Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
dvijātayo vratopetā yadidaṃ bhuñjate haviḥ |
annaṃ brāhmaṇakāmāya kathametatpitāmaha || 1 ||
[Analyze grammar]

bhīṣma uvāca |
avedoktavratopetā bhuñjānāḥ kāryakāriṇaḥ |
vedokteṣu ca bhuñjānā vrataluptā yudhiṣṭhira || 2 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
yadidaṃ tapa ityāhurupavāsaṃ pṛthagjanāḥ |
etattapo mahārāja utāho kiṃ tapo bhavet || 3 ||
[Analyze grammar]

bhīṣma uvāca |
māsapakṣopavāsena manyante yattapo janāḥ |
ātmatantropaghātaḥ sa na tapastatsatāṃ matam |
tyāgaśca sannatiścaiva śiṣyate tapa uttamam || 4 ||
[Analyze grammar]

sadopavāsī ca bhavedbrahmacārī sadaiva ca |
muniśca syātsadā vipro daivataṃ ca sadā bhajet || 5 ||
[Analyze grammar]

kuṭumbiko dharmakāmaḥ sadāsvapnaśca bhārata |
amāṃsāśī sadā ca syātpavitraṃ ca sadā japet || 6 ||
[Analyze grammar]

amṛtāśī sadā ca syānna ca syādviṣabhojanaḥ |
vighasāśī sadā ca syātsadā caivātithipriyaḥ || 7 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kathaṃ sadopavāsī syādbrahmacārī kathaṃ bhavet |
vighasāśī kathaṃ ca syātsadā caivātithipriyaḥ || 8 ||
[Analyze grammar]

bhīṣma uvāca |
antarā prātarāśaṃ ca sāyamāśaṃ tathaiva ca |
sadopavāsī ca bhavedyo na bhuṅkte kathaṃcana || 9 ||
[Analyze grammar]

bhāryāṃ gacchanbrahmacārī ṛtau bhavati brāhmaṇaḥ |
ṛtavādī sadā ca syājjñānanityaśca yo naraḥ || 10 ||
[Analyze grammar]

abhakṣayanvṛthāmāṃsamamāṃsāśī bhavatyuta |
dānanityaḥ pavitraśca asvapnaśca divāsvapan || 11 ||
[Analyze grammar]

bhṛtyātithiṣu yo bhuṅkte bhuktavatsu sadā sa ha |
amṛtaṃ sakalaṃ bhuṅkta iti viddhi yudhiṣṭhira || 12 ||
[Analyze grammar]

abhuktavatsu nāśnānaḥ satataṃ yastu vai dvijaḥ |
abhojanena tenāsya jitaḥ svargo bhavatyuta || 13 ||
[Analyze grammar]

devatābhyaḥ pitṛbhyaśca bhṛtyebhyo'tithibhiḥ saha |
avaśiṣṭaṃ tu yo'śnāti tamāhurvighasāśinam || 14 ||
[Analyze grammar]

teṣāṃ lokā hyaparyantāḥ sadane brahmaṇā saha |
upasthitāścāpsarobhiḥ pariyānti divaukasaḥ || 15 ||
[Analyze grammar]

devatābhiśca ye sārdhaṃ pitṛbhiścopabhuñjate |
ramante putrapautraiśca teṣāṃ gatiranuttamā || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 214

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: