Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

manuruvāca |
akṣarātkhaṃ tato vāyurvāyorjyotistato jalam |
jalātprasūtā jagatī jagatyāṃ jāyate jagat || 1 ||
[Analyze grammar]

ime śarīrairjalameva gatvā jalācca tejaḥ pavano'ntarikṣam |
khādvai nivartanti nabhāvinaste ye bhāvinaste paramāpnuvanti || 2 ||
[Analyze grammar]

noṣṇaṃ na śītaṃ mṛdu nāpi tīkṣṇaṃ nāmlaṃ kaṣāyaṃ madhuraṃ na tiktam |
na śabdavannāpi ca gandhavattanna rūpavattatparamasvabhāvam || 3 ||
[Analyze grammar]

sparśaṃ tanurveda rasaṃ tu jihvā ghrāṇaṃ ca gandhāñśravaṇe ca śabdān |
rūpāṇi cakṣurna ca tatparaṃ yadgṛhṇantyanadhyātmavido manuṣyāḥ || 4 ||
[Analyze grammar]

nivartayitvā rasanaṃ rasebhyo ghrāṇaṃ ca gandhācchravaṇe ca śabdāt |
sparśāttanuṃ rūpaguṇāttu cakṣustataḥ paraṃ paśyati svaṃ svabhāvam || 5 ||
[Analyze grammar]

yato gṛhītvā hi karoti yacca yasmiṃśca tāmārabhate pravṛttim |
yasmiṃśca yadyena ca yaśca kartā tatkāraṇaṃ taṃ samupāyamāhuḥ || 6 ||
[Analyze grammar]

yaccābhibhūḥ sādhakaṃ vyāpakaṃ ca yanmantravacchaṃsyate caiva loke |
yaḥ sarvahetuḥ paramārthakārī tatkāraṇaṃ kāryamato yadanyat || 7 ||
[Analyze grammar]

yathā ca kaścitsukṛtairmanuṣyaḥ śubhāśubhaṃ prāpnute'thāvirodhāt |
evaṃ śarīreṣu śubhāśubheṣu svakarmajairjñānamidaṃ nibaddham || 8 ||
[Analyze grammar]

yathā pradīpaḥ purataḥ pradīptaḥ prakāśamanyasya karoti dīpyan |
tatheha pañcendriyadīpavṛkṣā jñānapradīptāḥ paravanta eva || 9 ||
[Analyze grammar]

yathā hi rājño bahavo hyamātyāḥ pṛthakpramānaṃ pravadanti yuktāḥ |
tadvaccharīreṣu bhavanti pañca jñānaikadeśaḥ paramaḥ sa tebhyaḥ || 10 ||
[Analyze grammar]

yathārciṣo'gneḥ pavanasya vegā marīcayo'rkasya nadīṣu cāpaḥ |
gacchanti cāyānti ca tanyamānāstadvaccharīrāṇi śarīriṇāṃ tu || 11 ||
[Analyze grammar]

yathā ca kaścitparaśuṃ gṛhītvā dhūmaṃ na paśyejjvalanaṃ ca kāṣṭhe |
tadvaccharīrodarapāṇipādaṃ chittvā na paśyanti tato yadanyat || 12 ||
[Analyze grammar]

tānyeva kāṣṭhāni yathā vimathya dhūmaṃ ca paśyejjvalanaṃ ca yogāt |
tadvatsubuddhiḥ samamindriyatvādbudhaḥ paraṃ paśyati svaṃ svabhāvam || 13 ||
[Analyze grammar]

yathātmano'ṅgaṃ patitaṃ pṛthivyāṃ svapnāntare paśyati cātmano'nyat |
śrotrādiyuktaḥ sumanāḥ subuddhirliṅgāttathā gacchati liṅgamanyat || 14 ||
[Analyze grammar]

utpattivṛddhikṣayasaṃnipātairna yujyate'sau paramaḥ śarīrī |
anena liṅgena tu liṅgamanyadgacchatyadṛṣṭaḥ pratisaṃdhiyogāt || 15 ||
[Analyze grammar]

na cakṣuṣā paśyati rūpamātmano na cāpi saṃsparśamupaiti kiṃcit |
na cāpi taiḥ sādhayate'tha kāryaṃ te taṃ na paśyanti sa paśyate tān || 16 ||
[Analyze grammar]

yathā pradīpe jvalato'nalasya saṃtāpajaṃ rūpamupaiti kiṃcit |
na cāntaraṃ rūpaguṇaṃ bibharti tathaiva taddṛśyate rūpamasya || 17 ||
[Analyze grammar]

yathā manuṣyaḥ parimucya kāyamadṛśyamanyadviśate śarīram |
visṛjya bhūteṣu mahatsu dehaṃ tadāśrayaṃ caiva bibharti rūpam || 18 ||
[Analyze grammar]

khaṃ vāyumagniṃ salilaṃ tathorvīṃ samantato'bhyāviśate śarīrī |
nānāśrayāḥ karmasu vartamānāḥ śrotrādayaḥ pañca guṇāñśrayante || 19 ||
[Analyze grammar]

śrotraṃ khato ghrāṇamatho pṛthivyāstejomayaṃ rūpamatho vipākaḥ |
jalāśrayaḥ sveda ukto rasaśca vāyvātmakaḥ sparśakṛto guṇaśca || 20 ||
[Analyze grammar]

mahatsu bhūteṣu vasanti pañca pañcendriyārthāśca tathendriyeṣu |
sarvāṇi caitāni manonugāni buddhiṃ mano'nveti manaḥ svabhāvam || 21 ||
[Analyze grammar]

śubhāśubhaṃ karma kṛtaṃ yadasya tadeva pratyādadate svadehe |
mano'nuvartanti parāvarāṇi jalaukasaḥ srota ivānukūlam || 22 ||
[Analyze grammar]

calaṃ yathā dṛṣṭipathaṃ paraiti sūkṣmaṃ mahadrūpamivābhipāti |
svarūpamālocayate ca rūpaṃ paraṃ tathā buddhipathaṃ paraiti || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 195

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: