Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

manuruvāca |
yathā vyaktamidaṃ śete svapne carati cetanam |
jñānamindriyasaṃyuktaṃ tadvatpretya bhavābhavau || 1 ||
[Analyze grammar]

yathāmbhasi prasanne tu rūpaṃ paśyati cakṣuṣā |
tadvatprasannendriyavāñjñeyaṃ jñānena paśyati || 2 ||
[Analyze grammar]

sa eva lulite tasminyathā rūpaṃ na paśyati |
tathendriyākulībhāve jñeyaṃ jñāne na paśyati || 3 ||
[Analyze grammar]

abuddhirajñānakṛtā abuddhyā duṣyate manaḥ |
duṣṭasya manasaḥ pañca saṃpraduṣyanti mānasāḥ || 4 ||
[Analyze grammar]

ajñānatṛpto viṣayeṣvavagāḍho na dṛśyate |
adṛṣṭvaiva tu pūtātmā viṣayebhyo nivartate || 5 ||
[Analyze grammar]

tarṣacchedo na bhavati puruṣasyeha kalmaṣāt |
nivartate tathā tarṣaḥ pāpamantaṃ gataṃ yathā || 6 ||
[Analyze grammar]

viṣayeṣu ca saṃsargācchāśvatasya nasaṃśrayāt |
manasā cānyadākāṅkṣanparaṃ na pratipadyate || 7 ||
[Analyze grammar]

jñānamutpadyate puṃsāṃ kṣayātpāpasya karmaṇaḥ |
athādarśatalaprakhye paśyatyātmānamātmani || 8 ||
[Analyze grammar]

prasṛtairindriyairduḥkhī taireva niyataiḥ sukhī |
tasmādindriyarūpebhyo yacchedātmānamātmanā || 9 ||
[Analyze grammar]

indriyebhyo manaḥ pūrvaṃ buddhiḥ paratarā tataḥ |
buddheḥ parataraṃ jñānaṃ jñānātparataraṃ param || 10 ||
[Analyze grammar]

avyaktātprasṛtaṃ jñānaṃ tato buddhistato manaḥ |
manaḥ śrotrādibhiryuktaṃ śabdādīnsādhu paśyati || 11 ||
[Analyze grammar]

yastāṃstyajati śabdādīnsarvāśca vyaktayastathā |
vimuñcatyākṛtigrāmāṃstānmuktvāmṛtamaśnute || 12 ||
[Analyze grammar]

udyanhi savitā yadvatsṛjate raśmimaṇḍalam |
sa evāstamupāgacchaṃstadevātmani yacchati || 13 ||
[Analyze grammar]

antarātmā tathā dehamāviśyendriyaraśmibhiḥ |
prāpyendriyaguṇānpañca so'stamāvṛtya gacchati || 14 ||
[Analyze grammar]

praṇītaṃ karmaṇā mārgaṃ nīyamānaḥ punaḥ punaḥ |
prāpnotyayaṃ karmaphalaṃ pravṛddhaṃ dharmamātmavān || 15 ||
[Analyze grammar]

viṣayā vinivartante nirāhārasya dehinaḥ |
rasavarjaṃ raso'pyasya paraṃ dṛṣṭvā nivartate || 16 ||
[Analyze grammar]

buddhiḥ karmaguṇairhīnā yadā manasi vartate |
tadā saṃpadyate brahma tatraiva pralayaṃ gatam || 17 ||
[Analyze grammar]

asparśanamaśṛṇvānamanāsvādamadarśanam |
aghrāṇamavitarkaṃ ca sattvaṃ praviśate param || 18 ||
[Analyze grammar]

manasyākṛtayo magnā manastvatigataṃ matim |
matistvatigatā jñānaṃ jñānaṃ tvabhigataṃ param || 19 ||
[Analyze grammar]

indriyairmanasaḥ siddhirna buddhiṃ budhyate manaḥ |
na buddhirbudhyate'vyaktaṃ sūkṣmastvetāni paśyati || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 197

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: