato'nveṣitavyaṃ yenātmānaṃ mokṣayejjanmamṛtyoḥ || 84 ||
[Analyze grammar]

prāpya jñānaṃ brāhmaṇātkṣatriyādvā vaiśyācchūdrādapi nīcādabhīkṣṇam |
śraddhātavyaṃ śraddadhānena nityaṃ na śraddhinaṃ janmamṛtyū viśetām || 85 ||
[Analyze grammar]

sarve varṇā brāhmaṇā brahmajāśca sarve nityaṃ vyāharante ca brahma |
tattvaṃ śāstraṃ brahmabuddhyā bravīmi sarvaṃ viśvaṃ brahma caitatsamastam || 86 ||
[Analyze grammar]

brahmāsyato brāhmaṇāḥ saṃprasūtā bāhubhyāṃ vai kṣatriyāḥ saṃprasūtāḥ |
nābhyāṃ vaiśyāḥ pādataścāpi śūdrāḥ sarve varṇā nānyathā veditavyāḥ || 87 ||
[Analyze grammar]

ajñānataḥ karmayoniṃ bhajante tāṃ tāṃ rājaṃste yathā yāntyabhāvam |
tathā varṇā jñānahīnāḥ patante ghorādajñānātprākṛtaṃ yonijālam || 88 ||
[Analyze grammar]

tasmājjñānaṃ sarvato mārgitavyaṃ sarvatrasthaṃ caitaduktaṃ mayā te |
tasthau brahmā tasthivāṃścāparo yastasmai nityaṃ mokṣamāhurdvijendrāḥ || 89 ||
[Analyze grammar]

yatte pṛṣṭaṃ tanmayā copadiṣṭaṃ yāthātathyaṃ tadviśoko bhavasva |
rājangacchasvaitadarthasya pāraṃ samyakproktaṃ svasti te'stvatra nityam || 90 ||
[Analyze grammar]

bhīṣma uvāca |
sa evamanuśāstastu yājñavalkyena dhīmatā |
prītimānabhavadrājā mithilādhipatistadā || 91 ||
[Analyze grammar]

gate munivare tasminkṛte cāpi pradakṣiṇe |
daivarātirnarapatirāsīnastatra mokṣavit || 92 ||
[Analyze grammar]

gokoṭiṃ sparśayāmāsa hiraṇyasya tathaiva ca |
ratnāñjalimathaikaṃ ca brāhmaṇebhyo dadau tadā || 93 ||
[Analyze grammar]

videharājyaṃ ca tathā pratiṣṭhāpya sutasya vai |
yatidharmamupāsaṃścāpyavasanmithilādhipaḥ || 94 ||
[Analyze grammar]

sāṃkhyajñānamadhīyāno yogaśāstraṃ ca kṛtsnaśaḥ |
dharmādharmau ca rājendra prākṛtaṃ parigarhayan || 95 ||
[Analyze grammar]

anantamiti kṛtvā sa nityaṃ kevalameva ca |
dharmādharmau puṇyapāpe satyāsatye tathaiva ca || 96 ||
[Analyze grammar]

janmamṛtyū ca rājendra prākṛtaṃ tadacintayat |
brahmāvyaktasya karmedamiti nityaṃ narādhipa || 97 ||
[Analyze grammar]

paśyanti yogāḥ sāṃkhyāśca svaśāstrakṛtalakṣaṇāḥ |
iṣṭāniṣṭaviyuktaṃ hi tasthau brahma parātparam |
nityaṃ tamāhurvidvāṃsaḥ śucistasmācchucirbhava || 98 ||
[Analyze grammar]

dīyate yacca labhate dattaṃ yaccānumanyate |
dadāti ca naraśreṣṭha pratigṛhṇāti yacca ha |
dadātyavyaktamevaitatpratigṛhṇāti tacca vai || 99 ||
[Analyze grammar]

ātmā hyevātmano hyekaḥ ko'nyastvatto'dhiko bhavet |
evaṃ manyasva satatamanyathā mā vicintaya || 100 ||
[Analyze grammar]

yasyāvyaktaṃ na viditaṃ saguṇaṃ nirguṇaṃ punaḥ |
tena tīrthāni yajñāśca sevitavyāvipaścitā || 101 ||
[Analyze grammar]

na svādhyāyaistapobhirvā yajñairvā kurunandana |
labhate'vyaktasaṃsthānaṃ jñātvāvyaktaṃ mahīpate || 102 ||
[Analyze grammar]

tathaiva mahataḥ sthānamāhaṃkārikameva ca |
ahaṃkārātparaṃ cāpi sthānāni samavāpnuyāt || 103 ||
[Analyze grammar]

ye tvavyaktātparaṃ nityaṃ jānate śāstratatparāḥ |
janmamṛtyuviyuktaṃ ca viyuktaṃ sadasacca yat || 104 ||
[Analyze grammar]

etanmayāptaṃ janakātpurastāttenāpi cāptaṃ nṛpa yājñavalkyāt |
jñānaṃ viśiṣṭaṃ na tathā hi yajñā jñānena durgaṃ tarate na yajñaiḥ || 105 ||
[Analyze grammar]

durgaṃ janma nidhanaṃ cāpi rājanna bhūtikaṃ jñānavido vadanti |
yajñaistapobhirniyamairvrataiśca divaṃ samāsādya patanti bhūmau || 106 ||
[Analyze grammar]

tasmādupāsasva paraṃ mahacchuci śivaṃ vimokṣaṃ vimalaṃ pavitram |
kṣetrajñavitpārthiva jñānayajñamupāsya vai tattvamṛṣirbhaviṣyasi || 107 ||
[Analyze grammar]

upaniṣadamupākarottadā vai janakanṛpasya purā hi yājñavalkyaḥ |
yadupagaṇitaśāśvatāvyayaṃ tacchubhamamṛtatvamaśokamṛcchatīti || 108 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 306

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: