Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vyāsa uvāca |
atha jñānaplavaṃ dhīro gṛhītvā śāntimāsthitaḥ |
unmajjaṃśca nimajjaṃśca jñānamevābhisaṃśrayet || 1 ||
[Analyze grammar]

śuka uvāca |
kiṃ tajjñānamatho vidyā yayā nistarati dvayam |
pravṛttilakṣaṇo dharmo nivṛttiriti caiva hi || 2 ||
[Analyze grammar]

vyāsa uvāca |
yastu paśyetsvabhāvena vinā bhāvamacetanaḥ |
puṣyate ca punaḥ sarvānprajñayā muktahetukaḥ || 3 ||
[Analyze grammar]

yeṣāṃ caikāntabhāvena svabhāvaḥ kāraṇaṃ matam |
pūtvā tṛṇabusīkāṃ vai te labhante na kiṃcana || 4 ||
[Analyze grammar]

ye cainaṃ pakṣamāśritya vartayantyalpacetasaḥ |
svabhāvaṃ kāraṇaṃ jñātvā na śreyaḥ prāpnuvanti te || 5 ||
[Analyze grammar]

svabhāvo hi vināśāya mohakarmamanobhavaḥ |
niruktametayoretatsvabhāvaparabhāvayoḥ || 6 ||
[Analyze grammar]

kṛṣyādīni hi karmāṇi sasyasaṃharaṇāni ca |
prajñāvadbhiḥ prakḷptāni yānāsanagṛhāṇi ca || 7 ||
[Analyze grammar]

ākrīḍānāṃ gṛhāṇāṃ ca gadānāmagadasya ca |
prajñāvantaḥ pravaktāro jñānavadbhiranuṣṭhitāḥ || 8 ||
[Analyze grammar]

prajñā saṃyojayatyarthaiḥ prajñā śreyo'dhigacchati |
rājāno bhuñjate rājyaṃ prajñayā tulyalakṣaṇāḥ || 9 ||
[Analyze grammar]

pārāvaryaṃ tu bhūtānāṃ jñānenaivopalabhyate |
vidyayā tāta sṛṣṭānāṃ vidyaiva paramā gatiḥ || 10 ||
[Analyze grammar]

bhūtānāṃ janma sarveṣāṃ vividhānāṃ caturvidham |
jarāyvaṇḍamathodbhedaṃ svedaṃ cāpyupalakṣayet || 11 ||
[Analyze grammar]

sthāvarebhyo viśiṣṭāni jaṅgamānyupalakṣayet |
upapannaṃ hi yacceṣṭā viśiṣyeta viśeṣyayoḥ || 12 ||
[Analyze grammar]

āhurdvibahupādāni jaṅgamāni dvayāni ca |
bahupādbhyo viśiṣṭāni dvipādāni bahūnyapi || 13 ||
[Analyze grammar]

dvipadāni dvayānyāhuḥ pārthivānītarāṇi ca |
pārthivāni viśiṣṭāni tāni hyannāni bhuñjate || 14 ||
[Analyze grammar]

pārthivāni dvayānyāhurmadhyamānyuttamāni ca |
madhyamāni viśiṣṭāni jātidharmopadhāraṇāt || 15 ||
[Analyze grammar]

madhyamāni dvayānyāhurdharmajñānītarāṇi ca |
dharmajñāni viśiṣṭāni kāryākāryopadhāraṇāt || 16 ||
[Analyze grammar]

dharmajñāni dvayānyāhurvedajñānītarāṇi ca |
vedajñāni viśiṣṭāni vedo hyeṣu pratiṣṭhitaḥ || 17 ||
[Analyze grammar]

vedajñāni dvayānyāhuḥ pravaktṝṇītarāṇi ca |
pravaktṝṇi viśiṣṭāni sarvadharmopadhāraṇāt || 18 ||
[Analyze grammar]

vijñāyante hi yairvedāḥ sarvadharmakriyāphalāḥ |
sayajñāḥ sakhilā vedāḥ pravaktṛbhyo viniḥsṛtāḥ || 19 ||
[Analyze grammar]

pravaktṝṇi dvayānyāhurātmajñānītarāṇi ca |
ātmajñāni viśiṣṭāni janmājanmopadhāraṇāt || 20 ||
[Analyze grammar]

dharmadvayaṃ hi yo veda sa sarvaḥ sarvadharmavid |
sa tyāgī satyasaṃkalpaḥ sa tu kṣāntaḥ sa īśvaraḥ || 21 ||
[Analyze grammar]

dharmajñānapratiṣṭhaṃ hi taṃ devā brāhmaṇaṃ viduḥ |
śabdabrahmaṇi niṣṇātaṃ pare ca kṛtaniścayam || 22 ||
[Analyze grammar]

antaḥsthaṃ ca bahiṣṭhaṃ ca ye''dhiyajñādhidaivatam |
jānanti tānnamasyāmaste devāstāta te dvijāḥ || 23 ||
[Analyze grammar]

teṣu viśvamidaṃ bhūtaṃ sāgraṃ ca jagadāhitam |
teṣāṃ māhātmyabhāvasya sadṛśaṃ nāsti kiṃcana || 24 ||
[Analyze grammar]

ādiṃ te nidhanaṃ caiva karma cātītya sarvaśaḥ |
caturvidhasya bhūtasya sarvasyeśāḥ svayaṃbhuvaḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 229

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: