Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
avirodhena bhūtānāṃ tyāgaḥ ṣāḍguṇyakārakaḥ |
yaḥ syādubhayabhāgdharmastanme brūhi pitāmaha || 1 ||
[Analyze grammar]

gārhasthyasya ca dharmasya tyāgadharmasya cobhayoḥ |
adūrasaṃprasthitayoḥ kiṃ svicchreyaḥ pitāmaha || 2 ||
[Analyze grammar]

bhīṣma uvāca |
ubhau dharmau mahābhāgāvubhau paramaduścarau |
ubhau mahāphalau tāta sadbhirācaritāvubhau || 3 ||
[Analyze grammar]

atra te vartayiṣyāmi prāmāṇyamubhayostayoḥ |
śṛṇuṣvaikamanāḥ pārtha chinnadharmārthasaṃśayam || 4 ||
[Analyze grammar]

atrāpyudāharantīmamitihāsaṃ purātanam |
kapilasya gośca saṃvādaṃ tannibodha yudhiṣṭhira || 5 ||
[Analyze grammar]

āmnāyamanupaśyanhi purāṇaṃ śāśvataṃ dhruvam |
nahuṣaḥ pūrvamālebhe tvaṣṭurgāmiti naḥ śrutam || 6 ||
[Analyze grammar]

tāṃ niyuktāmadīnātmā sattvasthaḥ samaye rataḥ |
jñānavānniyatāhāro dadarśa kapilastadā || 7 ||
[Analyze grammar]

sa buddhimuttamāṃ prāpto naiṣṭhikīmakutobhayām |
smarāmi śithilaṃ satyaṃ vedā ityabravītsakṛt || 8 ||
[Analyze grammar]

tāṃ gāmṛṣiḥ syūmaraśmiḥ praviśya yatimabravīt |
haṃho vedā yadi matā dharmāḥ kenāpare matāḥ || 9 ||
[Analyze grammar]

tapasvino dhṛtimataḥ śrutivijñānacakṣuṣaḥ |
sarvamārṣaṃ hi manyante vyāhṛtaṃ viditātmanaḥ || 10 ||
[Analyze grammar]

tasyaivaṃ gatatṛṣṇasya vijvarasya nirāśiṣaḥ |
kā vivakṣāsti vedeṣu nirārambhasya sarvaśaḥ || 11 ||
[Analyze grammar]

kapila uvāca |
nāhaṃ vedānvinindāmi na vivakṣāmi karhicit |
pṛthagāśramiṇāṃ karmāṇyekārthānīti naḥ śrutam || 12 ||
[Analyze grammar]

gacchatyeva parityāgī vānaprasthaśca gacchati |
gṛhastho brahmacārī ca ubhau tāvapi gacchataḥ || 13 ||
[Analyze grammar]

devayānā hi panthānaścatvāraḥ śāśvatā matāḥ |
teṣāṃ jyāyaḥkanīyastvaṃ phaleṣūktaṃ balābalam || 14 ||
[Analyze grammar]

evaṃ viditvā sarvārthānārabhediti vaidikam |
nārabhediti cānyatra naiṣṭhikī śrūyate śrutiḥ || 15 ||
[Analyze grammar]

anārambhe hyadoṣaḥ syādārambhe'doṣa uttamaḥ |
evaṃ sthitasya śāstrasya durvijñeyaṃ balābalam || 16 ||
[Analyze grammar]

yadyatra kiṃcitpratyakṣamahiṃsāyāḥ paraṃ matam |
ṛte tvāgamaśāstrebhyo brūhi tadyadi paśyasi || 17 ||
[Analyze grammar]

syūmaraśmiruvāca |
svargakāmo yajeteti satataṃ śrūyate śrutiḥ |
phalaṃ prakalpya pūrvaṃ hi tato yajñaḥ pratāyate || 18 ||
[Analyze grammar]

ajaścāśvaśca meṣaśca gauśca pakṣigaṇāśca ye |
grāmyāraṇyā oṣadhayaḥ prāṇasyānnamiti śrutiḥ || 19 ||
[Analyze grammar]

tathaivānnaṃ hyaharahaḥ sāyaṃ prātarnirupyate |
paśavaścātha dhānyaṃ ca yajñasyāṅgamiti śrutiḥ || 20 ||
[Analyze grammar]

etāni saha yajñena prajāpatirakalpayat |
tena prajāpatirdevānyajñenāyajata prabhuḥ || 21 ||
[Analyze grammar]

te smānyonyaṃcarāḥ sarve prāṇinaḥ sapta sapta ca |
yajñeṣūpākṛtaṃ viśvaṃ prāhuruttamasaṃjñitam || 22 ||
[Analyze grammar]

etaccaivābhyanujñātaṃ pūrvaiḥ pūrvataraistathā |
ko jātu na vicinvīta vidvānsvāṃ śaktimātmanaḥ || 23 ||
[Analyze grammar]

paśavaśca manuṣyāśca drumāścauṣadhibhiḥ saha |
svargamevābhikāṅkṣante na ca svargastvṛte makham || 24 ||
[Analyze grammar]

oṣadhyaḥ paśavo vṛkṣā vīrudājyaṃ payo dadhi |
havirbhūmirdiśaḥ śraddhā kālaścaitāni dvādaśa || 25 ||
[Analyze grammar]

ṛco yajūṃṣi sāmāni yajamānaśca ṣoḍaśaḥ |
agnirjñeyo gṛhapatiḥ sa saptadaśa ucyate |
aṅgānyetāni yajñasya yajño mūlamiti śrutiḥ || 26 ||
[Analyze grammar]

ājyena payasā dadhnā śakṛtāmikṣayā tvacā |
vālaiḥ śṛṅgeṇa pādena saṃbhavatyeva gaurmakham |
evaṃ pratyekaśaḥ sarvaṃ yadyadasya vidhīyate || 27 ||
[Analyze grammar]

yajñaṃ vahanti saṃbhūya sahartvigbhiḥ sadakṣiṇaiḥ |
saṃhatyaitāni sarvāṇi yajñaṃ nirvartayantyuta || 28 ||
[Analyze grammar]

yajñārthāni hi sṛṣṭāni yathā vai śrūyate śrutiḥ |
evaṃ pūrve pūrvatarāḥ pravṛttāścaiva mānavāḥ || 29 ||
[Analyze grammar]

na hinasti hyārabhate nābhidruhyati kiṃcana |
yajño yaṣṭavya ityeva yo yajatyaphalepsayā || 30 ||
[Analyze grammar]

yajñāṅgānyapi caitāni yathoktāni nasaṃśayaḥ |
vidhinā vidhiyuktāni tārayanti parasparam || 31 ||
[Analyze grammar]

āmnāyamārṣaṃ paśyāmi yasminvedāḥ pratiṣṭhitāḥ |
taṃ vidvāṃso'nupaśyanti brāhmaṇasyānudarśanāt || 32 ||
[Analyze grammar]

brāhmaṇaprabhavo yajño brāhmaṇārpaṇa eva ca |
anu yajñaṃ jagatsarvaṃ yajñaścānu jagatsadā || 33 ||
[Analyze grammar]

omiti brahmaṇo yonirnamaḥ svāhā svadhā vaṣaṭ |
yasyaitāni prayujyante yathāśakti kṛtānyapi || 34 ||
[Analyze grammar]

na tasya triṣu lokeṣu paralokabhayaṃ viduḥ |
iti vedā vadantīha siddhāśca paramarṣayaḥ || 35 ||
[Analyze grammar]

ṛco yajūṃṣi sāmāni stobhāśca vidhicoditāḥ |
yasminnetāni sarvāṇi bahireva sa vai dvijaḥ || 36 ||
[Analyze grammar]

agnyādheye yadbhavati yacca some sute dvija |
yaccetarairmahāyajñairveda tadbhagavānsvataḥ || 37 ||
[Analyze grammar]

tasmādbrahmanyajetaiva yājayeccāvicārayan |
yajataḥ svargavidhinā pretya svargaphalaṃ mahat || 38 ||
[Analyze grammar]

nāyaṃ loko'styayajñānāṃ paraśceti viniścayaḥ |
vedavādavidaścaiva pramāṇamubhayaṃ tadā || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 260

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: