Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
atraivodāharantīmamitihāsaṃ purātanam |
nāradasya ca saṃvādaṃ devalasyāsitasya ca || 1 ||
[Analyze grammar]

āsīnaṃ devalaṃ vṛddhaṃ buddhvā buddhimatāṃ varaḥ |
nāradaḥ paripapraccha bhūtānāṃ prabhavāpyayam || 2 ||
[Analyze grammar]

kutaḥ sṛṣṭamidaṃ viśvaṃ brahmansthāvarajaṅgamam |
pralaye ca kamabhyeti tadbhavānprabravītu me || 3 ||
[Analyze grammar]

asita uvāca |
yebhyaḥ sṛjati bhūtāni kālo bhāvapracoditaḥ |
mahābhūtāni pañceti tānyāhurbhūtacintakāḥ || 4 ||
[Analyze grammar]

tebhyaḥ sṛjati bhūtāni kāla ātmapracoditaḥ |
etebhyo yaḥ paraṃ brūyādasadbrūyādasaṃśayam || 5 ||
[Analyze grammar]

viddhi nārada pañcaitāñśāśvatānacalāndhruvān |
mahatastejaso rāśīnkālaṣaṣṭhānsvabhāvataḥ || 6 ||
[Analyze grammar]

āpaścaivāntarikṣaṃ ca pṛthivī vāyupāvakau |
asiddhiḥ parametebhyo bhūtebhyo muktasaṃśayam || 7 ||
[Analyze grammar]

nopapattyā na vā yuktyā tvasadbrūyādasaṃśayam |
vettha tānabhinirvṛttānṣaḍete yasya rāśayaḥ || 8 ||
[Analyze grammar]

pañcaiva tāni kālaśca bhāvābhāvau ca kevalau |
aṣṭau bhūtāni bhūtānāṃ śāśvatāni bhavāpyayau || 9 ||
[Analyze grammar]

abhāvādbhāviteṣveva tebhyaśca prabhavantyapi |
vinaṣṭo'pi ca tānyeva janturbhavati pañcadhā || 10 ||
[Analyze grammar]

tasya bhūmimayo dehaḥ śrotramākāśasaṃbhavam |
sūryaścakṣurasurvāyuradbhyastu khalu śoṇitam || 11 ||
[Analyze grammar]

cakṣuṣī nāsikākarṇau tvagjihveti ca pañcamī |
indriyāṇīndriyārthānāṃ jñānāni kavayo viduḥ || 12 ||
[Analyze grammar]

darśanaṃ śravaṇaṃ ghrāṇaṃ sparśanaṃ rasanaṃ tathā |
upapattyā guṇānviddhi pañca pañcasu pañcadhā || 13 ||
[Analyze grammar]

rūpaṃ gandho rasaḥ sparśaḥ śabdaścaivātha tadguṇāḥ |
indriyairupalabhyante pañcadhā pañca pañcabhiḥ || 14 ||
[Analyze grammar]

rūpaṃ gandhaṃ rasaṃ sparśaṃ śabdaṃ caitāṃstu tadguṇān |
indriyāṇi na budhyante kṣetrajñastaistu budhyate || 15 ||
[Analyze grammar]

cittamindriyasaṃghātātparaṃ tasmātparaṃ manaḥ |
manasastu parā buddhiḥ kṣetrajño buddhitaḥ paraḥ || 16 ||
[Analyze grammar]

pūrvaṃ cetayate janturindriyairviṣayānpṛthak |
vicārya manasā paścādatha buddhyā vyavasyati |
indriyairupalabdhārthānsarvānyastvadhyavasyati || 17 ||
[Analyze grammar]

cittamindriyasaṃghātaṃ mano buddhiṃ tathāṣṭamīm |
aṣṭau jñānendriyāṇyāhuretānyadhyātmacintakāḥ || 18 ||
[Analyze grammar]

pāṇipādaṃ ca pāyuśca mehanaṃ pañcamaṃ mukham |
iti saṃśabdyamānāni śṛṇu karmendriyāṇyapi || 19 ||
[Analyze grammar]

jalpanābhyavahārārthaṃ mukhamindriyamucyate |
gamanendriyaṃ tathā pādau karmaṇaḥ karaṇe karau || 20 ||
[Analyze grammar]

pāyūpasthau visargārthamindriye tulyakarmaṇī |
visarge ca purīṣasya visarge cābhikāmike || 21 ||
[Analyze grammar]

balaṃ ṣaṣṭhaṃ ṣaḍetāni vācā samyagyathāgamam |
jñānaceṣṭendriyaguṇāḥ sarve saṃśabditā mayā || 22 ||
[Analyze grammar]

indriyāṇāṃ svakarmabhyaḥ śramāduparamo yadā |
bhavatīndriyasaṃnyāsādatha svapiti vai naraḥ || 23 ||
[Analyze grammar]

indriyāṇāṃ vyuparame mano'nuparataṃ yadi |
sevate viṣayāneva tadvidyātsvapnadarśanam || 24 ||
[Analyze grammar]

sāttvikāścaiva ye bhāvāstathā rājasatāmasāḥ |
karmayuktānpraśaṃsanti sāttvikānitarāṃstathā || 25 ||
[Analyze grammar]

ānandaḥ karmaṇāṃ siddhiḥ pratipattiḥ parā gatiḥ |
sāttvikasya nimittāni bhāvānsaṃśrayate smṛtiḥ || 26 ||
[Analyze grammar]

jantuṣvekatameṣvevaṃ bhāvā ye vidhimāsthitāḥ |
bhāvayorīpsitaṃ nityaṃ pratyakṣagamanaṃ dvayoḥ || 27 ||
[Analyze grammar]

indriyāṇi ca bhāvāśca guṇāḥ saptadaśa smṛtāḥ |
teṣāmaṣṭādaśo dehī yaḥ śarīre sa śāśvataḥ || 28 ||
[Analyze grammar]

atha vā saśarīrāste guṇāḥ sarve śarīriṇām |
saṃśritāstadviyoge hi saśarīrā na santi te || 29 ||
[Analyze grammar]

atha vā saṃnipāto'yaṃ śarīraṃ pāñcabhautikam |
ekaśca daśa cāṣṭau ca guṇāḥ saha śarīriṇām |
ūṣmaṇā saha viṃśo vā saṃghātaḥ pāñcabhautikaḥ || 30 ||
[Analyze grammar]

mahānsaṃdhārayatyetaccharīraṃ vāyunā saha |
tasyāsya bhāvayuktasya nimittaṃ dehabhedane || 31 ||
[Analyze grammar]

yathaivotpadyate kiṃcitpañcatvaṃ gacchate tathā |
puṇyapāpavināśānte puṇyapāpasamīritam |
dehaṃ viśati kālena tato'yaṃ karmasaṃbhavam || 32 ||
[Analyze grammar]

hitvā hitvā hyayaṃ praiti dehāddehaṃ kṛtāśrayaḥ |
kālasaṃcoditaḥ kṣetrī viśīrṇādvā gṛhādgṛham || 33 ||
[Analyze grammar]

tatra naivānutapyante prājñā niścitaniścayāḥ |
kṛpaṇāstvanutapyante janāḥ saṃbandhimāninaḥ || 34 ||
[Analyze grammar]

na hyayaṃ kasyacitkaścinnāsya kaścana vidyate |
bhavatyeko hyayaṃ nityaṃ śarīre sukhaduḥkhabhāk || 35 ||
[Analyze grammar]

naiva saṃjāyate janturna ca jātu vipadyate |
yāti dehamayaṃ bhuktvā kadācitparamāṃ gatim || 36 ||
[Analyze grammar]

puṇyapāpamayaṃ dehaṃ kṣapayankarmasaṃcayāt |
kṣīṇadehaḥ punardehī brahmatvamupagacchati || 37 ||
[Analyze grammar]

puṇyapāpakṣayārthaṃ ca sāṃkhyaṃ jñānaṃ vidhīyate |
tatkṣaye hyasya paśyanti brahmabhāve parāṃ gatim || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 267

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: