Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

parāśara uvāca |
eṣa dharmavidhistāta gṛhasthasya prakīrtitaḥ |
tapovidhiṃ tu vakṣyāmi tanme nigadataḥ śṛṇu || 1 ||
[Analyze grammar]

prāyeṇa hi gṛhasthasya mamatvaṃ nāma jāyate |
saṅgāgataṃ naraśreṣṭha bhāvaistāmasarājasaiḥ || 2 ||
[Analyze grammar]

gṛhāṇyāśritya gāvaśca kṣetrāṇi ca dhanāni ca |
dārāḥ putrāśca bhṛtyāśca bhavantīha narasya vai || 3 ||
[Analyze grammar]

evaṃ tasya pravṛttasya nityamevānupaśyataḥ |
rāgadveṣau vivardhete hyanityatvamapaśyataḥ || 4 ||
[Analyze grammar]

rāgadveṣābhibhūtaṃ ca naraṃ dravyavaśānugam |
mohajātā ratirnāma samupaiti narādhipa || 5 ||
[Analyze grammar]

kṛtārtho bhogato bhūtvā sa vai ratiparāyaṇaḥ |
lābhaṃ grāmyasukhādanyaṃ ratito nānupaśyati || 6 ||
[Analyze grammar]

tato lobhābhibhūtātmā saṅgādvardhayate janam |
puṣṭyarthaṃ caiva tasyeha janasyārthaṃ cikīrṣati || 7 ||
[Analyze grammar]

sa jānannapi cākāryamarthārthaṃ sevate naraḥ |
bālasnehaparītātmā tatkṣayāccānutapyate || 8 ||
[Analyze grammar]

tato mānena saṃpanno rakṣannātmaparājayam |
karoti yena bhogī syāmiti tasmādvinaśyati || 9 ||
[Analyze grammar]

tapo hi buddhiyuktānāṃ śāśvataṃ brahmadarśanam |
anvicchatāṃ śubhaṃ karma narāṇāṃ tyajatāṃ sukham || 10 ||
[Analyze grammar]

snehāyatananāśācca dhananāśācca pārthiva |
ādhivyādhipratāpācca nirvedamupagacchati || 11 ||
[Analyze grammar]

nirvedādātmasaṃbodhaḥ saṃbodhācchāstradarśanam |
śāstrārthadarśanādrājaṃstapa evānupaśyati || 12 ||
[Analyze grammar]

durlabho hi manuṣyendra naraḥ pratyavamarśavān |
yo vai priyasukhe kṣīṇe tapaḥ kartuṃ vyavasyati || 13 ||
[Analyze grammar]

tapaḥ sarvagataṃ tāta hīnasyāpi vidhīyate |
jitendriyasya dāntasya svargamārgapradeśakam || 14 ||
[Analyze grammar]

prajāpatiḥ prajāḥ pūrvamasṛjattapasā vibhuḥ |
kvacitkvacidvrataparo vratānyāsthāya pārthiva || 15 ||
[Analyze grammar]

ādityā vasavo rudrāstathaivāgnyaśvimārutāḥ |
viśvedevāstathā sādhyāḥ pitaro'tha marudgaṇāḥ || 16 ||
[Analyze grammar]

yakṣarākṣasagandharvāḥ siddhāścānye divaukasaḥ |
saṃsiddhāstapasā tāta ye cānye svargavāsinaḥ || 17 ||
[Analyze grammar]

ye cādau brahmaṇā sṛṣṭā brāhmaṇāstapasā purā |
te bhāvayantaḥ pṛthivīṃ vicaranti divaṃ tathā || 18 ||
[Analyze grammar]

martyaloke ca rājāno ye cānye gṛhamedhinaḥ |
mahākuleṣu dṛśyante tatsarvaṃ tapasaḥ phalam || 19 ||
[Analyze grammar]

kauśikāni ca vastrāṇi śubhānyābharaṇāni ca |
vāhanāsanayānāni sarvaṃ tattapasaḥ phalam || 20 ||
[Analyze grammar]

manonukūlāḥ pramadā rūpavatyaḥ sahasraśaḥ |
vāsaḥ prāsādapṛṣṭhe ca tatsarvaṃ tapasaḥ phalam || 21 ||
[Analyze grammar]

śayanāni ca mukhyāni bhojyāni vividhāni ca |
abhipretāni sarvāṇi bhavanti kṛtakarmaṇām || 22 ||
[Analyze grammar]

nāprāpyaṃ tapasā kiṃcittrailokye'sminparaṃtapa |
upabhogaparityāgaḥ phalānyakṛtakarmaṇām || 23 ||
[Analyze grammar]

sukhito duḥkhito vāpi naro lobhaṃ parityajet |
avekṣya manasā śāstraṃ buddhyā ca nṛpasattama || 24 ||
[Analyze grammar]

asaṃtoṣo'sukhāyaiva lobhādindriyavibhramaḥ |
tato'sya naśyati prajñā vidyevābhyāsavarjitā || 25 ||
[Analyze grammar]

naṣṭaprajño yadā bhavati tadā nyāyaṃ na paśyati |
tasmātsukhakṣaye prāpte pumānugraṃ tapaścaret || 26 ||
[Analyze grammar]

yadiṣṭaṃ tatsukhaṃ prāhurdveṣyaṃ duḥkhamihocyate |
kṛtākṛtasya tapasaḥ phalaṃ paśyasva yādṛśam || 27 ||
[Analyze grammar]

nityaṃ bhadrāṇi paśyanti viṣayāṃścopabhuñjate |
prākāśyaṃ caiva gacchanti kṛtvā niṣkalmaṣaṃ tapaḥ || 28 ||
[Analyze grammar]

apriyāṇyavamānāṃśca duḥkhaṃ bahuvidhātmakam |
phalārthī satpathatyaktaḥ prāpnoti viṣayātmakam || 29 ||
[Analyze grammar]

dharme tapasi dāne ca vicikitsāsya jāyate |
sa kṛtvā pāpakānyeva nirayaṃ pratipadyate || 30 ||
[Analyze grammar]

sukhe tu vartamāno vai duḥkhe vāpi narottama |
svavṛttādyo na calati śāstracakṣuḥ sa mānavaḥ || 31 ||
[Analyze grammar]

iṣuprapātamātraṃ hi sparśayoge ratiḥ smṛtā |
rasane darśane ghrāṇe śravaṇe ca viśāṃ pate || 32 ||
[Analyze grammar]

tato'sya jāyate tīvrā vedanā tatkṣayātpunaḥ |
budhā yena praśaṃsanti mokṣaṃ sukhamanuttamam || 33 ||
[Analyze grammar]

tataḥ phalārthaṃ carati bhavanti jyāyaso guṇāḥ |
dharmavṛttyā ca satataṃ kāmārthābhyāṃ na hīyate || 34 ||
[Analyze grammar]

aprayatnāgatāḥ sevyā gṛhasthairviṣayāḥ sadā |
prayatnenopagamyaśca svadharma iti me matiḥ || 35 ||
[Analyze grammar]

mānināṃ kulajātānāṃ nityaṃ śāstrārthacakṣuṣām |
dharmakriyāviyuktānāmaśaktyā saṃvṛtātmanām || 36 ||
[Analyze grammar]

kriyamāṇaṃ yadā karma nāśaṃ gacchati mānuṣam |
teṣāṃ nānyadṛte loke tapasaḥ karma vidyate || 37 ||
[Analyze grammar]

sarvātmanā tu kurvīta gṛhasthaḥ karmaniścayam |
dākṣyeṇa havyakavyārthaṃ svadharmaṃ vicarennṛpa || 38 ||
[Analyze grammar]

yathā nadīnadāḥ sarve sāgare yānti saṃsthitim |
evamāśramiṇaḥ sarve gṛhasthe yānti saṃsthitim || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 284

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: