Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
yayā buddhyā mahīpālo bhraṣṭaśrīrvicarenmahīm |
kāladaṇḍaviniṣpiṣṭastanme brūhi pitāmaha || 1 ||
[Analyze grammar]

bhīṣma uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
vāsavasya ca saṃvādaṃ balervairocanasya ca || 2 ||
[Analyze grammar]

pitāmahamupāgatya praṇipatya kṛtāñjaliḥ |
sarvānevāsurāñjitvā baliṃ papraccha vāsavaḥ || 3 ||
[Analyze grammar]

yasya sma dadato vittaṃ na kadācana hīyate |
taṃ baliṃ nādhigacchāmi brahmannācakṣva me balim || 4 ||
[Analyze grammar]

sa eva hyastamayate sa sma vidyotate diśaḥ |
sa varṣati sma varṣāṇi yathākālamatandritaḥ |
taṃ baliṃ nādhigacchāmi brahmannācakṣva me balim || 5 ||
[Analyze grammar]

sa vāyurvaruṇaścaiva sa raviḥ sa ca candramāḥ |
so'gnistapati bhūtāni pṛthivī ca bhavatyuta |
taṃ baliṃ nādhigacchāmi brahmannācakṣva me balim || 6 ||
[Analyze grammar]

brahmovāca |
naitatte sādhu maghavanyadetadanupṛcchasi |
pṛṣṭastu nānṛtaṃ brūyāttasmādvakṣyāmi te balim || 7 ||
[Analyze grammar]

uṣṭreṣu yadi vā goṣu khareṣvaśveṣu vā punaḥ |
variṣṭho bhavitā jantuḥ śūnyāgāre śacīpate || 8 ||
[Analyze grammar]

śakra uvāca |
yadi sma balinā brahmañśūnyāgāre sameyivān |
hanyāmenaṃ na vā hanyāṃ tadbrahmannanuśādhi mām || 9 ||
[Analyze grammar]

brahmovāca |
mā sma śakra baliṃ hiṃsīrna balirvadhamarhati |
nyāyāṃstu śakra praṣṭavyastvayā vāsava kāmyayā || 10 ||
[Analyze grammar]

bhīṣma uvāca |
evamukto bhagavatā mahendraḥ pṛthivīṃ tadā |
cacārairāvataskandhamadhiruhya śriyā vṛtaḥ || 11 ||
[Analyze grammar]

tato dadarśa sa baliṃ kharaveṣeṇa saṃvṛtam |
yathākhyātaṃ bhagavatā śūnyāgārakṛtālayam || 12 ||
[Analyze grammar]

śakra uvāca |
kharayonimanuprāptastuṣabhakṣo'si dānava |
iyaṃ te yoniradhamā śocasyāho na śocasi || 13 ||
[Analyze grammar]

adṛṣṭaṃ bata paśyāmi dviṣatāṃ vaśamāgatam |
śriyā vihīnaṃ mitraiśca bhraṣṭavīryaparākramam || 14 ||
[Analyze grammar]

yattadyānasahasreṇa jñātibhiḥ parivāritaḥ |
lokānpratāpayansarvānyāsyasmānavitarkayan || 15 ||
[Analyze grammar]

tvanmukhāścaiva daiteyā vyatiṣṭhaṃstava śāsane |
akṛṣṭapacyā pṛthivī tavaiśvarye babhūva ha |
idaṃ ca te'dya vyasanaṃ śocasyāho na śocasi || 16 ||
[Analyze grammar]

yadātiṣṭhaḥ samudrasya pūrvakūle vilelihan |
jñātibhyo vibhajanvittaṃ tadāsītte manaḥ katham || 17 ||
[Analyze grammar]

yatte sahasrasamitā nanṛturdevayoṣitaḥ |
bahūni varṣapūgāni vihāre dīpyataḥ śriyā || 18 ||
[Analyze grammar]

sarvāḥ puṣkaramālinyaḥ sarvāḥ kāñcanasaprabhāḥ |
kathamadya tadā caiva manaste dānaveśvara || 19 ||
[Analyze grammar]

chatraṃ tavāsītsumahatsauvarṇaṃ maṇibhūṣitam |
nanṛturyatra gandharvāḥ ṣaṭsahasrāṇi saptadhā || 20 ||
[Analyze grammar]

yūpastavāsītsumahānyajataḥ sarvakāñcanaḥ |
yatrādadaḥ sahasrāṇāmayutāni gavāṃ daśa || 21 ||
[Analyze grammar]

yadā tu pṛthivīṃ sarvāṃ yajamāno'nuparyayāḥ |
śamyākṣepeṇa vidhinā tadāsītkiṃ nu te hṛdi || 22 ||
[Analyze grammar]

na te paśyāmi bhṛṅgāraṃ na chatraṃ vyajanaṃ na ca |
brahmadattāṃ ca te mālāṃ na paśyāmyasurādhipa || 23 ||
[Analyze grammar]

baliruvāca |
na tvaṃ paśyasi bhṛṅgāraṃ na chatraṃ vyajanaṃ na ca |
brahmadattāṃ ca me mālāṃ na tvaṃ drakṣyasi vāsava || 24 ||
[Analyze grammar]

guhāyāṃ nihitāni tvaṃ mama ratnāni pṛcchasi |
yadā me bhavitā kālastadā tvaṃ tāni drakṣyasi || 25 ||
[Analyze grammar]

na tvetadanurūpaṃ te yaśaso vā kulasya vā |
samṛddhārtho'samṛddhārthaṃ yanmāṃ katthitumicchasi || 26 ||
[Analyze grammar]

na hi duḥkheṣu śocanti na prahṛṣyanti carddhiṣu |
kṛtaprajñā jñānatṛptāḥ kṣāntāḥ santo manīṣiṇaḥ || 27 ||
[Analyze grammar]

tvaṃ tu prākṛtayā buddhyā puraṃdara vikatthase |
yadāhamiva bhāvī tvaṃ tadā naivaṃ vadiṣyasi || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 216

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: