Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

gururuvāca |
atropāyaṃ pravakṣyāmi yathāvacchāstracakṣuṣā |
tadvijñānāccaranprājñaḥ prāpnuyātparamāṃ gatim || 1 ||
[Analyze grammar]

sarveṣāmeva bhūtānāṃ puruṣaḥ śreṣṭha ucyate |
puruṣebhyo dvijānāhurdvijebhyo mantravādinaḥ || 2 ||
[Analyze grammar]

sarvabhūtaviśiṣṭāste sarvajñāḥ sarvadarśinaḥ |
brāhmaṇā vedatattvajñāstattvārthagatiniścayāḥ || 3 ||
[Analyze grammar]

netrahīno yathā hyekaḥ kṛcchrāṇi labhate'dhvani |
jñānahīnastathā loke tasmājjñānavido'dhikāḥ || 4 ||
[Analyze grammar]

tāṃstānupāsate dharmāndharmakāmā yathāgamam |
na tveṣāmarthasāmānyamantareṇa guṇānimān || 5 ||
[Analyze grammar]

vāgdehamanasāṃ śaucaṃ kṣamā satyaṃ dhṛtiḥ smṛtiḥ |
sarvadharmeṣu dharmajñā jñāpayanti guṇānimān || 6 ||
[Analyze grammar]

yadidaṃ brahmaṇo rūpaṃ brahmacaryamiti smṛtam |
paraṃ tatsarvabhūtebhyastena yānti parāṃ gatim || 7 ||
[Analyze grammar]

liṅgasaṃyogahīnaṃ yaccharīrasparśavarjitam |
śrotreṇa śravaṇaṃ caiva cakṣuṣā caiva darśanam || 8 ||
[Analyze grammar]

jihvayā rasanaṃ yacca tadeva parivarjitam |
buddhyā ca vyavasāyena brahmacaryamakalmaṣam || 9 ||
[Analyze grammar]

samyagvṛttirbrahmalokaṃ prāpnuyānmadhyamaḥ surān |
dvijāgryo jāyate vidvānkanyasīṃ vṛttimāsthitaḥ || 10 ||
[Analyze grammar]

suduṣkaraṃ brahmacaryamupāyaṃ tatra me śṛṇu |
saṃpravṛttamudīrṇaṃ ca nigṛhṇīyāddvijo manaḥ || 11 ||
[Analyze grammar]

yoṣitāṃ na kathāḥ śrāvyā na nirīkṣyā nirambarāḥ |
kadāciddarśanādāsāṃ durbalānāviśedrajaḥ || 12 ||
[Analyze grammar]

rāgotpattau caretkṛcchramahnastriḥ praviśedapaḥ |
magnaḥ svapne ca manasā trirjapedaghamarṣaṇam || 13 ||
[Analyze grammar]

pāpmānaṃ nirdahedevamantarbhūtaṃ rajomayam |
jñānayuktena manasā saṃtatena vicakṣaṇaḥ || 14 ||
[Analyze grammar]

kuṇapāmedhyasaṃyuktaṃ yadvadacchidrabandhanam |
tadvaddehagataṃ vidyādātmānaṃ dehabandhanam || 15 ||
[Analyze grammar]

vātapittakaphānraktaṃ tvaṅmāṃsaṃ snāyumasthi ca |
majjāṃ caiva sirājālaistarpayanti rasā nṛṇām || 16 ||
[Analyze grammar]

daśa vidyāddhamanyo'tra pañcendriyaguṇāvahāḥ |
yābhiḥ sūkṣmāḥ pratāyante dhamanyo'nyāḥ sahasraśaḥ || 17 ||
[Analyze grammar]

evametāḥ sirānadyo rasodā dehasāgaram |
tarpayanti yathākālamāpagā iva sāgaram || 18 ||
[Analyze grammar]

madhye ca hṛdayasyaikā sirā tvatra manovahā |
śukraṃ saṃkalpajaṃ nṝṇāṃ sarvagātrairvimuñcati || 19 ||
[Analyze grammar]

sarvagātrapratāyinyastasyā hyanugatāḥ sirāḥ |
netrayoḥ pratipadyante vahantyastaijasaṃ guṇam || 20 ||
[Analyze grammar]

payasyantarhitaṃ sarpiryadvannirmathyate khajaiḥ |
śukraṃ nirmathyate tadvaddehasaṃkalpajaiḥ khajaiḥ || 21 ||
[Analyze grammar]

svapne'pyevaṃ yathābhyeti manaḥsaṃkalpajaṃ rajaḥ |
śukramasparśajaṃ dehātsṛjantyasya manovahā || 22 ||
[Analyze grammar]

maharṣirbhagavānatrirveda tacchukrasaṃbhavam |
tribījamindradaivatyaṃ tasmādindriyamucyate || 23 ||
[Analyze grammar]

ye vai śukragatiṃ vidyurbhūtasaṃkarakārikām |
virāgā dagdhadoṣāste nāpnuyurdehasaṃbhavam || 24 ||
[Analyze grammar]

guṇānāṃ sāmyamāgamya manasaiva manovaham |
dehakarma nudanprāṇānantakāle vimucyate || 25 ||
[Analyze grammar]

bhavitā manaso jñānaṃ mana eva pratāyate |
jyotiṣmadvirajo divyamatra siddhaṃ mahātmanām || 26 ||
[Analyze grammar]

tasmāttadavighātāya karma kuryādakalmaṣam |
rajastamaśca hitveha na tiryaggatimāpnuyāt || 27 ||
[Analyze grammar]

taruṇādhigataṃ jñānaṃ jarādurbalatāṃ gatam |
paripakvabuddhiḥ kālena ādatte mānasaṃ balam || 28 ||
[Analyze grammar]

sudurgamiva panthānamatītya guṇabandhanam |
yadā paśyettadā doṣānatītyāmṛtamaśnute || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 207

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: