Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
yadidaṃ karma loke'smiñśubhaṃ vā yadi vāśubham |
puruṣaṃ yojayatyeva phalayogena bhārata || 1 ||
[Analyze grammar]

kartā svittasya puruṣa utāho neti saṃśayaḥ |
etadicchāmi tattvena tvattaḥ śrotuṃ pitāmaha || 2 ||
[Analyze grammar]

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
prahrādasya ca saṃvādamindrasya ca yudhiṣṭhira || 3 ||
[Analyze grammar]

asaktaṃ dhūtapāpmānaṃ kule jātaṃ bahuśrutam |
astambhamanahaṃkāraṃ sattvasthaṃ samaye ratam || 4 ||
[Analyze grammar]

tulyanindāstutiṃ dāntaṃ śūnyāgāraniveśanam |
carācarāṇāṃ bhūtānāṃ viditaprabhavāpyayam || 5 ||
[Analyze grammar]

akrudhyantamahṛṣyantamapriyeṣu priyeṣu ca |
kāñcane vātha loṣṭe vā ubhayoḥ samadarśanam || 6 ||
[Analyze grammar]

ātmaniḥśreyasajñāne dhīraṃ niścitaniścayam |
parāvarajñaṃ bhūtānāṃ sarvajñaṃ samadarśanam || 7 ||
[Analyze grammar]

śakraḥ prahrādamāsīnamekānte saṃyatendriyam |
bubhutsamānastatprajñāmabhigamyedamabravīt || 8 ||
[Analyze grammar]

yaiḥ kaiścitsaṃmato loke guṇaiḥ syātpuruṣo nṛṣu |
bhavatyanapagānsarvāṃstānguṇāṃllakṣayāmahe || 9 ||
[Analyze grammar]

atha te lakṣyate buddhiḥ samā bālajanairiha |
ātmānaṃ manyamānaḥ sañśreyaḥ kimiha manyase || 10 ||
[Analyze grammar]

baddhaḥ pāśaiścyutaḥ sthānāddviṣatāṃ vaśamāgataḥ |
śriyā vihīnaḥ prahrāda śocitavye na śocasi || 11 ||
[Analyze grammar]

prajñālābhāttu daiteya utāho dhṛtimattayā |
prahrāda svastharūpo'si paśyanvyasanamātmanaḥ || 12 ||
[Analyze grammar]

iti saṃcoditastena dhīro niścitaniścayaḥ |
uvāca ślakṣṇayā vācā svāṃ prajñāmanuvarṇayan || 13 ||
[Analyze grammar]

pravṛttiṃ ca nivṛttiṃ ca bhūtānāṃ yo na budhyate |
tasya stambho bhavedbālyānnāsti stambho'nupaśyataḥ || 14 ||
[Analyze grammar]

svabhāvātsaṃpravartante nivartante tathaiva ca |
sarve bhāvāstathābhāvāḥ puruṣārtho na vidyate || 15 ||
[Analyze grammar]

puruṣārthasya cābhāve nāsti kaścitsvakārakaḥ |
svayaṃ tu kurvatastasya jātu māno bhavediha || 16 ||
[Analyze grammar]

yastu kartāramātmānaṃ manyate sādhvasādhunoḥ |
tasya doṣavatī prajñā svamūrtyajñeti me matiḥ || 17 ||
[Analyze grammar]

yadi syātpuruṣaḥ kartā śakrātmaśreyase dhruvam |
ārambhāstasya sidhyeranna ca jātu parābhavet || 18 ||
[Analyze grammar]

aniṣṭasya hi nirvṛttiranivṛttiḥ priyasya ca |
lakṣyate yatamānānāṃ puruṣārthastataḥ kutaḥ || 19 ||
[Analyze grammar]

aniṣṭasyābhinirvṛttimiṣṭasaṃvṛttimeva ca |
aprayatnena paśyāmaḥ keṣāṃcittatsvabhāvataḥ || 20 ||
[Analyze grammar]

pratirūpadharāḥ keciddṛśyante buddhisattamāḥ |
virūpebhyo'lpabuddhibhyo lipsamānā dhanāgamam || 21 ||
[Analyze grammar]

svabhāvapreritāḥ sarve niviśante guṇā yadā |
śubhāśubhāstadā tatra tasya kiṃ mānakāraṇam || 22 ||
[Analyze grammar]

svabhāvādeva tatsarvamiti me niścitā matiḥ |
ātmapratiṣṭhitā prajñā mama nāsti tato'nyathā || 23 ||
[Analyze grammar]

karmajaṃ tviha manye'haṃ phalayogaṃ śubhāśubham |
karmaṇāṃ viṣayaṃ kṛtsnamahaṃ vakṣyāmi tacchṛṇu || 24 ||
[Analyze grammar]

yathā vedayate kaścidodanaṃ vāyaso vadan |
evaṃ sarvāṇi karmāṇi svabhāvasyaiva lakṣaṇam || 25 ||
[Analyze grammar]

vikārāneva yo veda na veda prakṛtiṃ parām |
tasya stambho bhavedbālyānnāsti stambho'nupaśyataḥ || 26 ||
[Analyze grammar]

svabhāvabhāvino bhāvānsarvāneveha niścaye |
budhyamānasya darpo vā māno vā kiṃ kariṣyati || 27 ||
[Analyze grammar]

veda dharmavidhiṃ kṛtsnaṃ bhūtānāṃ cāpyanityatām |
tasmācchakra na śocāmi sarvaṃ hyevedamantavat || 28 ||
[Analyze grammar]

nirmamo nirahaṃkāro nirīho muktabandhanaḥ |
svastho'vyapetaḥ paśyāmi bhūtānāṃ prabhavāpyayau || 29 ||
[Analyze grammar]

kṛtaprajñasya dāntasya vitṛṣṇasya nirāśiṣaḥ |
nāyāso vidyate śakra paśyato lokavidyayā || 30 ||
[Analyze grammar]

prakṛtau ca vikāre ca na me prītirna ca dviṣe |
dveṣṭāraṃ na ca paśyāmi yo mamādya mamāyate || 31 ||
[Analyze grammar]

nordhvaṃ nāvāṅna tiryakca na kvacicchakra kāmaye |
na vijñāne na vijñeye nājñāne śarma vidyate || 32 ||
[Analyze grammar]

śakra uvāca |
yenaiṣā labhyate prajñā yena śāntiravāpyate |
prabrūhi tamupāyaṃ me samyakprahrāda pṛcchate || 33 ||
[Analyze grammar]

prahrāda uvāca |
ārjavenāpramādena prasādenātmavattayā |
vṛddhaśuśrūṣayā śakra puruṣo labhate mahat || 34 ||
[Analyze grammar]

svabhāvāllabhate prajñāṃ śāntimeti svabhāvataḥ |
svabhāvādeva tatsarvaṃ yatkiṃcidanupaśyasi || 35 ||
[Analyze grammar]

bhīṣma uvāca |
ityukto daityapatinā śakro vismayamāgamat |
prītimāṃśca tadā rājaṃstadvākyaṃ pratyapūjayat || 36 ||
[Analyze grammar]

sa tadābhyarcya daityendraṃ trailokyapatirīśvaraḥ |
asurendramupāmantrya jagāma svaṃ niveśanam || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 215

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: