Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

kapila uvāca |
etāvadanupaśyanto yatayo yānti mārgagāḥ |
naiṣāṃ sarveṣu lokeṣu kaścidasti vyatikramaḥ || 1 ||
[Analyze grammar]

nirdvaṃdvā nirnamaskārā nirāśīrbandhanā budhāḥ |
vimuktāḥ sarvapāpebhyaścaranti śucayo'malāḥ || 2 ||
[Analyze grammar]

apavarge'tha saṃtyāge buddhau ca kṛtaniścayāḥ |
brahmiṣṭhā brahmabhūtāśca brahmaṇyeva kṛtālayāḥ || 3 ||
[Analyze grammar]

viśokā naṣṭarajasasteṣāṃ lokāḥ sanātanāḥ |
teṣāṃ gatiṃ parāṃ prāpya gārhasthye kiṃ prayojanam || 4 ||
[Analyze grammar]

syūmaraśmiruvāca |
yadyeṣā paramā niṣṭhā yadyeṣā paramā gatiḥ |
gṛhasthānavyapāśritya nāśramo'nyaḥ pravartate || 5 ||
[Analyze grammar]

yathā mātaramāśritya sarve jīvanti jantavaḥ |
evaṃ gṛhasthamāśritya vartanta itare''śramāḥ || 6 ||
[Analyze grammar]

gṛhastha eva yajate gṛhasthastapyate tapaḥ |
gārhasthyamasya dharmasya mūlaṃ yatkiṃcidejate || 7 ||
[Analyze grammar]

prajanāddhyabhinirvṛttāḥ sarve prāṇabhṛto mune |
prajanaṃ cāpyutānyatra na kathaṃcana vidyate || 8 ||
[Analyze grammar]

yāstāḥ syurbahiroṣadhyo bahvaraṇyāstathā dvija |
oṣadhibhyo bahiryasmātprāṇī kaścinna vidyate |
kasyaiṣā vāgbhavetsatyā mokṣo nāsti gṛhāditi || 9 ||
[Analyze grammar]

aśraddadhānairaprājñaiḥ sūkṣmadarśanavarjitaiḥ |
nirāśairalasaiḥ śrāntaistapyamānaiḥ svakarmabhiḥ |
śramasyoparamo dṛṣṭaḥ pravrajyā nāma paṇḍitaiḥ || 10 ||
[Analyze grammar]

trailokyasyaiva heturhi maryādā śāśvatī dhruvā |
brāhmaṇo nāma bhagavāñjanmaprabhṛti pūjyate || 11 ||
[Analyze grammar]

prāggarbhādhānānmantrā hi pravartante dvijātiṣu |
aviśrambheṣu vartante viśrambheṣvapyasaṃśayam || 12 ||
[Analyze grammar]

dāhaḥ punaḥ saṃśrayaṇe saṃsthite pātrabhojanam |
dānaṃ gavāṃ paśūnāṃ vā piṇḍānāṃ cāpsu majjanam || 13 ||
[Analyze grammar]

arciṣmanto barhiṣadaḥ kravyādāḥ pitaraḥ smṛtāḥ |
mṛtasyāpyanumanyante mantrā mantrāśca kāraṇam || 14 ||
[Analyze grammar]

evaṃ krośatsu vedeṣu kuto mokṣo'sti kasyacit |
ṛṇavanto yadā martyāḥ pitṛdevadvijātiṣu || 15 ||
[Analyze grammar]

śriyā vihīnairalasaiḥ paṇḍitairapalāpitam |
vedavādāparijñānaṃ satyābhāsamivānṛtam || 16 ||
[Analyze grammar]

na vai pāpairhriyate kṛṣyate vā yo brāhmaṇo yajate vedaśāstraiḥ |
ūrdhvaṃ yajñaḥ paśubhiḥ sārdhameti saṃtarpitastarpayate ca kāmaiḥ || 17 ||
[Analyze grammar]

na vedānāṃ paribhavānna śāṭhyena na māyayā |
mahatprāpnoti puruṣo brahma brahmaṇi vindati || 18 ||
[Analyze grammar]

kapila uvāca |
darśaṃ ca paurṇamāsaṃ ca agnihotraṃ ca dhīmatām |
cāturmāsyāni caivāsaṃsteṣu yajñaḥ sanātanaḥ || 19 ||
[Analyze grammar]

anārambhāḥ sudhṛtayaḥ śucayo brahmasaṃśritāḥ |
brahmaṇaiva sma te devāṃstarpayantyamṛtaiṣiṇaḥ || 20 ||
[Analyze grammar]

sarvabhūtātmabhūtasya sarvabhūtāni paśyataḥ |
devāpi mārge muhyanti apadasya padaiṣiṇaḥ || 21 ||
[Analyze grammar]

caturdvāraṃ puruṣaṃ caturmukhaṃ caturdhā cainamupayāti nindā |
bāhubhyāṃ vāca udarādupasthātteṣāṃ dvāraṃ dvārapālo bubhūṣet || 22 ||
[Analyze grammar]

nākṣairdīvyennādadītānyavittaṃ na vāyonīyasya śṛtaṃ pragṛhṇet |
kruddho na caiva prahareta dhīmāṃstathāsya tatpāṇipādaṃ suguptam || 23 ||
[Analyze grammar]

nākrośamarchenna mṛṣā vadecca na paiśunaṃ janavādaṃ ca kuryāt |
satyavrato mitabhāṣo'pramattastathāsya vāgdvāramatho suguptam || 24 ||
[Analyze grammar]

nānāśanaḥ syānna mahāśanaḥ syādalolupaḥ sādhubhirāgataḥ syāt |
yātrārthamāhāramihādadīta tathāsya syājjāṭharī dvāraguptiḥ || 25 ||
[Analyze grammar]

na vīrapatnīṃ vihareta nārīṃ na cāpi nārīmanṛtāvāhvayīta |
bhāryāvrataṃ hyātmani dhārayīta tathāsyopasthadvāraguptirbhaveta || 26 ||
[Analyze grammar]

dvārāṇi yasya sarvāṇi suguptāni manīṣiṇaḥ |
upasthamudaraṃ bāhū vākcaturthī sa vai dvijaḥ || 27 ||
[Analyze grammar]

moghānyaguptadvārasya sarvāṇyeva bhavantyuta |
kiṃ tasya tapasā kāryaṃ kiṃ yajñena kimātmanā || 28 ||
[Analyze grammar]

anuttarīyavasanamanupastīrṇaśāyinam |
bāhūpadhānaṃ śāmyantaṃ taṃ devā brāhmaṇaṃ viduḥ || 29 ||
[Analyze grammar]

dvaṃdvārāmeṣu sarveṣu ya eko ramate muniḥ |
pareṣāmananudhyāyaṃstaṃ devā brāhmaṇaṃ viduḥ || 30 ||
[Analyze grammar]

yena sarvamidaṃ buddhaṃ prakṛtirvikṛtiśca yā |
gatijñaḥ sarvabhūtānāṃ taṃ devā brāhmaṇaṃ viduḥ || 31 ||
[Analyze grammar]

abhayaṃ sarvabhūtebhyaḥ sarveṣāmabhayaṃ yataḥ |
sarvabhūtātmabhūto yastaṃ devā brāhmaṇaṃ viduḥ || 32 ||
[Analyze grammar]

nāntareṇānujānanti vedānāṃ yatkriyāphalam |
anujñāya ca tatsarvamanyadrocayate'phalam || 33 ||
[Analyze grammar]

phalavanti ca karmāṇi vyuṣṭimanti dhruvāṇi ca |
viguṇāni ca paśyanti tathānaikāntikāni ca || 34 ||
[Analyze grammar]

guṇāścātra sudurjñeyā jñātāścāpi suduṣkarāḥ |
anuṣṭhitāścāntavanta iti tvamanupaśyasi || 35 ||
[Analyze grammar]

syūmaraśmiruvāca |
yathā ca vedaprāmāṇyaṃ tyāgaśca saphalo yathā |
tau panthānāvubhau vyaktau bhagavaṃstadbravīhi me || 36 ||
[Analyze grammar]

kapila uvāca |
pratyakṣamiha paśyanti bhavantaḥ satpathe sthitāḥ |
pratyakṣaṃ tu kimatrāsti yadbhavanta upāsate || 37 ||
[Analyze grammar]

syūmaraśmiruvāca |
syūmaraśmirahaṃ brahmañjijñāsārthamihāgataḥ |
śreyaskāmaḥ pratyavocamārjavānna vivakṣayā |
imaṃ ca saṃśayaṃ ghoraṃ bhagavānprabravītu me || 38 ||
[Analyze grammar]

pratyakṣamiha paśyanto bhavantaḥ satpathe sthitāḥ |
kimatra pratyakṣatamaṃ bhavanto yadupāsate |
anyatra tarkaśāstrebhya āgamācca yathāgamam || 39 ||
[Analyze grammar]

āgamo vedavādastu tarkaśāstrāṇi cāgamaḥ |
yathāgamamupāsīta āgamastatra sidhyati |
siddhiḥ pratyakṣarūpā ca dṛśyatyāgamaniścayāt || 40 ||
[Analyze grammar]

naurnāvīva nibaddhā hi srotasā sanibandhanā |
hriyamāṇā kathaṃ vipra kubuddhīṃstārayiṣyati |
etadbravītu bhagavānupapanno'smyadhīhi bhoḥ || 41 ||
[Analyze grammar]

naiva tyāgī na saṃtuṣṭo nāśoko na nirāmayaḥ |
na nirvivitso nāvṛtto nāpavṛtto'sti kaścana || 42 ||
[Analyze grammar]

bhavanto'pi ca hṛṣyanti śocanti ca yathā vayam |
indriyārthāśca bhavatāṃ samānāḥ sarvajantuṣu || 43 ||
[Analyze grammar]

evaṃ caturṇāṃ varṇānāmāśramāṇāṃ pravṛttiṣu |
ekamālambamānānāṃ nirṇaye kiṃ nirāmayam || 44 ||
[Analyze grammar]

kapila uvāca |
yadyadācarate śāstramatha sarvapravṛttiṣu |
yasya yatra hyanuṣṭhānaṃ tatra tatra nirāmayam || 45 ||
[Analyze grammar]

sarvaṃ pāvayate jñānaṃ yo jñānaṃ hyanuvartate |
jñānādapetya yā vṛttiḥ sā vināśayati prajāḥ || 46 ||
[Analyze grammar]

bhavanto jñānino nityaṃ sarvataśca nirāgamāḥ |
aikātmyaṃ nāma kaściddhi kadācidabhipadyate || 47 ||
[Analyze grammar]

śāstraṃ hyabuddhvā tattvena kecidvādabalā janāḥ |
kāmadveṣābhibhūtatvādahaṃkāravaśaṃ gatāḥ || 48 ||
[Analyze grammar]

yāthātathyamavijñāya śāstrāṇāṃ śāstradasyavaḥ |
brahmastenā nirārambhā apakvamatayo'śivāḥ || 49 ||
[Analyze grammar]

vaiguṇyameva paśyanti na guṇānanuyuñjate |
teṣāṃ tamaḥśarīrāṇāṃ tama eva parāyaṇam || 50 ||
[Analyze grammar]

yo yathāprakṛtirjantuḥ prakṛteḥ syādvaśānugaḥ |
tasya dveṣaśca kāmaśca krodho dambho'nṛtaṃ madaḥ |
nityamevābhivartante guṇāḥ prakṛtisaṃbhavāḥ || 51 ||
[Analyze grammar]

etadbuddhyānupaśyantaḥ saṃtyajeyuḥ śubhāśubham |
parāṃ gatimabhīpsanto yatayaḥ saṃyame ratāḥ || 52 ||
[Analyze grammar]

syūmaraśmiruvāca |
sarvametanmayā brahmañśāstrataḥ parikīrtitam |
na hyavijñāya śāstrārthaṃ pravartante pravṛttayaḥ || 53 ||
[Analyze grammar]

yaḥ kaścinnyāyya ācāraḥ sarvaṃ śāstramiti śrutiḥ |
yadanyāyyamaśāstraṃ tadityeṣā śrūyate śrutiḥ || 54 ||
[Analyze grammar]

na pravṛttirṛte śāstrātkācidastīti niścayaḥ |
yadanyadvedavādebhyastadaśāstramiti śrutiḥ || 55 ||
[Analyze grammar]

śāstrādapetaṃ paśyanti bahavo vyaktamāninaḥ |
śāstradoṣānna paśyanti iha cāmutra cāpare |
avijñānahataprajñā hīnaprajñāstamovṛtāḥ || 56 ||
[Analyze grammar]

śakyaṃ tvekena muktena kṛtakṛtyena sarvaśaḥ |
piṇḍamātraṃ vyapāśritya carituṃ sarvatodiśam |
vedavādaṃ vyapāśritya mokṣo'stīti prabhāṣitum || 57 ||
[Analyze grammar]

idaṃ tu duṣkaraṃ karma kuṭumbamabhisaṃśritam |
dānamadhyayanaṃ yajñaḥ prajāsaṃtānamārjavam || 58 ||
[Analyze grammar]

yadyetadevaṃ kṛtvāpi na vimokṣo'sti kasyacit |
dhikkartāraṃ ca kāryaṃ ca śramaścāyaṃ nirarthakaḥ || 59 ||
[Analyze grammar]

nāstikyamanyathā ca syādvedānāṃ pṛṣṭhataḥkriyā |
etasyānantyamicchāmi bhagavañśrotumañjasā || 60 ||
[Analyze grammar]

tathyaṃ vadasva me brahmannupasanno'smyadhīhi bhoḥ |
yathā te vidito mokṣastathecchāmyupaśikṣitum || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 261

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: