Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

gururuvāca |
duranteṣvindriyārtheṣu saktāḥ sīdanti jantavaḥ |
ye tvasaktā mahātmānaste yānti paramāṃ gatim || 1 ||
[Analyze grammar]

janmamṛtyujarāduḥkhairvyādhibhirmanasaḥ klamaiḥ |
dṛṣṭvemaṃ saṃtataṃ lokaṃ ghaṭenmokṣāya buddhimān || 2 ||
[Analyze grammar]

vāṅmanobhyāṃ śarīreṇa śuciḥ syādanahaṃkṛtaḥ |
praśānto jñānavānbhikṣurnirapekṣaścaretsukham || 3 ||
[Analyze grammar]

atha vā manasaḥ saṅgaṃ paśyedbhūtānukampayā |
atrāpyupekṣāṃ kurvīta jñātvā karmaphalaṃ jagat || 4 ||
[Analyze grammar]

yatkṛtaṃ prākśubhaṃ karma pāpaṃ vā tadupāśnute |
tasmācchubhāni karmāṇi kuryādvāgbuddhikarmabhiḥ || 5 ||
[Analyze grammar]

ahiṃsā satyavacanaṃ sarvabhūteṣu cārjavam |
kṣamā caivāpramādaśca yasyaite sa sukhī bhavet || 6 ||
[Analyze grammar]

yaścainaṃ paramaṃ dharmaṃ sarvabhūtasukhāvaham |
duḥkhānniḥsaraṇaṃ veda sa tattvajñaḥ sukhī bhavet || 7 ||
[Analyze grammar]

tasmātsamāhitaṃ buddhyā mano bhūteṣu dhārayet |
nāpadhyāyenna spṛhayennābaddhaṃ cintayedasat || 8 ||
[Analyze grammar]

avāgyogaprayogeṇa manojñaṃ saṃpravartate |
vivakṣatā vā sadvākyaṃ dharmaṃ sūkṣmamavekṣatā |
satyāṃ vācamahiṃsrāṃ ca vadedanapavādinīm || 9 ||
[Analyze grammar]

kalkāpetāmaparuṣāmanṛśaṃsāmapaiśunām |
īdṛgalpaṃ ca vaktavyamavikṣiptena cetasā || 10 ||
[Analyze grammar]

vākprabuddho hi saṃrāgādvirāgādvyāharedyadi |
buddhyā hyanigṛhītena manasā karma tāmasam |
rajobhūtairhi karaṇaiḥ karmaṇā pratipadyate || 11 ||
[Analyze grammar]

sa duḥkhaṃ prāpya loke'sminnarakāyopapadyate |
tasmānmanovākśarīrairācareddhairyamātmanaḥ || 12 ||
[Analyze grammar]

prakīrṇameṣabhāro hi yadvaddhāryeta dasyubhiḥ |
pratilomāṃ diśaṃ buddhvā saṃsāramabudhāstathā || 13 ||
[Analyze grammar]

tāneva ca yathā dasyūnkṣiptvā gacchecchivāṃ diśam |
tathā rajastamaḥkarmāṇyutsṛjya prāpnuyātsukham || 14 ||
[Analyze grammar]

niḥsaṃdigdhamanīho vai muktaḥ sarvaparigrahaiḥ |
viviktacārī laghvāśī tapasvī niyatendriyaḥ || 15 ||
[Analyze grammar]

jñānadagdhaparikleśaḥ prayogaratirātmavān |
niṣpracāreṇa manasā paraṃ tadadhigacchati || 16 ||
[Analyze grammar]

dhṛtimānātmavānbuddhiṃ nigṛhṇīyādasaṃśayam |
mano buddhyā nigṛhṇīyādviṣayānmanasātmanaḥ || 17 ||
[Analyze grammar]

nigṛhītendriyasyāsya kurvāṇasya mano vaśe |
devatāstāḥ prakāśante hṛṣṭā yānti tamīśvaram || 18 ||
[Analyze grammar]

tābhiḥ saṃsaktamanaso brahmavatsaṃprakāśate |
etaiścāpagataiḥ sarvairbrahmabhūyāya kalpate || 19 ||
[Analyze grammar]

atha vā na pravarteta yogatantrairupakramet |
yena tantramayaṃ tantraṃ vṛttiḥ syāttattadācaret || 20 ||
[Analyze grammar]

kaṇapiṇyākakulmāṣaśākayāvakasaktavaḥ |
tathā mūlaphalaṃ bhaikṣaṃ paryāyeṇopayojayet || 21 ||
[Analyze grammar]

āhāraṃ niyataṃ caiva deśe kāle ca sāttvikam |
tatparīkṣyānuvarteta yatpravṛttyanuvartakam || 22 ||
[Analyze grammar]

pravṛttaṃ noparundheta śanairagnimivendhayet |
jñānendhitaṃ tato jñānamarkavatsaṃprakāśate || 23 ||
[Analyze grammar]

jñānādhiṣṭhānamajñānaṃ trīṃllokānadhitiṣṭhati |
vijñānānugataṃ jñānamajñānādapakṛṣyate || 24 ||
[Analyze grammar]

pṛthaktvātsaṃprayogācca nāsūyurveda śāśvatam |
sa tayorapavargajño vītarāgo vimucyate || 25 ||
[Analyze grammar]

vayotīto jarāmṛtyū jitvā brahma sanātanam |
amṛtaṃ tadavāpnoti yattadakṣaramavyayam || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 208

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: