Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

manuruvāca |
yadindriyaistūpakṛtānpurastātprāptānguṇānsaṃsmarate cirāya |
teṣvindriyeṣūpahateṣu paścātsa buddhirūpaḥ paramaḥ svabhāvaḥ || 1 ||
[Analyze grammar]

yathendriyārthānyugapatsamastānnāvekṣate kṛtsnamatulyakālam |
yathābalaṃ saṃcarate sa vidvāṃstasmātsa ekaḥ paramaḥ śarīrī || 2 ||
[Analyze grammar]

rajastamaḥ sattvamatho tṛtīyaṃ gacchatyasau jñānaguṇānvirūpān |
tathendriyāṇyāviśate śarīrī hutāśanaṃ vāyurivendhanastham || 3 ||
[Analyze grammar]

na cakṣuṣā paśyati rūpamātmano na paśyati sparśanamindriyendriyam |
na śrotraliṅgaṃ śravaṇe nidarśanaṃ tathāgataṃ paśyati tadvinaśyati || 4 ||
[Analyze grammar]

śrotrādīni na paśyanti svaṃ svamātmānamātmanā |
sarvajñaḥ sarvadarśī ca kṣetrajñastāni paśyati || 5 ||
[Analyze grammar]

yathā himavataḥ pārśvaṃ pṛṣṭhaṃ candramaso yathā |
na dṛṣṭapūrvaṃ manujairna ca tannāsti tāvatā || 6 ||
[Analyze grammar]

tadvadbhūteṣu bhūtātmā sūkṣmo jñānātmavānasau |
adṛṣṭapūrvaścakṣurbhyāṃ na cāsau nāsti tāvatā || 7 ||
[Analyze grammar]

paśyannapi yathā lakṣma jagatsome na vindati |
evamasti na vetyetanna ca tanna parāyaṇam || 8 ||
[Analyze grammar]

rūpavantamarūpatvādudayāstamaye budhāḥ |
dhiyā samanupaśyanti tadgatāḥ saviturgatim || 9 ||
[Analyze grammar]

tathā buddhipradīpena dūrasthaṃ suvipaścitaḥ |
pratyāsannaṃ ninīṣanti jñeyaṃ jñānābhisaṃhitam || 10 ||
[Analyze grammar]

na hi khalvanupāyena kaścidartho'bhisidhyati |
sūtrajālairyathā matsyānbadhnanti jalajīvinaḥ || 11 ||
[Analyze grammar]

mṛgairmṛgāṇāṃ grahaṇaṃ pakṣiṇāṃ pakṣibhiryathā |
gajānāṃ ca gajairevaṃ jñeyaṃ jñānena gṛhyate || 12 ||
[Analyze grammar]

ahireva hyaheḥ pādānpaśyatīti nidarśanam |
tadvanmūrtiṣu mūrtiṣṭhaṃ jñeyaṃ jñānena paśyati || 13 ||
[Analyze grammar]

notsahante yathā vettumindriyairindriyāṇyapi |
tathaiveha parā buddhiḥ paraṃ buddhyā na paśyati || 14 ||
[Analyze grammar]

yathā candro hyamāvāsyāmaliṅgatvānna dṛśyate |
na ca nāśo'sya bhavati tathā viddhi śarīriṇam || 15 ||
[Analyze grammar]

kṣīṇakośo hyamāvāsyāṃ candramā na prakāśate |
tadvanmūrtiviyuktaḥ sañśarīrī nopalabhyate || 16 ||
[Analyze grammar]

yathā kośāntaraṃ prāpya candramā bhrājate punaḥ |
tadvalliṅgāntaraṃ prāpya śarīrī bhrājate punaḥ || 17 ||
[Analyze grammar]

janmavṛddhikṣayaścāsya pratyakṣeṇopalabhyate |
sā tu candramaso vyaktirna tu tasya śarīriṇaḥ || 18 ||
[Analyze grammar]

utpattivṛddhivyayato yathā sa iti gṛhyate |
candra eva tvamāvāsyāṃ tathā bhavati mūrtimān || 19 ||
[Analyze grammar]

nābhisarpadvimuñcadvā śaśinaṃ dṛśyate tamaḥ |
visṛjaṃścopasarpaṃśca tadvatpaśya śarīriṇam || 20 ||
[Analyze grammar]

yathā candrārkasaṃyuktaṃ tamastadupalabhyate |
tadvaccharīrasaṃyuktaḥ śarīrītyupalabhyate || 21 ||
[Analyze grammar]

yathā candrārkanirmuktaḥ sa rāhurnopalabhyate |
tadvaccharīranirmuktaḥ śarīrī nopalabhyate || 22 ||
[Analyze grammar]

yathā candro hyamāvāsyāṃ nakṣatrairyujyate gataḥ |
tadvaccharīranirmuktaḥ phalairyujyati karmaṇaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 196

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: